Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaurīṁ kāñcanapadminītaṭagr̥hāṁ śrīsundarēśapriyāṁ
nīpāraṇyasuvarṇakantukaparikrīḍāvilōlāmumāṁ |
śrīmatpāṇḍya kulācalāgravilasadratnapradīpāyitāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 1 ||
gaurīṁ vēdakadambakānanaśukīṁ śāstrāṭavīkēkinīṁ
vēdāntākhiladharmahēmanalinīhaṁsīṁ śivāṁ śāmbhavīṁ |
ōṅkārābujanīlamattamadhupāṁ mantrāmraśākhāpikāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 2 ||
gaurīṁ nūpuraśōbhitāṅghrikamalāṁ tūṇōllasajjaṅghikāṁ
dantādarśasamānajānuyugalāṁ rambhānibhōrūjjvalāṁ |
kāñcībaddhamanōjñapīna jaghanāmāvartanābhīhr̥dāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 3 ||
gaurīṁ vyōmasamānamadhyamadhr̥tāmuttuṅgavakṣōruhāṁ
vīṇāmañjulaśārikānvitakarāṁ śaṅkhābhakaṇṭhōjjvalāṁ |
rākācandrasamānacāruvadanāṁ lōlambanīlālakāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 4 ||
gaurīṁ kuṅkumapaṅkalēpitalasadvakṣōjakumbhōjjvalāṁ
kastūrītilakālikāmalayajōllēpōllasatkandharāṁ |
lākṣākardama śōbhipādayugalāṁ sindūrasīmantinīṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 5 ||
gaurīṁ mañjulamīnanētrayugalāṁ kōdaṇḍasubhrūlatāṁ
bimbōṣṭhīṁ jitakundadantarucirāṁ cāmpēyanāsōjjvalāṁ |
ardhēndupratibimbaphālarucirāmādarśagaṇḍasthalāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 6 ||
gaurīṁ kāñcanakaṅkaṇāṅgadadharāṁ nāsōllasanmauktikāṁ
kāñcīhārakirīṭakuṇḍalaśirōmāṇikyabhūṣōjjvalāṁ |
mañjīrāṅgulimudrikāṅghrikaṭakagraivēyakālaṅkr̥tāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 7 ||
gaurīṁ campakamallikādikusumāṁ punnāgasaugandhikāṁ
drōṇēndīvarakundajātivakulairābaddhacūlīyutāṁ |
mandārāruṇapuṣpakaitakadalaiḥ śrēṇīlasadvēṇikāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 8 ||
gaurīṁ dāḍimapuṣpavarṇavilasaddivyāmbarālaṅkr̥tāṁ
candrāmśōpamacārucāmarakarāṁ śrībhāratīsēvitāṁ |
nānāratnasuvarṇadaṇḍavilasanmuktātapatrōjjvalāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 9 ||
vācā vā manasāpi vā girisutē kāyēna vā santataṁ
mīnākṣīti kadācidamba kurutētvannāmasaṅkīrtanaṁ |
lakṣmīḥ tasya gr̥hē vasatyanudinaṁ vāṇī ca vaktrāmbujē
dharmādyaṣṭacatuṣṭayaṁ karatalē prāptaṁ bhavēnniścayaḥ || 10 ||
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.