Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmagulmavibhāgaḥ ||
naravānararājau tau sa ca vāyusutaḥ kapiḥ |
jāmbavānr̥kṣarājaśca rākṣasaśca vibhīṣaṇaḥ || 1 ||
aṅgadō vāliputraśca saumitriḥ śarabhaḥ kapiḥ |
suṣēṇaḥ sahadāyādō maindō dvivida ēva ca || 2 ||
gajō gavākṣaḥ kumudō nalō:’tha panasastathā |
amitraviṣayaṁ prāptāḥ samavētāḥ samarthayan || 3 ||
iyaṁ sā lakṣyatē laṅkā purī rāvaṇapālitā |
sāsurōragagandharvairamarairapi durjayā || 4 ||
kāryasiddhiṁ puraskr̥tya mantrayadhvaṁ vinirṇayē |
nityaṁ sannihitō hyatra rāvaṇō rākṣasādhipaḥ || 5 ||
tathā tēṣu bruvāṇēṣu rāvaṇāvarajō:’bravīt |
vākyamagrāmyapadavatpuṣkalārthaṁ vibhīṣaṇaḥ || 6 ||
analaḥ śarabhaścaiva sampātiḥ praghasastathā |
gatvā laṅkāṁ mamāmātyāḥ purīṁ punarihāgatāḥ || 7 ||
bhūtvā śakunayaḥ sarvē praviṣṭāśca ripōrbalam |
vidhānaṁ vihitaṁ yacca taddr̥ṣṭvā samupasthitāḥ || 8 ||
saṁvidhānaṁ yathāhustē rāvaṇasya durātmanaḥ |
rāma tadbruvataḥ sarvaṁ yathā tatvēna mē śr̥ṇu || 9 ||
pūrvaṁ prahastaḥ sabalō dvāramāsādya tiṣṭhati |
dakṣiṇaṁ ca mahāvīryau mahāpārśvamahōdarau || 10 ||
indrajitpaścimadvāraṁ rākṣasairbahubhirvr̥taḥ |
paṭ-ṭiśāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ || 11 ||
nānāpraharaṇaiḥ śūrairāvr̥tō rāvaṇātmajaḥ |
rākṣasānāṁ sahasraistu bahubhiḥ śastrapāṇibhiḥ || 12 ||
yuktaḥ paramasaṁvignō rākṣasairbahubhirvr̥taḥ |
uttaraṁ nagaradvāraṁ rāvaṇaḥ svayamāsthitaḥ || 13 ||
virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā |
balēna rākṣasaiḥ sārdhaṁ madhyamaṁ gulmamāsthitaḥ || 14 ||
ētānēvaṁvidhāngulmām̐llaṅkāyāṁ samudīkṣya tē |
māmakāḥ sacivāḥ sarvē punaḥ śīghramihāgatāḥ || 15 ||
gajānāṁ ca sahasraṁ ca rathānāmayutaṁ purē |
hayānāmayutē dvē ca sāgrakōṭiśca rakṣasām || 16 ||
vikrāntā balavantaśca samyugēṣvātatāyinaḥ |
iṣṭā rākṣasarājasya nityamētē niśācarāḥ || 17 ||
ēkaikasyātra yuddhārthē rākṣasasya viśāmpatē |
parivāraḥ sahasrāṇāṁ sahasramupatiṣṭhatē || 18 ||
ētāṁ pravr̥ttiṁ laṅkāyāṁ mantriprōktāṁ vibhīṣaṇaḥ |
ēvamuktvā mahābāhū rākṣasāṁstānadarśayat || 19 ||
laṅkāyāṁ sacivaiḥ sarvāṁ rāmāya pratyavēdayat |
rāmaṁ kamalapatrākṣamidamuttaramabravīt || 20 ||
rāvaṇāvarajaḥ śrīmānrāmapriyacikīrṣayā |
kubēraṁ tu yadā rāma rāvaṇaḥ pratyayudhyata || 21 ||
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ |
parākramēṇa vīryēṇa tējasā sattvagauravāt || 22 ||
sadr̥śā yē:’tra darpēṇa rāvaṇasya durātmanaḥ |
atra manyurna kartavyō rōṣayē tvāṁ na bhīṣayē || 23 ||
samarthō hyasi vīryēṇa surāṇāmapi nigrahē |
tadbhavāṁścaturaṅgēṇa balēna mahatā vr̥taḥ || 24 ||
vyūhyēdaṁ vānarānīkaṁ nirmathiṣyasi rāvaṇam |
rāvaṇāvarajē vākyamēvaṁ bruvati rāghavaḥ || 25 ||
śatrūṇāṁ pratighātārthamidaṁ vacanamabravīt |
pūrvadvārē tu laṅkāyā nīlō vānarapuṅgavaḥ || 26 ||
prahastapratiyōddhā syādvānarairbahubhirvr̥taḥ |
aṅgadō vāliputrastu balēna mahatā vr̥taḥ || 27 ||
dakṣiṇē bādhatāṁ dvārē mahāpārśvamahōdarau |
hanumānpaścimadvāraṁ nipīḍya pavanātmajaḥ || 28 ||
praviśatvapramēyātmā bahubhiḥ kapibhirvr̥taḥ |
daityadānavasaṅghānāmr̥ṣīṇāṁ ca mahātmanām || 29 ||
viprakārapriyaḥ kṣudrō varadānabalānvitaḥ |
parikrāmati yaḥ sarvāṁllōkānsantāpayanprajāḥ || 30 ||
tasyāhaṁ rākṣasēndrasya svayamēva vadhē dhr̥taḥ |
uttaraṁ nagaradvāramahaṁ saumitriṇā saha || 31 ||
nipīḍyābhipravēkṣyāmi sabalō yatra rāvaṇaḥ |
vānarēndraśca balavānr̥kṣarājaśca vīryāvān || 32 ||
rākṣasēndrānujaścaiva gulmō bhavatu madhyamaḥ |
na caiva mānuṣaṁ rūpaṁ kāryaṁ haribhirāhavē || 33 ||
ēṣā bhavatu sañjñā nō yuddhē:’sminvānarē balē |
vānarā ēva niścihnaṁ svajanē:’sminbhaviṣyati || 34 ||
vayaṁ tu mānuṣēṇaiva sapta yōtsyāmahē parān |
ahamēṣa saha bhrātrā lakṣmaṇēna mahaujasā || 35 ||
ātmanā pañcamaścāyaṁ sakhā mama vibhīṣaṇaḥ |
sa rāmaḥ kr̥tyasiddhyarthamēvamuktvā vibhīṣaṇam || 36 ||
suvēlārōhaṇē buddhiṁ cakāra matimānmatim |
ramaṇīyataraṁ dr̥ṣṭvā suvēlasya girēstaṭam || 37 ||
tatastu rāmō mahatā balēna
pracchādya sarvāṁ pr̥thivīṁ mahātmā |
prahr̥ṣṭarūpō:’bhijagāma laṅkāṁ
kr̥tvā matiṁ sō:’rivadhē mahātmā || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
yuddhakāṇḍa aṣṭatriṁśaḥ sargaḥ (38) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.