Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatpraśaṁsanam ||
śrutvā hanumatō vākyaṁ yathāvadabhibhāṣitam |
rāmaḥ prītisamāyuktō vākyamuttaramabravīt || 1 ||
kr̥taṁ hanumatā kāryaṁ sumahadbhuvi durlabham |
manasā:’pi yadanyēna na śakyaṁ dharaṇītalē || 2 ||
na hi taṁ paripaśyāmi yastarēta mahōdadhim | [mahārṇavam]
anyatra garuḍādvāyōranyatra ca hanūmataḥ || 3 ||
dēvadānavayakṣāṇāṁ gandharvōragarakṣasām |
apradhr̥ṣyāṁ purīṁ laṅkāṁ rāvaṇēna surakṣitām || 4 ||
yō vīryabalasampannō dviṣadbhiranivāritaḥ |
praviṣṭaḥ sattvamāśritya śvasan kō nāma niṣkramēt || 5 ||
kō viśētsudurādharṣāṁ rākṣasaiśca surakṣitām |
yō vīryabalasampannō na samaḥ syāddhanūmataḥ || 6 ||
bhr̥tyakāryaṁ hanumatā sugrīvasya kr̥taṁ mahat |
ēvaṁ vidhāya svabalaṁ sadr̥śaṁ vikramasya ca || 7 ||
yō hi bhr̥tyō niyuktaḥ san bhartrā karmaṇi duṣkarē |
kuryāttadanurāgēṇa tamāhuḥ puruṣōttamam || 8 ||
niyuktō yaḥ paraṁ kāryaṁ na kuryānnr̥patēḥ priyam |
bhr̥tyō yuktaḥ samarthaśca tamāhurmadhyamaṁ naram || 9 ||
niyuktō nr̥patēḥ kāryaṁ na kuryādyaḥ samāhitaḥ |
bhr̥tyō yuktaḥ samarthaśca tamāhuḥ puruṣādhamam || 10 ||
tanniyōgē niyuktēna kr̥taṁ kr̥tyaṁ hanūmatā |
na cātmā laghutāṁ nītaḥ sugrīvaścāpi tōṣitaḥ || 11 ||
ahaṁ ca raghuvaṁśaśca lakṣmaṇaśca mahābalaḥ |
vaidēhyā darśanēnādya dharmataḥ parirakṣitāḥ || 12 ||
idaṁ tu mama dīnasya manō bhūyaḥ prakarṣati |
yadihāsya priyākhyāturna kurmi sadr̥śaṁ priyam || 13 ||
ēṣa sarvasvabhūtastu pariṣvaṅgō hanūmataḥ |
mayā kālamimaṁ prāpya dattaścāstu mahātmanaḥ || 14 ||
ityuktvā prītihr̥ṣṭāṅgō rāmastaṁ pariṣasvajē |
hanūmantaṁ mahātmānaṁ kr̥takāryamupāgatam || 15 ||
dhyātvā punaruvācēdaṁ vacanaṁ raghusattamaḥ | [nandanaḥ]
harīṇāmīśvarasyaiva sugrīvasyōpaśr̥ṇvataḥ || 16 ||
sarvathā sukr̥taṁ tāvatsītāyāḥ parimārgaṇam |
sāgaraṁ tu samāsādya punarnaṣṭaṁ manō mama || 17 ||
kathaṁ nāma samudrasya duṣpārasya mahāmbhasaḥ |
harayō dakṣiṇaṁ pāraṁ gamiṣyanti samāhitāḥ || 18 ||
yadyapyēṣa tu vr̥ttāntō vaidēhyā gaditō mama |
samudrapāragamanē harīṇāṁ kimivōttaram || 19 ||
ityuktvā śōkasambhrāntō rāmaḥ śatrunibarhaṇaḥ |
hanumantaṁ mahābāhustatō dhyānamupāgamat || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē prathamaḥ sargaḥ || 1 ||
yuddhakāṇḍa dvitīyaḥ sargaḥ (2)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.