Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| siddhāśramaḥ ||
atha tasyāpramēyasya tadvanaṁ paripr̥cchataḥ |
viśvāmitrō mahātējā vyākhyātumupacakramē || 1 ||
iha rāma mahābāhō viṣṇurdēvavaraḥ prabhuḥ |
varṣāṇi subahūnyēva tathā yugaśatāni ca || 2 ||
tapaścaraṇayōgārthamuvāsa sumahātapāḥ |
ēṣa pūrvāśramō rāma vāmanasya mahātmanaḥ || 3 ||
siddhāśrama iti khyātaḥ siddhō hyatra mahātapāḥ |
ētasminnēva kālē tu rājā vairōcanirbaliḥ || 4 ||
nirjitya daivatagaṇānsēndrāṁśca samarudgaṇān |
kārayāmāsa tadrājyaṁ triṣu lōkēṣu viśrutaḥ || 5 ||
[* yajñaṁ cakāra sumahān asurēndrō mahābalaḥ | *]
balēstu yajamānasya dēvāḥ sāgnipurōgamāḥ |
samāgamya svayaṁ caiva viṣṇumūcurihāśramē || 6 ||
balirvairōcanirviṣṇō yajatē yajñamuttamam |
asamāptē kratau tasmin svakāryamabhipadyatām || 7 ||
yē cainamabhivartantē yācitāra itastataḥ |
yacca yatra yathāvacca sarvaṁ tēbhyaḥ prayacchati || 8 ||
sa tvaṁ surahitārthāya māyāyōgamupāśritaḥ |
vāmanatvaṁ gatō viṣṇō kuru kalyāṇamuttamam || 9 ||
ētasminnantarē rāma kaśyapō:’gnisamaprabhaḥ |
adityā sahitō rāma dīpyamāna ivaujasā || 10 ||
dēvīsahāyō bhagavandivyaṁ varṣasahasrakam |
vrataṁ samāpya varadaṁ tuṣṭāva madhusūdanam || 11 ||
tapōmayaṁ tapōrāśiṁ tapōmūrtiṁ tapātmakam |
tapasā tvāṁ sutaptēna paśyāmi purōṣōttamam || 12 ||
śarīrē tava paśyāmi jagatsarvamidaṁ prabhō |
tvamanādiranirdēśyastvāmahaṁ śaraṇaṁ gataḥ || 13 ||
tamuvāca hariḥ prītaḥ kaśyapaṁ dhūtakalmaṣam |
varaṁ varaya bhadraṁ tē varārhō:’si matō mama || 14 ||
tacchrutvā vacanaṁ tasya mārīcaḥ kaśyapō:’bravīt |
adityā dēvatānāṁ ca mama caivānuyācataḥ || 15 ||
varaṁ varada suprītō dātumarhasi suvrata |
putratvaṁ gaccha bhagavannadityā mama cānagha || 16 ||
bhrātā bhava yavīyāṁstvaṁ śakrasyāsurasūdana |
śōkārtānāṁ tu dēvānāṁ sāhāyyaṁ kartumarhasi || 17 ||
ayaṁ siddhāśramō nāma prasādāttē bhaviṣyati |
siddhē karmaṇi dēvēśa uttiṣṭha bhagavannitaḥ || 18 ||
atha viṣṇurmahātējā adityāṁ samajāyata |
vāmanaṁ rūpamāsthāya vairōcanimupāgamat || 19 ||
trīnkramānatha bhikṣitvā pratigr̥hya ca mānadaḥ |
ākramya lōkām̐llōkātmā sarvalōkahitē rataḥ || 20 ||
mahēndrāya punaḥ prādānniyamya balimōjasā |
trailōkyaṁ sa mahātējāścakrē śakravaśaṁ punaḥ || 21 ||
tēnaiṣa pūrvamākrānta āśramaḥ śramanāśanaḥ |
mayāpi bhaktyā tasyaiṣa vāmanasyōpabhujyatē || 22 ||
ētamāśramamāyānti rākṣasā vighnakāriṇaḥ |
atraiva puruṣavyāghra hantavyā duṣṭacāriṇaḥ || 23 ||
adya gacchāmahē rāma siddhāśramamanuttamam |
tadāśramapadaṁ tāta tavāpyētadyathā mama |
[* ityuktvā paramaprītō gr̥hya rāmaṁ salakṣmaṇam | *]
praviśannāśrama padaṁ vyarōcata mahāmuniḥ || 24 ||
śaśīva gatanīhāraḥ punarvasusamanvitaḥ |
taṁ dr̥ṣṭvā munayaḥ sarvē siddhāśramanivāsinaḥ || 25 ||
utpatyōtpatya sahasā viśvāmitramapūjayan |
yathārhaṁ cakrirē pūjāṁ viśvāmitrāya dhīmatē || 26 ||
tathaiva rājaputrābhyāmakurvannatithikriyām |
muhūrtamiva viśrāntau rājaputrāvarindamau || 27 ||
prāñjalī muniśārdūlamūcatū raghunandanau |
adyaiva dīkṣāṁ praviśa bhadraṁ tē munipuṅgava || 28 ||
siddhāśramō:’yaṁ siddhaḥ syātsatyamastu vacastava |
ēvamuktō mahātējā viśvāmitrō mahāmuniḥ || 29 ||
pravivēśa tatō dīkṣāṁ niyatō niyatēndriyaḥ |
kumārāvapi tāṁ rātrimuṣitvā susamāhitau || 30 ||
prabhātakālē cōtthāya pūrvāṁ sandhyāmupāsya ca |
spr̥ṣṭōdakau śucī japyaṁ samāpya niyamēna ca |
hutāgnihōtramāsīnaṁ viśvāmitramavandatām || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
bālakāṇḍa triṁśaḥ sargaḥ (30) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.