Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā:’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gr̥ṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ || 1 ||
atītaḥ panthānaṁ tava ca mahimā vāṅmanasayō-
-ratadvyāvr̥ttyā yaṁ cakitamabhidhattē śrutirapi |
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvācīnē patati na manaḥ kasya na vacaḥ || 2 ||
madhusphītā vācaḥ paramamamr̥taṁ nirmitavata-
-stava brahman kiṁ vāgapi suragurōrvismayapadam |
mama tvētāṁ vāṇīṁ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē:’smin puramathana buddhirvyavasitā || 3 ||
tavaiśvaryaṁ yattajjagadudayarakṣāpralayakr̥t
trayīvastuvyastaṁ tisr̥ṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ
vihantuṁ vyākrōśīṁ vidadhata ihaikē jaḍadhiyaḥ || 4 ||
kimīhaḥ kiṁ kāyaḥ sa khalu kimupāyastribhuvanaṁ
kimādhārō dhātā sr̥jati kimupādāna iti ca |
atarkyaiśvaryē tvayyanavasaraduḥsthō hatadhiyaḥ
kutarkō:’yaṁ kāṁścinmukharayati mōhāya jagataḥ || 5 ||
ajanmānō lōkāḥ kimavayavavantō:’pi jagatā-
-madhiṣṭhātāraṁ kiṁ bhavavidhiranādr̥tya bhavati |
anīśō vā kuryādbhuvanajananē kaḥ parikarō
yatō mandāstvāṁ pratyamaravara saṁśērata imē || 6 ||
trayī sāṅkhyaṁ yōgaḥ paśupatimataṁ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca |
rucīnāṁ vaicitryādr̥jukuṭila nānāpathajuṣāṁ
nr̥ṇāmēkō gamyastvamasi payasāmarṇava iva || 7 ||
mahōkṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ
kapālaṁ cētīyattava varada tantrōpakaraṇam |
surāstāṁ tāmr̥ddhiṁ dadhati tu bhavadbhrūpraṇihitāṁ
na hi svātmārāmaṁ viṣayamr̥gatr̥ṣṇā bhramayati || 8 ||
dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ
parō dhrauvyādhrauvyē jagati gadati vyastaviṣayē |
samastē:’pyētasmin puramathana tairvismita iva
stuvañjihrēmi tvāṁ na khalu nanu dhr̥ṣṭā mukharatā || 9 ||
tavaiśvaryaṁ yatnādyadupari viriñcirhariradhaḥ
paricchēttuṁ yātāvanalamanalaskandhavapuṣaḥ |
tatō bhaktiśraddhābharagurugr̥ṇadbhyāṁ giriśa yat
svayaṁ tasthē tābhyāṁ tava kimanuvr̥ttirna phalati || 10 ||
ayatnādāpādya tribhuvanamavairavyatikaraṁ
daśāsyō yadbāhūnabhr̥ta raṇakaṇḍūparavaśān |
śiraḥpadmaśrēṇīracitacaraṇāmbhōruhabalēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam || 11 ||
amuṣya tvatsēvāsamadhigatasāraṁ bhujavanaṁ
balāt kailāsē:’pi tvadadhivasatau vikramayataḥ |
alabhyā pātālē:’pyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīddhruvamupacitō muhyati khalaḥ || 12 ||
yadr̥ddhiṁ sutrāmṇō varada paramōccairapi satī-
-madhaścakrē bāṇaḥ parijanavidhēyatribhuvanaḥ |
na taccitraṁ tasmin varivasitari tvaccaraṇayō-
-rna kasyāpyunnatyai bhavati śirasastvayyavanatiḥ || 13 ||
akāṇḍabrahmāṇḍakṣayacakitadēvāsurakr̥pā-
-vidhēyasyāsīdyastrinayanaviṣaṁ saṁhr̥tavataḥ |
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō:’pi ślāghyō bhuvanabhayabhaṅgavyasaninaḥ || 14 ||
asiddhārthā naiva kvacidapi sadēvāsuranarē
nivartantē nityaṁ jagati jayinō yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || 15 ||
mahī pādāghātādvrajati sahasā saṁśayapadaṁ
padaṁ viṣṇōrbhrāmyadbhujaparigharugṇagrahagaṇam |
muhurdyaurdausthyaṁ yātyanibhr̥tajaṭātāḍitataṭā
jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā || 16 ||
viyadvyāpī tārāgaṇaguṇitaphēnōdgamaruciḥ
pravāhō vārāṁ yaḥ pr̥ṣatalaghudr̥ṣṭaḥ śirasi tē |
jagaddvīpākāraṁ jaladhivalayaṁ tēna kr̥tami-
-tyanēnaivōnnēyaṁ dhr̥tamahima divyaṁ tava vapuḥ || 17 ||
rathaḥ kṣōṇī yantā śatadhr̥tiragēndrō dhanurathō
rathāṅgē candrārkau rathacaraṇapāṇiḥ śara iti |
didhakṣōstē kō:’yaṁ tripuratr̥ṇamāḍambaravidhi-
-rvidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ || 18 ||
haristē sāhasraṁ kamalabalimādhāya padayō-
-ryadēkōnē tasmin nijamudaharannētrakamalam |
gatō bhaktyudrēkaḥ pariṇatimasau cakravapuṣā
trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām || 19 ||
kratau suptē jāgrattvamasi phalayōgē kratumatāṁ
kva karma pradhvastaṁ phalati puruṣārādhanamr̥tē |
atastvāṁ samprēkṣya kratuṣu phaladānapratibhuvaṁ
śrutau śraddhāṁ baddhvā dr̥ḍhaparikaraḥ karmasu janaḥ || 20 ||
kriyādakṣō dakṣaḥ kratupatiradhīśastanubhr̥tā-
-mr̥ṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ suragaṇāḥ |
kratubhrēṣastvattaḥ kratuphalavidhānavyasaninō
dhruvaṁ kartuḥ śraddhāvidhuramabhicārāya hi makhāḥ || 21 ||
prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ
gataṁ rōhidbhūtāṁ riramayiṣumr̥ṣyasya vapuṣā |
dhanuṣpāṇēryātaṁ divamapi sapatrākr̥tamamuṁ
trasantaṁ tē:’dyāpi tyajati na mr̥gavyādharabhasaḥ || 22 ||
svalāvaṇyāśaṁsādhr̥tadhanuṣamahnāya tr̥ṇavat
puraḥ pluṣṭaṁ dr̥ṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṁ dēvī yamanirata dēhārdhaghaṭanā-
-davaiti tvāmaddhā bata varada mugdhā yuvatayaḥ || 23 ||
śmaśānēṣvākrīḍā smarahara piśācāḥ sahacarā-
-ścitābhasmālēpaḥ sragapi nr̥karōṭīparikaraḥ |
amaṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ
tathāpi smartr̥̄ṇāṁ varada paramaṁ maṅgalamasi || 24 ||
manaḥ pratyakcittē savidhamavadhāyāttamarutaḥ
prahr̥ṣyadrōmāṇaḥ pramadasalilōtsaṅgitadr̥śaḥ |
yadālōkyāhlādaṁ hrada iva nimajyāmr̥tamayē
dadhatyantastattvaṁ kimapi yaminastat kila bhavān || 25 ||
tvamarkastvaṁ sōmastvamasi pavanastvaṁ hutavaha-
-stvamāpastvaṁ vyōma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmēvaṁ tvayi pariṇatā bibhrati giraṁ
na vidmastattattvaṁ vayamiha tu yattvaṁ na bhavasi || 26 ||
trayīṁ tisrō vr̥ttīstribhuvanamathō trīnapi surā-
-nakārādyairvarṇaistribhirabhidadhat tīrṇavikr̥ti |
turīyaṁ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samastaṁ vyastaṁ tvāṁ śaraṇada gr̥ṇātyōmiti padam || 27 ||
bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahāṁ-
-stathā bhīmēśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyēkaṁ pravicarati dēva śrutirapi
priyāyāsmai dhāmnē pravihitanamasyō:’smi bhavatē || 28 ||
namō nēdiṣṭhāya priyadava daviṣṭhāya ca namō
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namō varṣiṣṭhāya trinayana yaviṣṭhāya ca namō
namaḥ sarvasmai tē tadidamiti śarvāya ca namaḥ || 29 ||
bahularajasē viśvōtpattau bhavāya namō namaḥ
prabalatamasē tatsaṁhārē harāya namō namaḥ |
janasukhakr̥tē sattvōdriktau mr̥ḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ || 30 ||
kr̥śapariṇati cētaḥ klēśavaśyaṁ kva cēdaṁ
kva ca tava guṇasīmōllaṅghinī śaśvadr̥ddhiḥ |
iti cakitamamandīkr̥tya māṁ bhaktirādhā-
-dvarada caraṇayōstē vākyapuṣpōpahāram || 31 ||
asitagirisamaṁ syātkajjalaṁ sindhupātrē
surataruvaraśākhā lēkhanī patramurvī |
likhati yadi gr̥hītvā śāradā sarvakālaṁ
tadapi tava guṇānāmīśa pāraṁ na yāti || 32 ||
asurasuramunīndrairarcitasyēndumaulē-
-rgrathitaguṇamahimnō nirguṇasyēśvarasya |
sakalagaṇavariṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvr̥ttaiḥ stōtramētaccakāra || 33 ||
aharaharanavadyaṁ dhūrjaṭēḥ stōtramētat
paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ |
sa bhavati śivalōkē rudratulyastathātra
pracurataradhanāyuḥ putravān kīrtimāṁśca || 34 ||
mahēśānnāparō dēvō mahimnō nāparā stutiḥ |
aghōrānnāparō mantrō nāsti tattvaṁ gurōḥ param || 35 ||
dīkṣā dānaṁ tapastīrthaṁ jñānaṁ yāgādikāḥ kriyāḥ |
mahimnaḥ stava pāṭhasya kalāṁ nārhanti ṣōḍaśīm || 36 ||
kusumadaśananāmā sarvagandharvarājaḥ
śiśuśaśidharamaulērdēvadēvasya dāsaḥ |
sa khalu nijamahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīddivyadivyaṁ mahimnaḥ || 37 ||
suravaramunipūjyaṁ svargamōkṣaikahētuṁ
paṭhati yadi manuṣyaḥ prāñjalirnānyacētāḥ |
vrajati śivasamīpaṁ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṁ puṣpadantapraṇītam || 38 ||
āsamāptamidaṁ stōtraṁ puṇyaṁ gandharvabhāṣitam |
anaupamyaṁ manōhāri śivamīśvaravarṇanam || 39 ||
ityēṣā vāṅmayī pūjā śrīmacchaṅkarapādayōḥ |
arpitā tēna dēvēśaḥ prīyatāṁ mē sadāśivaḥ || 40 ||
tava tattvaṁ na jānāmi kīdr̥śō:’si mahēśvara |
yādr̥śō:’si mahādēva tādr̥śāya namō namaḥ || 41 ||
ēkakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhēnnaraḥ |
sarvapāpavinirmuktaḥ śivalōkē mahīyatē || 42 ||
śrīpuṣpadantamukhapaṅkajanirgatēna
stōtrēṇa kilbiṣaharēṇa harapriyēṇa |
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ || 43 ||
iti śrīpuṣpadanta viracitaṁ śrī śiva mahimnaḥ stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.