Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kumārōtpattiḥ ||
tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā |
sēnāpatimabhīpsantaḥ pitāmahamupāgaman || 1 ||
tatō:’bruvansurāḥ sarvē bhagavantaṁ pitāmaham |
praṇipatya śubhaṁ vākyaṁ sēndrāḥ sāgnipurōgamāḥ || 2 ||
yō naḥ sēnāpatirdēva dattō bhagavatā purā |
[* adhikapāṭhaḥ –
sa na jātō:’dya bhagavannasmadvairinibarhaṇaḥ |
tatpitā bhagavān śarvō himavacchikharē:’dya vai |
*]
tapaḥ paramamāsthāya tapyatē sma sahōmayā || 3 ||
yadatrānantaraṁ kāryaṁ lōkānāṁ hitakāmyayā |
saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ || 4 ||
dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ |
sāntvayanmadhurairvākyaistridaśānidamabravīt || 5 ||
śailaputryā yaduktaṁ tanna prajāḥ santu patniṣu |
tasyā vacanamakliṣṭaṁ satyamēva na saṁśayaḥ || 6 ||
iyamākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ |
janayiṣyati dēvānāṁ sēnāpatimarindamam || 7 ||
jyēṣṭhā śailēndraduhitā mānayiṣyati taṁ sutam |
umāyāstadbahumataṁ bhaviṣyati na saṁśayaḥ || 8 ||
tacchrutvā vacanaṁ tasya kr̥tārthā raghunandana |
praṇipatya surāḥ sarvē pitāmahamapūjayan || 9 ||
tē gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam |
agniṁ niyōjayāmāsuḥ putrārthaṁ sarvadēvatāḥ || 10 ||
dēvakāryamidaṁ dēva saṁvidhatsva hutāśana |
śailaputryāṁ mahātējō gaṅgāyāṁ tēja utsr̥ja || 11 ||
dēvatānāṁ pratijñāya gaṅgāmabhyētya pāvakaḥ |
garbhaṁ dhāraya vai dēvi dēvatānāmidaṁ priyam || 12 ||
agnēstu vacanaṁ śrutvā divyaṁ rūpamadhārayat |
dr̥ṣṭvā tanmahimānāṁ sa samantādavakīryata || 13 ||
samantatastadā dēvīmabhyaṣiñcata pāvakaḥ |
sarvasrōtāṁsi pūrṇāni gaṅgāyā raghunandana || 14 ||
tamuvāca tatō gaṅgā sarvadēvapurōgamam |
aśaktā dhāraṇē dēva tava tējaḥ samuddhatam || 15 ||
dahyamānā:’gninā tēna sampravyathitacētanā |
athābravīdidaṁ gaṅgāṁ sarvadēvahutāśanaḥ || 16 ||
iha haimavatē pādē garbhō:’yaṁ sannivēśyatām |
śrutvā tvagnivacō gaṅgā taṁ garbhamatibhāsvaram || 17 ||
utsasarja mahātējāḥ srōtōbhyō hi tadā:’nagha |
yadasyā nirgataṁ tasmāttaptajāmbūnadaprabham || 18 ||
kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyamamalaṁ śubham |
tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyadēvābhyajāyata || 19 ||
malaṁ tasyābhavattatra trapu sīsakamēva ca |
tadētaddharaṇīṁ prāpya nānādhāturavardhata || 20 ||
nikṣiptamātrē garbhē tu tējōbhirabhirañjitam |
sarvaṁ parvatasaṁnaddhaṁ sauvarṇamabhavadvanam || 21 ||
[* adhika ślōkaṁ –
taṁ dēśaṁ tu tatō brahmā samprāpyainamabhāṣata |
jātasya rūpaṁ yattasmājjātarūpaṁ bhaviṣyati ||
*]
jātarūpamiti khyātaṁ tadāprabhr̥ti rāghava |
suvarṇaṁ puruṣavyāghra hutāśanasamaprabham || 22 ||
tr̥ṇavr̥kṣalatāgulmaṁ sarvaṁ bhavati kāñcanam |
taṁ kumāraṁ tatō jātaṁ sēndrāḥ sahamarudgaṇāḥ || 23 ||
kṣīrasambhāvanārthāya kr̥ttikāḥ samayōjayan |
tāḥ kṣīraṁ jātamātrasya kr̥tvā samayamuttamam || 24 ||
daduḥ putrō:’yamasmākaṁ sarvāsāmiti niścitāḥ |
tatastu dēvatāḥ sarvāḥ kārtikēya iti bruvan || 25 ||
putrastrailōkyavikhyātō bhaviṣyati na saṁśayaḥ |
tēṣāṁ tadvacanaṁ śrutvā skannaṁ garbhaparisravē || 26 ||
snāpayanparayā lakṣmyā dīpyamānaṁ yathā:’nalam |
skanda ityabruvandēvāḥ skannaṁ garbhaparisravāt || 27 ||
kārtikēyaṁ mahābhāgaṁ kākutstha jvalanōpamam |
prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānāmanuttamam || 28 ||
ṣaṇṇāṁ ṣaḍānanō bhūtvā jagrāha stanajaṁ payaḥ |
gr̥hītvā kṣīramēkāhnā sukumāravapustadā || 29 ||
ajayatsvēna vīryēṇa daityasainyagaṇānvibhuḥ |
surasēnāgaṇapatiṁ tatastamamaladyutim || 30 ||
abhyaṣiñcansuragaṇāḥ samētyāgnipurōgamāḥ |
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā || 31 ||
kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca |
bhaktaśca yaḥ kārtikēyē kākutstha bhuvi mānavaḥ |
āyuṣmānputrapautraiśca skandasālōkyatāṁ vrajēt || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
bālakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.