Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīrāmarakṣāstōtramantrasya budhakauśika r̥ṣiḥ śrīsītārāmacandrō dēvatā anuṣṭup chandaḥ sītā śaktiḥ śrīmān hanumān kīlakaṁ śrīrāmacandraprītyarthē rāmarakṣāstōtrajapē viniyōgaḥ ||
dhyānam |
dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakamaladalaspardhinētraṁ prasannam |
vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram ||
atha stōtram |
caritaṁ raghunāthasya śatakōṭipravistaram |
ēkaikamakṣaraṁ puṁsāṁ mahāpātakanāśanam || 1 ||
dhyātvā nīlōtpalaśyāmaṁ rāmaṁ rājīvalōcanam |
jānakīlakṣmaṇōpētaṁ jaṭāmukuṭamaṇḍitam || 2 ||
sā:’sitūṇadhanurbāṇapāṇiṁ naktañcarāntakam |
svalīlayā jagattrātumāvirbhūtamajaṁ vibhum || 3 ||
rāmarakṣāṁ paṭhētprājñaḥ pāpaghnīṁ sarvakāmadām |
śirō mē rāghavaḥ pātu phālaṁ daśarathātmajaḥ || 4 ||
kausalyēyō dr̥śau pātu viśvāmitrapriyaḥ śrutī |
ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ || 5 ||
jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ || 6 ||
karau sītāpatiḥ pātu hr̥dayaṁ jāmadagnyajit |
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ || 7 ||
sugrīvēśaḥ kaṭī pātu sakthinī hanumatprabhuḥ |
ūrū raghūttamaḥ pātu rakṣaḥkulavināśakr̥t || 8 ||
jānunī sētukr̥tpātu jaṅghē daśamukhāntakaḥ |
pādau vibhīṣaṇaśrīdaḥ pātu rāmō:’khilaṁ vapuḥ || 9 ||
ētāṁ rāmabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt || 10 ||
pātālabhūtalavyōmacāriṇaśchadmacāriṇaḥ |
na draṣṭumapi śaktāstē rakṣitaṁ rāmanāmabhiḥ || 11 ||
rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpairbhuktiṁ muktiṁ ca vindati || 12 ||
jagajjaitraikamantrēṇa rāmanāmnābhirakṣitam |
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ || 13 ||
vajrapañjaranāmēdaṁ yō rāmakavacaṁ smarēt |
avyāhatājñaḥ sarvatra labhatē jayamaṅgalam || 14 ||
ādiṣṭavānyathā svapnē rāmarakṣāmimāṁ haraḥ |
tathā likhitavānprātaḥ prabuddhō budhakauśikaḥ || 15 ||
ārāmaḥ kalpavr̥kṣāṇāṁ virāmaḥ sakalāpadām |
abhirāmastrilōkānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ || 16 ||
taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 17 ||
phalamūlāśinau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau || 18 ||
śaraṇyau sarvasattvānāṁ śrēṣṭhau sarvadhanuṣmatām |
rakṣaḥ kulanihantārau trāyētāṁ nō raghūttamau || 19 ||
āttasajyadhanuṣāviṣuspr̥śāvakṣayāśuganiṣaṅgasaṅginau |
rakṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām || 20 ||
sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
gacchanmanōrathānnaśca rāmaḥ pātu salakṣmaṇaḥ || 21 ||
rāmō dāśarathiḥ śūrō lakṣmaṇānucarō balī |
kākutsthaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ || 22 ||
vēdāntavēdyō yajñēśaḥ purāṇapuruṣōttamaḥ |
jānakīvallabhaḥ śrīmānapramēyaparākramaḥ || 23 ||
ityētāni japēnnityaṁ madbhaktaḥ śraddhayānvitaḥ |
aśvamēdhādhikaṁ puṇyaṁ samprāpnōti na saṁśayaḥ || 24 ||
rāmaṁ dūrvādalaśyāmaṁ padmākṣaṁ pītavāsasam |
stuvanti nāmabhirdivyairna tē saṁsāriṇō narāḥ || 25 ||
rāmaṁ lakṣmaṇapūrvajaṁ raghuvaraṁ sītāpatiṁ sundaraṁ
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtiṁ
vandē lōkābhirāmaṁ raghukulatilakaṁ rāghavaṁ rāvaṇārim || 26 ||
rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ || 27 ||
śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṁ bhava rāma rāma || 28 ||
śrīrāmacandracaraṇau manasā smarāmi
śrīrāmacandracaraṇau vacasā gr̥ṇāmi |
śrīrāmacandracaraṇau śirasā namāmi
śrīrāmacandracaraṇau śaraṇaṁ prapadyē || 29 ||
mātā rāmō matpitā rāmacandraḥ
svāmī rāmō matsakhā rāmacandraḥ |
sarvasvaṁ mē rāmacandrō dayāluḥ
nānyaṁ jānē naiva jānē na jānē || 30 ||
dakṣiṇē lakṣmaṇō yasya vāmē ca janakātmajā |
puratō mārutiryasya taṁ vandē raghunandanam || 31 ||
lōkābhirāmaṁ raṇaraṅgadhīraṁ
rājīvanētraṁ raghuvaṁśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 32 ||
manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē || 33 ||
kūjantaṁ rāmarāmēti madhuraṁ madhurākṣaram |
āruhya kavitāśākhāṁ vandē vālmīkikōkilam || 34 ||
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || 35 ||
bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmēti garjanam || 36 ||
rāmō rājamaṇiḥ sadā vijayatē rāmaṁ ramēśaṁ bhajē
rāmēṇābhihatā niśācaracamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsō:’smyahaṁ
rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara || 37 ||
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē || 38 ||
iti śrībudhakauśikamuni viracitaṁ śrīrāmarakṣā stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.