Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rājavarṇanā ||
tasyāṁ puryāmayōdhyāyāṁ vēdavitsarvasaṅgrahaḥ |
dīrghadarśī mahātējāḥ paurajānapadapriyaḥ || 1 ||
ikṣvākūṇāmatirathō yajvā dharmaratō vaśī |
maharṣikalpō rājarṣistriṣu lōkēṣu viśrutaḥ || 2 ||
balavān nihatāmitrō mitravān vijitēndriyaḥ |
dhanaiśca sañcayaiścānyaiḥ śakravaiśravaṇōpamaḥ || 3 ||
yathā manurmahātējā lōkasya parirakṣitā |
tathā daśarathō rājā vasan jagadapālayat || 4 ||
tēna satyābhisandhēna trivargamanutiṣṭhatā |
pālitā sā purī śrēṣṭhā indrēṇēvāmarāvatī || 5 ||
tasminpuravarē hr̥ṣṭā dharmātmānō bahuśrutāḥ |
narāstuṣṭā dhanaiḥ svaiḥ svairalubdhāḥ satyavādinaḥ || 6 ||
nālpasaṁnicayaḥ kaścidāsīttasminpurōttamē |
kuṭumbī yō hyasiddhārthō:’gavāśvadhanadhānyavān || 7 ||
kāmī vā na kadaryō vā nr̥śaṁsaḥ puruṣaḥ kvacit |
draṣṭuṁ śakyamayōdhyāyāṁ nāvidvānna ca nāstikaḥ || 8 ||
sarvē narāśca nāryaśca dharmaśīlāḥ susamyatāḥ |
uditāḥ śīlavr̥ttābhyāṁ maharṣaya ivāmalāḥ || 9 ||
nākuṇḍalī nāmukuṭī nāsragvī nālpabhōgavān |
nāmr̥ṣṭō nānuliptāṅgō nāsugandhaśca vidyatē || 10 ||
nāmr̥ṣṭabhōjī nādātā nāpyanaṅgadaniṣkadhr̥k |
nāhastābharaṇō vā:’pi dr̥śyatē nāpyanātmavān || 11 ||
nānāhitāgnirnāyajvā na kṣudrō vā na taskaraḥ |
kaścidāsīdayōdhyāyāṁ na ca nirvr̥ttasaṅkaraḥ || 12 ||
svakarmaniratā nityaṁ brāhmaṇā vijitēndriyāḥ |
dānādhyayanaśīlāśca samyatāśca pratigrahē || 13 ||
na nāstikō nānr̥takō na kaścidabahuśrutaḥ |
nāsūyakō na cā:’śaktō nāvidvānvidyatē kvacit || 14 ||
nāṣaḍaṅgavidatrāsīnnāvratō nāsahasradaḥ |
na dīnaḥ kṣiptacittō vā vyathitō vāpi kaścana || 15 ||
kaścinnarō vā nārī vā nāśrīmānnāpyarūpavān |
draṣṭuṁ śakyamayōdhyāyāṁ nāpi rājanyabhaktimān || 16 ||
varṇēṣvagryacaturthēṣu dēvatātithipūjakāḥ |
kr̥tajñāśca vadānyāśca śūrā vikramasamyutāḥ || 17 ||
dīrghāyuṣō narāḥ sarvē dharmaṁ satyaṁ ca saṁśritāḥ |
sahitāḥ putrapautraiśca nityaṁ strībhiḥ purōttamē || 18 ||
kṣatraṁ brahmamukhaṁ cāsīdvaiśyāḥ kṣatramanuvratāḥ |
śūdrāḥ svadharma niratāstrīnvarṇānupacāriṇaḥ || 19 ||
sā tēnēkṣvākunāthēna purī suparirakṣitā |
yathā purastānmanunā mānavēndrēṇa dhīmatā || 20 ||
yōdhānāmagnikalpānāṁ pēśalānāmamarṣiṇām |
sampūrṇā kr̥tavidyānāṁ guhā kēsariṇāmiva || 21 ||
kāmbhōjaviṣayē jātairbāhlīkaiśca hayōttamaiḥ |
vanāyujairnadījaiśca pūrṇā harihayōttamaiḥ || 22 ||
vindhyaparvatajairmattaiḥ pūrṇā haimavatairapi |
madānvitairatibalairmātaṅgaiḥ parvatōpamaiḥ || 23 ||
airāvatakulīnaiśca mahāpadmakulaistathā |
añjanādapi niṣpannairvāmanādapi ca dvipaiḥ || 24 ||
bhadrairmandrairmr̥gaiścaiva bhadramandramr̥gaisthathā |
bhadramandrairbhadramr̥gairmr̥gamandraiśca sā purī || 25 ||
nityamattaiḥ sadā pūrṇā nāgairacalasannibhaiḥ |
sā yōjanē ca dvē bhūyaḥ satyanāmā prakāśatē || 26 ||
yasyāṁ daśarathō rājā vasan jagadapālayat |
tāṁ purīṁ sa mahātējā rājā daśarathō mahān |
śaśāsa śamitāmitrō nakṣatrāṇīva candramāḥ || 27 ||
tāṁ satyanāmāṁ dr̥ḍhatōraṇārgalāṁ
gr̥hairvicitrairupaśōbhitāṁ śivām |
purīmayōdhyāṁ nr̥sahasrasaṅkulāṁ
śaśāsa vai śakrasamō mahīpatiḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||
bālakāṇḍa saptamaḥ sargaḥ (7) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.