Saranagati Gadyam – śaraṇāgati gadyam


yō nityamacyutapadāmbujayugmarukma
vyāmōhatastaditarāṇi tr̥ṇāya mēnē |
asmadgurōrbhagavatō:’sya dayaikasindhōḥ
rāmānujasya caraṇau śaraṇaṁ prapadyē ||

vandē vēdāntakarpūracāmīkara karaṇḍakam |
rāmānujāryamāryāṇāṁ cūḍāmaṇimaharniśam ||

ōm || bhagavannārāyaṇābhimatānurūpa svarūparūpa guṇavibhavaiśvarya śīlādyanavadhikātiśaya asaṅkhyēya kalyāṇaguṇagaṇāṁ padmavanālayāṁ bhagavatīṁ śriyaṁ dēvīṁ nityānapāyinīṁ niravadyāṁ dēvadēvadivyamahiṣīṁ akhilajaganmātaraṁ asmanmātaraṁ aśaraṇyaśaraṇyāṁ ananyaśaraṇaḥ śaraṇamahaṁ prapadyē ||

pāramārthika bhagavaccaraṇāravinda yugalaikāntikātyantika parabhakti parajñāna paramabhaktikr̥ta paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśaya priya bhagavadanubhavajanitānavadhikātiśaya prītikāritāśēṣāvasthōcita aśēṣaśēṣataikaratirūpa nityakaiṅkaryaprāptyapēkṣayā pāramārthikī bhagavaccaraṇāravinda śaraṇāgatiḥ yathāvasthitā aviratā:’stu mē ||

astu tē | tayaiva sarvaṁ sampatsyatē ||

akhilahēyapratyanīka kalyāṇaikatāna, svētara samastavastuvilakṣaṇānanta jñānānandaikasvarūpa, svābhimatānurūpaikarūpācintya divyādbhuta nityaniravadya niratiśayaujjvalya saundarya saugandhya saukumārya lāvaṇya yauvanādyanantaguṇanidhi divyarūpa, svābhāvikānavadhikātiśaya jñāna balaiśvarya vīrya śakti tējassauśīlya vātsalya mārdavārjava sauhārda sāmya kāruṇya mādhurya gāmbhīryaudārya cāturya sthairya dhairya śaurya parākrama satyakāma satyasaṅkalpa kr̥titva kr̥tajñatādyasaṅkhyēya kalyāṇaguṇagaṇaugha mahārṇava,
svōcita vividha vicitrānantāścarya nitya niravadya niratiśaya sugandha niratiśaya sukhasparśa niratiśayaujjvalya kirīṭa makuṭa cūḍāvataṁsa makarakuṇḍala graivēyaka hāra kēyūra kaṭaka śrīvatsa kaustubha muktādāmōdarabandhana pītāmbara kāñcīguṇa nūpurādyaparimita divyabhūṣaṇa, svānurūpācintyaśakti śaṅkhacakragadā:’si śārṅgādyasaṅkhyēya
nityaniravadya niratiśaya kalyāṇadivyāyudha,
svābhimata nityaniravadyānurūpa svarūparūpaguṇa vibhavaiśvarya śīlādyanavadhikātiśayāsaṅkhyēya kalyāṇaguṇagaṇaśrīvallabha, ēvambhūta bhūminīlānāyaka, svacchandānuvarti svarūpasthiti pravr̥ttibhēdāśēṣa śēṣataikaratirūpa
nityaniravadyaniratiśaya jñāna kriyaiśvaryādyananta kalyāṇaguṇagaṇa śēṣa śēṣāśana
garuḍapramukha nānāvidhānanta parijana paricārikā paricarita caraṇayugala, paramayōgi vāṅmanasā:’paricchēdya svarūpa svabhāva svābhimata vividhavicitrānantabhōgya bhōgōpakaraṇa bhōgasthāna samr̥ddhānantāścaryānanta mahāvibhavānanta parimāṇa nitya niravadya niratiśaya śrīvaikuṇṭhanātha, svasaṅkalpānuvidhāyi svarūpasthiti pravr̥tti svaśēṣataikasvabhāva prakr̥ti puruṣa kālātmaka vividha vicitrānanta bhōgya bhōktr̥varga bhōgōpakaraṇa bhōgasthānarūpa
nikhilajagadudaya vibhava layalīla, satyakāma, satyasaṅkalpa, parabrahmabhūta, puruṣōttama,mahāvibhūtē,

śrīman nārāyaṇa, vaikuṇṭhanātha, apāra kāruṇya sauśīlya vātsalyaudāryaiśvarya saundarya mahōdadhē, anālōcitaviśēṣāśēṣalōka śaraṇya, praṇatārtihara, āśrita vātsalyaikajaladhē, anavaratavidita nikhilabhūtajātayāthātmya, aśēṣacarācarabhūta nikhilaniyamana nirata, aśēṣacidacidvastu śēṣibhūta, nikhilajagadādhāra, akhilajagatsvāmin, asmatsvāmin, satyakāma,
satyasaṅkalpa, sakalētaravilakṣaṇa, arthikalpaka, āpatsakha, śrīman, nārāyaṇa, aśaraṇyaśaraṇya, ananyaśaraṇastvatpādāravinda yugalaṁ śaraṇamahaṁ prapadyē ||

atra dvayam |

pitaraṁ mātaraṁ dārān putrān bandhūn sakhīn gurūn |
ratnāni dhanadhānyāni kṣētrāṇi ca gr̥hāṇi ca || 1

sarvadharmāṁśca santyajya sarvakāmāṁśca sākṣarān |
lōkavikrāntacaraṇau śaraṇaṁ tē:’vrajaṁ vibhō || 2

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca gurustvamēva |
tvamēva vidyā draviṇaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 3

pitā:’si lōkasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamō:’styabhyadhikaḥ kutō:’nyō
lōkatrayē:’pyapratimaprabhāva || 4

tasmātpraṇamya praṇidhāya kāyaṁ
prasādayē tvāmahamīśamīḍyam |
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum ||

manōvākkāyairanādikāla pravr̥ttānantākr̥tyakaraṇa kr̥tyākaraṇa bhagavadapacāra bhāgavatāpacārāsahyāpacārarūpa nānāvidhānantāpacārān ārabdhakāryān anārabdhakāryān kr̥tān kriyamāṇān kariṣyamāṇāṁśca sarvānaśēṣataḥ kṣamasva |

anādikālapravr̥ttaviparīta jñānamātmaviṣayaṁ kr̥tsna jagadviṣayaṁ ca viparītavr̥ttaṁ cāśēṣaviṣayamadyāpi vartamānaṁ vartiṣyamāṇaṁ ca sarvaṁ kṣamasva |

madīyānādikarma pravāhapravr̥ttāṁ bhagavatsvarūpa tirōdhānakarīṁ viparītajñānajananīṁ svaviṣayāyāśca bhōgyabuddhērjananīṁ dēhēndriyatvēna bhōgyatvēna sūkṣmarūpēṇa cāvasthitāṁ daivīṁ guṇamayīṁ māyāṁ dāsabhūtaṁ śaraṇāgatō:’smi tavāsmi dāsaḥ iti vaktāraṁ māṁ tāraya |

tēṣāṁ jñānī nityayuktaḥ ēkabhaktirviśiṣyatē |
priyō hi jñāninō:’tyarthamahaṁ sa ca mama priyaḥ ||

udārāḥ sarva ēvaitē jñānī tvātmaiva mē matam |
āsthitaḥ sa hi yuktātmā māmēvānuttamāṁ gatim ||

bahūnāṁ janmanāmantē jñānavānmāṁ prapadyatē |
vāsudēvaḥ sarvamiti sa mahātmā sudurlabhaḥ ||

iti ślōkatrayōditajñāninaṁ māṁ kuruṣva |

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
bhaktyā tvananyayā śakyaḥ madbhaktiṁ labhatē parām |
iti sthānatrayōdita parabhaktiyuktaṁ māṁ kuruṣva |

parabhakti parajñāna paramabhaktyēkasvabhāvaṁ māṁ kuruṣva |
parabhakti parajñāna paramabhaktikr̥ta paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśaya priya bhagavadanubhavō:’haṁ tathāvidha bhagavadanubhava janitānavadhikātiśaya prītikāritāśēṣāvasthōcitāśēṣa śēṣataikaratirūpa nityakiṅkarō bhavāni |

ēvambhūta matkaiṅkaryaprāptyupāyatayā:’vakluptasamasta vastuvihīnō:’pi, ananta tadvirōdhipāpākrāntō:’pi, ananta madapacārayuktō:’pi, ananta madīyāpacārayuktō:’pi, anantāsahyāpacāra yuktō:’pi, ētatkāryakāraṇa bhūtānādi viparītāhaṅkāra vimūḍhātma svabhāvō:’pi, ētadubhayakāryakāraṇabhūtānādi viparītavāsanā sambaddhō:’pi, ētadanuguṇa prakr̥ti viśēṣasambaddhō:’pi, ētanmūlādhyātmikādhibhautikādhidaivika sukhaduḥkha taddhētu
taditarōpēkṣaṇīya viṣayānubhava jñānasaṅkōcarūpa maccaraṇāravindayugalaikāntikātyantika parabhakti parajñāna paramabhakti vighnapratihatō:’pi, yēna kēnāpi prakārēṇa dvayavaktā tvaṁ kēvalaṁ madīyayaiva dayayā niśśēṣavinaṣṭa sahētuka maccaraṇāravindayugalaikāntikātyantika parabhakti parajñāna paramabhaktivighnaḥ matprasādalabdha maccaraṇāravindayugalaikāntikātyantika parabhakti parajñāna paramabhaktiḥ matprasādādēva sākṣātkr̥ta yathāvasthita matsvarūparūpaguṇavibhūti līlōpakaraṇavistāraḥ aparōkṣasiddha manniyāmyatā maddāsyaika svabhāvātma svarūpaḥ madēkānubhavaḥ maddāsyaikapriyaḥ paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśayapriya madanubhavastvaṁ tathāvidha madanubhava janitānavadhikātiśaya prītikāritāśēṣāvasthōcitāśēṣa śēṣataikaratirūpa nityakiṅkarō bhava |

ēvambhūtō:’si | ādhyātmikādhibhautikādhidaivika duḥkhavighnagandharahitastvaṁ dvayamarthānusandhānēna saha sadaivaṁ vaktā yāvaccharīrapātamatraiva śrīraṅgē sukhamāsva ||

śarīrapātasamayē tu kēvalaṁ madīyayaiva dayayā:’tiprabuddhaḥ māmēvāvalōkayan apracyuta pūrvasaṁskāramanōrathaḥ jīrṇamiva vastraṁ sukhēnēmāṁ prakr̥tiṁ sthūlasūkṣmarūpāṁ visr̥jya tadānīmēva matprasādalabdha maccaraṇāravinda yugalaikāntikātyantika parabhakti parajñāna paramabhaktikr̥ta paripūrṇānavarata nityaviśadatamānanya prayōjanānavadhikātiśaya priya madanubhavastvaṁ tathāvidha madanubhavajanitānavadhikātiśaya prītikāritāśēṣāvasthōcitāśēṣaśēṣataika ratirūpa nityakiṅkarō bhaviṣyasi | mātē:’bhūdatra saṁśayaḥ |

anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
rāmō dvirnābhibhāṣatē |
sakr̥dēva prapannāya tavāsmīti ca yācatē |
abhayaṁ sarvabhūtēbhyō dadāmyētadvrataṁ mama ||

sarvadharmān parityajya māmēkaṁ śaraṇaṁ vraja |
ahaṁ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ ||

iti mayaiva hyuktam |

atastvaṁ tava tattvatō mat jñānadarśana prāptiṣu nissaṁśayaḥ sukhamāsva ||

antyakālē smr̥tiryātu tava kaiṅkaryakāritā |
tāmēnāṁ bhagavannadya kriyamāṇāṁ kuruṣva mē ||

iti śrībhagavadrāmānuja viracitaṁ śaraṇāgati gadyam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed