Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvāṅgaṃ paśyatu |
śrī gaṇapati laghu pūjā paśyatu |
śrī subrahmaṇya pūjā vidhānaṃ paśyatu ||
punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī pūrṇāpuṣkalāmbā sameta hariharaputra ayyappa svāminaḥ anugrahaprasāda siddhyarthaṃ śrī ayyappa svāminaḥ prītyarthaṃ dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||
dhyānam –
āśyāmakomala viśālatanuṃ vicitra-
vāsovasānamaruṇotpala vāmahastam |
uttuṅgaratnamakuṭaṃ kuṭilāgrakeśaṃ
śāstāramiṣṭavaradaṃ śaraṇaṃ prapadye ||
somomaṇḍalamadhyagaṃ trinayanaṃ divyāmbarālaṅkṛtaṃ
devaṃ puṣpaśarekṣukārmukalasanmāṇikyapātrābhayam |
bibhrāṇaṃ karapaṅkajaiḥ madagajaskandādhirūḍhaṃ vibhuṃ
śāstāraṃ śaraṇaṃ namāmi satataṃ trailokyasammohanam ||
āvāhanam –
oṃ śrī hariharaputrāya namaḥ āvāhayāmi |
āsanam –
oṃ śrī hariharaputrāya namaḥ āsanaṃ samarpayāmi |
pādyam –
oṃ śrī hariharaputrāya namaḥ pādayoḥ pādyaṃ samarpayāmi |
arghyam –
oṃ śrī hariharaputrāya namaḥ hasayoḥ arghyaṃ samarpayāmi |
ācamanīyam –
oṃ śrī hariharaputrāya namaḥ ācamanaṃ samarpayāmi |
madhuparkam –
oṃ śrī hariharaputrāya namaḥ madhuparkaṃ samarpayāmi |
pañcāmṛta snānam –
oṃ śrī hariharaputrāya namaḥ kṣīreṇa snapayāmi |
oṃ śrī hariharaputrāya namaḥ dadhnā snapayāmi |
oṃ śrī hariharaputrāya namaḥ ājyena snapayāmi |
oṃ śrī hariharaputrāya namaḥ madhunā snapayāmi |
oṃ śrī hariharaputrāya namaḥ ikṣurasena snapayāmi |
oṃ śrī hariharaputrāya namaḥ nārikela jalena snapayāmi |
oṃ śrī hariharaputrāya namaḥ saugandhikā jalena snapayāmi |
oṃ śrī hariharaputrāya namaḥ karpūrikā jalena snapayāmi |
oṃ śrī hariharaputrāya namaḥ gaṅgā jalena snapayāmi |
śuddhodaka snānam –
oṃ śrī hariharaputrāya namaḥ śuddhodaka snānaṃ samarpayāmi |
vastram –
oṃ śrī hariharaputrāya namaḥ vastrayugmaṃ samarpayāmi |
yajñopavītam –
oṃ śrī hariharaputrāya namaḥ yajñopavītaṃ samarpayāmi |
parimaladravyāṇi –
oṃ śrī hariharaputrāya namaḥ bhasmaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ gandhaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ haridrācūrṇaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ saugandhikācūrṇaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ tricūrṇaṃ samarpayāmi |
oṃ śrī hariharaputrāya namaḥ kuṅkumaṃ samarpayāmi |
akṣatān-
oṃ śrī hariharaputrāya namaḥ alaṅkaraṇārthaṃ akṣatān samarpayāmi |
aṅgapūjā –
oṃ dharmaśāstre namaḥ – pādau pūjayāmi |
oṃ śilpaśāstre namaḥ – gulphau pūjayāmi |
oṃ vīraśāstre namaḥ – jaṅghe pūjayāmi |
oṃ yogaśāstre namaḥ – jānunīṃ pūjayāmi |
oṃ mahāśāstre namaḥ – ūrūṃ pūjayāmi |
oṃ brahmaśāstre namaḥ – kaṭiṃ pūjayāmi |
oṃ kālaśāstre namaḥ – guhyaṃ pūjayāmi |
oṃ śabarigirīśāya namaḥ – meḍhraṃ pūjayāmi |
oṃ satyarūpāya namaḥ – nābhiṃ pūjayāmi |
oṃ maṇikaṇṭhāya namaḥ – udaraṃ pūjayāmi |
oṃ viṣṇutanayāya namaḥ – vakṣasthalaṃ pūjayāmi |
oṃ śivaputrāya namaḥ – pārśvau pūjayāmi |
oṃ hariharaputrāya namaḥ – hṛdayaṃ pūjayāmi |
oṃ trinetrāya namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ oṅkārarūpāya namaḥ – stanau pūjayāmi |
oṃ varadahastāya namaḥ – hastān pūjayāmi |
oṃ bhīmāya namaḥ – bāhūn pūjayāmi |
oṃ tejasvine namaḥ – mukhaṃ pūjayāmi |
oṃ aṣṭamūrtaye namaḥ – dantān pūjayāmi |
oṃ śubhavīkṣaṇāya namaḥ – netrau pūjayāmi |
oṃ komalāṅgāya namaḥ – karṇau pūjayāmi |
oṃ pāpavināśāya namaḥ – lalāṭaṃ pūjayāmi |
oṃ śatrunāśāya namaḥ – nāsikāṃ pūjayāmi |
oṃ putralābhāya namaḥ – cubukaṃ pūjayāmi |
oṃ hariharātmajāya namaḥ – gaṇḍasthalaṃ pūjayāmi |
oṃ gaṇeśapūjyāya namaḥ – kavacān pūjayāmi |
oṃ cidrūpāya namaḥ – śirasān pūjayāmi |
oṃ sarveśāya namaḥ – sarvāṇyaṅgāni pūjayāmi |
mūlamantram –
asya śrī mahāśāstrya mahāmantrasya revanda ṛṣiḥ devī gāyatrī chandaḥ śrī mahāśāstā devatā śrī hariharaputra anugraha siddhyarthe pūje viniyogaḥ |
oṃ hrīṃ hariharaputrāya putralābhāya śatrunāśāya madagajavāhāya mahāśāstre namaḥ |
namaskāram –
oṃ ratnābhaṃ suprasannaṃ śaśidharamakuṭaṃ ratnabhūṣābhirāmaṃ
śūlakelaṃ kapālaṃ śaramusaladhanur bāhu saṅketadhāram |
mattebhārūḍhaṃ ādyaṃ hariharatanayaṃ komalāṅgaṃ dayāluṃ
viśveśaṃ bhaktavandyaṃ śatajanavaradaṃ grāmapālaṃ namāmi ||
aṣṭottara śatanāmāvalī –
śrī ayyappa aṣṭottaraśatanāmāvalī paśyatu ||
dhūpam –
daśāṅgaṃ guggulopetaṃ sugandhaṃ sumanoharam |
mahojasaṃ namastubhyaṃ gṛhāṇa varado bhava ||
oṃ śrī hariharaputrāya namaḥ dhūpaṃ āghrāpayāmi |
dīpam –
sājyaṃ trivarti samyuktaṃ vahninā dyotitaṃ mayā |
gṛhāṇa maṅgalaṃ dīpaṃ īśaputra namo’stu te ||
oṃ śrī hariharaputrāya namaḥ dīpaṃ darśayāmi |
dhūpa dīpānantaraṃ ācamanīyaṃ samarpayāmi |
naivedyam –
sugandhānsukṛtāṃścaiva modakān ghṛta pācitān |
naivedyaṃ gṛhyatāṃ deva caṇamudgaiḥ prakalpitān ||
bhakṣyaṃ bhojyaṃ ca lehyaṃ ca coṣyaṃ pānīyameva ca |
idaṃ gṛhāṇa naivedyaṃ mayādattaṃ mahāprabho ||
oṃ śrī hariharaputrāya namaḥ naivedyaṃ samarpayāmi |
oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m |
bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yona̍: praco̱dayā̎t ||
satyaṃ tvā ṛtena pariṣiñcāmi |
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ | oṃ vyā̱nāya̱ svāhā̎ |
oṃ u̱dā̱nāya̱ svāhā̎ | oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi | a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi | pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |
tāmbūlam –
pūgīphalasamāyuktaṃ nāgavallīdalairyutam |
karpūracūrṇasamyuktaṃ tāmbūlaṃ pratigṛhyatām ||
oṃ śrī hariharaputrāya namaḥ tāmbūlaṃ samarpayāmi |
nīrājanam –
ghṛtavarti sahasraiśca karpūraśakalaiḥ sthitam |
nīrājanaṃ mayādattaṃ gṛhāṇa varadobhava ||
oṃ śrī hariharaputrāya namaḥ ānanda karpūra nīrājanaṃ samarpayāmi |
nīrajanānantaraṃ śuddha ācamanīyaṃ samarpayāmi |
namaskāram –
oṃ śrī svāmiye śaraṇaṃ ayyappā |
lokavīraṃ mahāpūjyaṃ sarvarakṣākaraṃ vibhum |
pārvatī hṛdayānandaṃ śāstāraṃ praṇamāmyaham || 1 ||
svāmiye śaraṇaṃ ayyappā |
viprapūjyaṃ viśvavandyaṃ viṣṇuśambhoḥ priyaṃ sutam |
kṣipraprasādanirataṃ śāstāraṃ praṇamāmyaham || 2 ||
svāmiye śaraṇaṃ ayyappā |
mattamātaṅgagamanaṃ kāruṇyāmṛtapūritam |
sarvavighnaharaṃ devaṃ śāstāraṃ praṇamāmyaham || 3 ||
svāmiye śaraṇaṃ ayyappā |
asmatkuleśvaraṃ devamasmacchatru vināśanam |
asmadiṣṭapradātāraṃ śāstāraṃ praṇamāmyaham || 4 ||
svāmiye śaraṇaṃ ayyappā |
pāṇḍyeśavaṃśatilakaṃ kerale kelivigraham |
ārtatrāṇaparaṃ devaṃ śāstāraṃ praṇamāmyaham || 5 ||
svāmiye śaraṇaṃ ayyappā |
pañcaratnākhyametadyo nityaṃ śuddhaḥ paṭhennaraḥ |
tasya prasanno bhagavān śāstā vasati mānase ||
svāmiye śaraṇaṃ ayyappā |
aruṇodaya saṅkāśaṃ nīlakuṇḍaladhāriṇaṃ
nīlāmbaradharaṃ devaṃ vande’haṃ śaṅkarātmajam ||
svāmiye śaraṇaṃ ayyappā |
cāpabāṇaṃ vāmahastaṃ raupyavetraṃ ca dakṣiṇe
vilasatkuṇḍaladharaṃ devaṃ vande’haṃ viṣṇunandanam ||
svāmiye śaraṇaṃ ayyappā |
vyāghrārūḍhaṃ raktanetraṃ svarṇamālā vibhūṣaṇaṃ
vīrapaṭṭadharaṃ devaṃ vande’haṃ brahmanandanam ||
svāmiye śaraṇaṃ ayyappā |
kiṅkiṇyoḍrāṇa bhūpetaṃ pūrṇa candranibhānanaḥ
kirātarūpa śāstāraṃ vande’haṃ pāṇḍyanandanam ||
svāmiye śaraṇaṃ ayyappā |
bhūtabhetālasaṃsevyaṃ kāñcanādri nivāsinaṃ
maṇikaṇṭhamiti khyātaṃ vande’haṃ śaktinandanam ||
svāmiye śaraṇaṃ ayyappā |
mantrapuṣpam –
mantrapuṣpaṃ paśyatu ||
oṃ tatpuruṣāya vidmahe maṇikaṇṭhāya dhīmahi tanno śāstā pracodayāt |
oṃ parātmajāya vidmahe hariputrāya dhīmahi tanno śāstā pracodayāt |
svāmiye śaraṇaṃ ayyappa |
pradakṣiṇa –
yānikānica pāpāni janmāntarakṛtāni ca |
tāni tāni praṇaśyanti pradakṣiṇa pade pade ||
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ |
trāhi māṃ kṛpayā deva śaraṇāgatavatsala ||
anyadhā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa hariharātmajā ||
oṃ śrī hariharaputrāya namaḥ pradakṣiṇa namaskārān samarpayāmi |
kṣamāprārthanā –
yasyasmṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ harātmaja |
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute ||
anayā dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmikaḥ śrī pūrṇapuṣkalāmbā sameta hariharaputra ayyappasvāmi suprīto suprasanno varado bhavatu ||
śrī ayyappa svāmi prasādaṃ śirasā gṛhṇāmi ||
svāmi śaraṇu ghoṣa –
śrī ayyappa śaraṇughoṣa paśyatu ||
svāmi śaraṇaṃ – ayyappa śaraṇaṃ
bhagavān śaraṇaṃ – bhagavati śaraṇaṃ
devan śaraṇaṃ – devī śaraṇaṃ
devan pādaṃ – devī pādaṃ
svāmi pādaṃ – ayyappa pādaṃ
bhagavāne – bhagavatiye
īśvarane – īśvariye
devane – deviye
śaktane – śaktiye
svāmiye – ayyapo
pallikaṭṭu – śabarimalakku
irumuḍikaṭṭu – śabarimalakku
kattuṅkaṭṭu – śabarimalakku
kalluṃmulluṃ – kālikimettai
ettiviḍayyā – tūkikkaviḍayyā
dehabalandā – pādabalandā
yāraikāna – svāmiyaikāna
svāmiyaikaṇḍāl – mokṣaṅkiṭṭuṃ
svāmimāre – ayyappamāre
neyyābhiṣekaṃ – svāmikke
karpūradīpaṃ – svāmikke
pālābhiṣekaṃ – svāmikke
bhasmābhiṣekaṃ – svāmikke
tenābhiṣekaṃ – svāmikke
candanābhiṣekaṃ – svāmikke
pūlābhiṣekaṃ – svāmikke
pannīrābhiṣekaṃ – svāmikke
pambāśiśuve – ayyappā
kānanavāsā – ayyappā
śabarigirīśā – ayyappā
pandalarājā – ayyappā
pambāvāsā – ayyappā
vanpulivāhana – ayyappā
sundararūpā – ayyappā
ṣaṇmugasodara – ayyappā
mohinitanayā – ayyappā
gaṇeśasodara – ayyappā
hariharatanayā – ayyappā
anādharakṣaka – ayyappā
sadgurunāthā – ayyappā
svāmiye – ayyappo
ayyappo – svāmiye
svāmi śaraṇaṃ – ayyappa śaraṇaṃ
udvāsanam-
ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||
śrī pūrṇapuṣkalāmbā sameta hariharaputra ayyappa svāminaṃ yathā sthānaṃ praveśayāmi
harivarāsanam –
(rātri pūjā anantaraṃ)
harivarāsanaṃ paśyatu ||
sarvaṃ śrī ayyappasvāmi pādārpaṇamastu |
oṃ śāntiḥ śāntiḥ śāntiḥ |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.