Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
virāṭanagaraṁ ramyaṁ gacchamānō yudhiṣṭhiraḥ |
astuvanmanasā dēvīṁ durgāṁ tribhuvanēśvarīm || 1 ||
yaśōdāgarbhasambhūtāṁ nārāyaṇavarapriyām |
nandagōpakulē jātāṁ maṅgalyāṁ kulavardhinīm || 2 ||
kaṁsavidrāvaṇakarīmasurāṇāṁ kṣayaṅkarīm |
śilātaṭavinikṣiptāmākāśaṁ prati gāminīm || 3 ||
vāsudēvasya bhaginīṁ divyamālyavibhūṣitām |
divyāmbaradharāṁ dēvīṁ khaḍgakhēṭakadhāriṇīm || 4 ||
bhārāvataraṇē puṇyē yē smaranti sadāśivām |
tān vai tārayatē pāpāt paṅkē gāmiva durbalām || 5 ||
stōtuṁ pracakramē bhūyō vividhaiḥ stōtrasambhavaiḥ |
āmantrya darśanākāṅkṣī rājā dēvīṁ sahānujaḥ || 6 ||
namō:’stu varadē kr̥ṣṇē kumāri brahmacāriṇi |
bālārkasadr̥śākārē pūrṇacandranibhānanē || 7 ||
caturbhujē caturvaktrē pīnaśrōṇipayōdharē |
mayūrapicchavalayē kēyūrāṅgadadhāriṇi || 8 ||
bhāsi dēvi yathā padmā nārāyaṇaparigrahaḥ |
svarūpaṁ brahmacaryaṁ ca viśadaṁ tava khēcari || 9 ||
kr̥ṣṇacchavisamā kr̥ṣṇā saṅkarṣaṇasamānanā |
bibhratī vipulau bāhū śakradhvajasamucchrayau || 10 ||
pātrī ca paṅkajī ghaṇṭī strīviśuddhā ca yā bhuvi |
pāśaṁ dhanurmahācakraṁ vividhānyāyudhāni ca || 11 ||
kuṇḍalābhyāṁ supūrṇābhyāṁ karṇābhyāṁ ca vibhūṣitā |
candravispardhinā dēvi mukhēna tvaṁ virājasē || 12 ||
mukuṭēna vicitrēṇa kēśabandhēna śōbhinā |
bhujaṅgābhōgavāsēna śrōṇisūtrēṇa rājatā || 13 ||
vibhrājasē cābaddhēna bhōgēnēvēha mandaraḥ |
dhvajēna śikhipicchānāmucchritēna virājasē || 14 ||
kaumāraṁ vratamāsthāya tridivaṁ pāvitaṁ tvayā |
tēna tvaṁ stūyasē dēvi tridaśaiḥ pūjyasē:’pi ca || 15 ||
trailōkyarakṣaṇārthāya mahiṣāsuranāśini |
prasannā mē suraśrēṣṭhē dayāṁ kuru śivā bhava || 16 ||
jayā tvaṁ vijayā caiva saṅgrāmē ca jayapradā |
mamāpi vijayaṁ dēhi varadā tvaṁ ca sāmpratam || 17 ||
vindhyē caiva nagaśrēṣṭhē tava sthānaṁ hi śāśvatam |
kāli kāli mahākāli śīdhumāṁsapaśupriyē || 18 ||
kr̥tānuyātrā bhūtaistvaṁ varadā kāmacāriṇī |
bhārāvatārē yē ca tvāṁ saṁsmariṣyanti mānavāḥ || 19 ||
praṇamanti ca yē tvāṁ hi prabhātē tu narā bhuvi |
na tēṣāṁ durlabhaṁ kiñcit putratō dhanatō:’pi vā || 20 ||
durgāt tārayasē durgē tat tvaṁ durgā smr̥tā janaiḥ |
kāntārēṣvavasannānāṁ magnānāṁ ca mahārṇavē |
dasyubhirvā niruddhānāṁ tvaṁ gatiḥ paramā nr̥ṇām || 21 ||
jalaprataraṇē caiva kāntārēṣvaṭavīṣu ca |
yē smaranti mahādēvi na ca sīdanti tē narāḥ || 22 ||
tvaṁ kīrtiḥ śrīrdhr̥tiḥ siddhirhrīrvidyā santatirmatiḥ |
sandhyā rātriḥ prabhā nidrā jyōtsnā kāntiḥ kṣamā dayā || 23 ||
nr̥ṇāṁ ca bandhanaṁ mōhaṁ putranāśaṁ dhanakṣayam |
vyādhiṁ mr̥tyuṁ bhayaṁ caiva pūjitā nāśayiṣyasi || 24 ||
sō:’haṁ rājyātparibhraṣṭaḥ śaraṇaṁ tvāṁ prapannavān |
praṇataśca yathā mūrdhnā tava dēvi surēśvari || 25 ||
trāhi māṁ padmapatrākṣi satyē satyā bhavasva naḥ |
śaraṇaṁ bhava mē durgē śaraṇyē bhaktavatsalē || 26 ||
ēvaṁ stutā hi sā dēvī darśayāmāsa pāṇḍavam |
upagamya tu rājānāmidaṁ vacanamabravīt || 27 ||
dēvyuvāca |
śr̥ṇu rājan mahābāhō madīyaṁ vacanaṁ prabhō |
bhaviṣyatyacirādēva saṅgrāmē vijayastava || 28 ||
mama prasādānnirjitya hatvā kauravavāhinīm |
rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhōkṣyasē mēdinīṁ punaḥ || 29 ||
bhātrr̥bhiḥ sahitō rājan prītiṁ prāpsyasi puṣkalām |
matprasādācca tē saukhyamārōgyaṁ ca bhaviṣyati || 30 ||
yē ca saṅkīrtayiṣyanti lōkē vigatakalmaṣāḥ |
tēṣāṁ tuṣṭā pradāsyāmi rājyamāyurvapuḥ sutam || 31 ||
pravāsē nagarē cāpi saṅgrāmē śatrusaṅkaṭē |
aṭavyāṁ durgakāntārē sāgarē gahanē girau || 32 ||
yē smariṣyanti māṁ rājan yathā:’haṁ bhavatā smr̥tā |
na tēṣāṁ durlabhaṁ kiñcidasmillōkē bhaviṣyati || 33 ||
idaṁ stōtravaraṁ bhaktyā śr̥ṇuyādvā paṭhēta vā |
tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍavāḥ || 34 ||
matprasādācca vaḥ sarvānvirāṭanagarē sthitān |
na prajñāsyanti kuravō narā vā tannivāsinaḥ || 35 ||
ityuktvā varadā dēvī yudhiṣṭhiramarindamam |
rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata || 36 ||
iti śrīmanmahābhāratē virāṭaparvaṇi aṣṭamō:’dhyāyē yudhiṣṭhira kr̥ta śrī durgā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.