Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha nakhastutiḥ |
pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā-
-kumbhōccādrivipāṭanādhikapaṭu pratyēka vajrāyitāḥ |
śrīmatkaṇṭhīravāsyapratatasunakharā dāritārātidūra-
-pradhvastadhvāntaśāntapravitatamanasā bhāvitā bhūribhāgaiḥ || 1 ||
lakṣmīkānta samantatō:’pi kalayan naivēśitustē samaṁ
paśyāmyuttamavastu dūrataratōpāstaṁ rasō yō:’ṣṭamaḥ |
yadrōṣōtkara dakṣa nētra kuṭila prāntōtthitāgni sphurat
khadyōtōpama visphuliṅgabhasitā brahmēśaśakrōtkarāḥ || 2 ||
atha vāyustutiḥ |
śrīmadviṣṇvaṅghriniṣṭhātiguṇagurutamaśrīmadānandatīrtha-
-trailōkyācāryapādōjjvalajalajalasatpāṁsavō:’smān punantu |
vācāṁ yatra praṇētrī tribhuvanamahitā śāradā śāradēndu-
-jyōtsnābhadrasmitaśrīdhavalitakakubhā prēmabhāraṁ babhāra || 1 ||
utkaṇṭhākuṇṭhakōlāhalajavavijitājasrasēvānuvr̥ddha-
-prājñātmajñānadhūtāndhatamasasumanōmauliratnāvalīnām |
bhaktyudrēkāvagāḍhapraghaṭanasadhaṭātkārasaṅghr̥ṣyamāṇa-
prāntaprāgryāṅghripīṭhōtthitakanakarajaḥpiñjarārañjitāśāḥ || 2 ||
janmādhivyādhyupādhipratihativirahaprāpakāṇāṁ guṇānāṁ
agryāṇāmarpakāṇāṁ ciramuditacidānandasandōhadānām |
ētēṣāmēṣa dōṣapramuṣitamanasāṁ dvēṣiṇāṁ dūṣakāṇāṁ
daityānāmārtimandhē tamasi vidadhatāṁ saṁstavē nāsmi śaktaḥ || 3 ||
asyāviṣkartukāmaṁ kalimalakaluṣē:’smin janē jñānamārgaṁ
vandyaṁ candrēndrarudradyumaṇiphaṇivayōnāyakādyairihādya |
madhvākhyaṁ mantrasiddhaṁ kimuta kr̥tavatō mārutasyāvatāraṁ
pātāraṁ pāramēṣṭyaṁ padamapavipadaḥ prāpturāpannapuṁsām || 4 ||
udyadvidyutpracaṇḍāṁ nijarucinikaravyāptalōkāvakāśō
bibhradbhīmō bhujē yō:’bhyuditadinakarābhāṅgadāḍhya prakāṇḍē |
vīryōddhāryāṁ gadāgryāmayamiha sumatiṁ vāyudēvō vidadhyāt
adhyātmajñānanētā yativaramahitō bhūmibhūṣāmaṇirmē || 5 ||
saṁsārōttāpanityōpaśamadasadayasnēhahāsāmbupūra-
-prōdyadvidyānavadyadyutimaṇikiraṇaśrēṇisampūritāśaḥ |
śrīvatsāṅkādhivāsōcitatarasaralaśrīmadānandatīrtha-
-kṣīrāmbhōdhirvibhindyādbhavadanabhimataṁ bhūri mē bhūtihētuḥ || 6 ||
mūrdhanyēṣō:’ñjalirmē dr̥ḍhataramiha tē badhyatē bandhapāśa-
-cchētrē dātrē sukhānāṁ bhajati bhuvi bhaviṣyadvidhātrē dyubhartrē |
atyantaṁ santataṁ tvaṁ pradiśa padayugē hanta santāpabhājā-
-masmākaṁ bhaktimēkāṁ bhagavata uta tē mādhavasyātha vāyōḥ || 7 ||
sābhrōṣṇābhīśuśubhraprabhamabhaya nabhō bhūribhūbhr̥dvibhūti-
-bhrājiṣṇurbhūrr̥bhūṇāṁ bhavanamapi vibhō:’bhēdi babhrē babhūvē |
yēna bhrūvibhramastē bhramayatu subhr̥śaṁ babhruvaddurbhr̥tāśān
bhrāntirbhēdāvabhāsastviti bhayamabhibhūrbhōkṣyatō māyibhikṣūn || 8 ||
yē:’muṁ bhāvaṁ bhajantē suramukhasujanārādhitaṁ tē tr̥tīyaṁ
bhāsantē bhāsuraistē sahacaracalitaiścāmaraiścāruvēṣāḥ |
vaikuṇṭhē kaṇṭhalagnasthiraśucivilasatkāntitāruṇyalīlā-
lāvaṇyāpūrṇakāntākucabharasulabhāślēṣasammōdasāndrāḥ || 9 ||
ānandānmandamandā dadati hi marutaḥ kundamandāranandyā-
-vartāmōdān dadhānā mr̥dupadamuditōdgītakaiḥ sundarīṇām |
vr̥ndairāvandyamuktēndvahimagumadanāhīndradēvēndrasēvyē
maukundē mandirē:’sminnaviratamudayanmōdināṁ dēvadēva || 10 ||
uttaptā:’tyutkaṭatviṭ prakaṭakaṭakaṭadhvānasaṅghaṭ-ṭanōdya-
-dvidyudvyūḍhasphuliṅgaprakaravikiraṇōtkvāthitē bādhitāṅgān |
udgāḍhaṁ pātyamānā tamasi tata itaḥ kiṅkaraiḥ paṅkilē tē
paṅktirgrāvṇāṁ garimṇā glapayati hi bhavadvēṣiṇō vidvadādya || 11 ||
asminnasmadgurūṇāṁ haricaraṇaciradhyānasanmaṅgalānāṁ
yuṣmākaṁ pārśvabhūmiṁ dhr̥taraṇaraṇikasvargisēvyāṁ prapannaḥ |
yastūdāstē sa āstē:’dhibhavamasulabhaklēśanirmūkamasta-
-prāyānandaṁ kathañcinna vasati satataṁ pañcakaṣṭē:’tikaṣṭē || 12 ||
kṣut kṣāmān rūkṣarakṣōradakharanakharakṣuṇṇavikṣōbhitākṣā-
-nāmagnānāndhakūpē kṣuramukhamukharaiḥ pakṣibhirvikṣatāṅgān |
pūyāsr̥ṅmūtraviṣṭhākr̥mikulakalilē tatkṣaṇakṣiptaśaktyā-
-dyastravrātārditāṁstvaddviṣa upajihatē vajrakalpā jalūkāḥ || 13 ||
mātarmē mātariśvan pitaratulagurō bhrātariṣṭāptabandhō
svāmin sarvāntarātmannajara jarayitarjanmamr̥tyāmayānām |
gōvindē dēhi bhaktiṁ bhavati ca bhagavannūrjitāṁ nirnimittāṁ
nirvyājāṁ niścalāṁ sadguṇagaṇabr̥hatīṁ śāśvatīmāśu dēva || 14 ||
viṣṇōrattyuttamatvādakhilaguṇagaṇaistatra bhaktiṁ gariṣṭhāṁ
āśliṣṭē śrīdharābhyāmamumatha parivārātmanā sēvakēṣu |
yaḥ sandhattē viriñcaśvasanavihagapānantarudrēndrapūrvē-
-ṣvādhyāyaṁstāratamyaṁ sphuṭamavati sadā vāyurasmadgurustam || 15 ||
tattvajñān muktibhājaḥ sukhayisi hi gurō yōgyatātāratamyā-
-dādhatsē miśrabuddhiṁstridivanirayabhūgōcarān nityabaddhān |
tāmisrāndhādikākhyē tamasi subahulaṁ duḥkhayasyanyathājñān
viṣṇōrājñābhiritthaṁ śr̥tiśatamitihāsādi cākarṇayāmaḥ || 16 ||
vandē:’haṁ taṁ hanūmāniti mahitamahāpauruṣō bāhuśālī
khyātastē:’gryō:’vatāraḥ sahita iha bahubrahmacaryādidharmaiḥ |
sasnēhānāṁ sahasvānaharaharahitaṁ nirdahan dēhabhājāṁ
aṁhōmōhāpahō yaḥ spr̥hayati mahatīṁ bhaktimadyāpi rāmē || 17 ||
prākpañcāśatsahasrairvyavahitamahitaṁ yōjanaiḥ parvataṁ tvaṁ
yāvatsañjīvanādyauṣadhanidhimadhikaprāṇa laṅkāmanaiṣiḥ |
adrākṣīdutpatantaṁ tata uta girimutpāṭayantaṁ gr̥hītvā
yāntaṁ khē rāghavāṅghrau praṇatamapi tadaikakṣaṇē tvāṁ hi lōkaḥ || 18 ||
kṣiptaḥ paścātsatsalīlaṁ śatamatulamatē yōjanānāṁ sa ucca-
-stāvadvistāravaṁścāpyupalalava iva vyagrabuddhyā tvayā:’taḥ |
svasvasthānasthitātisthiraśakalaśilājālasaṁślēṣanaṣṭa-
-chchēdāṅkaḥ prāgivābhūt kapivaravapuṣastē namaḥ kauśalāya || 19 ||
dr̥ṣṭvā duṣṭādhipōraḥ sphuṭitakanakasadvarma ghr̥ṣṭāsthikūṭaṁ
niṣpiṣṭaṁ hāṭakādriprakaṭataṭataṭākātiśaṅkō janō:’bhūt |
yēnā:’jau rāvaṇāripriyanaṭanapaṭurmuṣṭiriṣṭaṁ pradēṣṭuṁ
kiṁ nēṣṭē mē sa tē:’ṣṭāpadakaṭakataṭitkōṭibhāmr̥ṣṭakāṣṭhaḥ || 20 ||
dēvyādēśapraṇītidr̥hiṇaharavarāvadhyarakṣōvighātā-
-dyāsēvōdyaddayārdraḥ sahabhujamakarōdrāmanāmā mukundaḥ |
duṣprāpē pāramēṣṭhyē karatalamatulaṁ mūrdhivinyasya dhanyaṁ
tanvanbhūyaḥ prabhūtapraṇayavikasitābjēkṣaṇastvēkṣamāṇaḥ || 21 ||
jaghnē nighnēna vighnō bahulabalabakadhvaṁsanādyēna śōca-
-dviprānukrōśapāśairasuvidhr̥tisukhasyaikacakrājanānām |
tasmai tē dēva kurmaḥ kurukulapatayē karmaṇā ca praṇāmān
kirmīraṁ durmatīnāṁ prathamamatha ca yō narmaṇā nirmamātha || 22 ||
nirmr̥dnannatyayatnaṁ vijaravara jarāsandhakāyāsthisandhīn
yuddhē tvaṁ svadhvarē vā paśumiva damayan viṣṇupakṣadviḍīśam |
yāvatpratyakṣabhūtaṁ nikhilamakhabhujaṁ tarpayāmāsithāsau
tāvatyā:’yōji tr̥ptyā kimu vada bhagavan rājasūyāśvamēdhē || 23 ||
kṣvēlākṣīṇāṭ-ṭahāsaṁ tava raṇamarihannudgadōddāmabāhōḥ
bahvakṣauhiṇyanīkakṣapaṇasunipuṇaṁ yasya sarvōttamasya |
śuśrūṣārthaṁ cakartha svayamayamatha saṁvaktumānandatīrtha-
-śrīmannāmansamarthastvamapi hi yuvayōḥ pādapadmaṁ prapadyē || 24 ||
dr̥hyantīṁ hr̥dr̥haṁ māṁ dr̥tamanila balāddrāvayantīmavidyā-
-nidrāṁ vidrāvya sadyōracanapaṭumathā:’pādya vidyāsamudra |
vāgdēvī sā suvidyādraviṇada viditā draupadī rudrapatnyā-
-dudriktā drāgabhadrādrahayatu dayitā pūrvabhīmā:’jñayā tē || 25 ||
yābhyāṁ śuśrūṣurāsīḥ kurukulajananē kṣatraviprōditābhyāṁ
brahmabhyāṁ br̥ṁhitābhyāṁ citasukhavapuṣā kr̥ṣṇanāmāspadābhyām |
nirbhēdābhyāṁ viśēṣādvivacanaviṣayābhyāmamūbhyāmubhābhyāṁ
tubhyaṁ ca kṣēmadēbhyaḥ sarisijavilasallōcanēbhyō namō:’stu || 26 ||
gacchan saugandhikārthaṁ pathi sa hanumataḥ pucchamacchasya bhīmaḥ
prōddhartuṁ nāśakatsa tvamumuruvapuṣā bhīṣayāmāsa cēti |
pūrṇajñānaujasōstē gurutama vapuṣōḥ śrīmadānandatīrtha
krīḍāmātraṁ tadētat pramadada sudhiyāṁ mōhaka dvēṣabhājām || 27 ||
bahvīḥ kōṭīraṭīkaḥ kuṭalakaṭumatīnutkaṭāṭōpakōpān
drākca tvaṁ satvaratvāccaraṇada gadayā pōthayāmāsithārīn |
unmathyātathyamithyātvavacanavacanānutpathasthāṁstathā:’nyān
prāyacchaḥ svapriyāyai priyatamakusumaṁ prāṇa tasmai namastē || 28 ||
dēhādutkrāmitānāmadhipatirasatāmakramādvakrabuddhiḥ
kruddhaḥ krōdhaikavaśyaḥ krimiriva maṇimān duṣkr̥tī niṣkriyārtham |
cakrē bhūcakramētya krakacamiva satāṁ cētasaḥ kaṣṭaśāstraṁ
dustarkaṁ cakrapāṇērguṇagaṇavirahaṁ jīvatāṁ cādhikr̥tya || 29 ||
tadduṣprēkṣānusārātkatipayakunarairādr̥tō:’nyairvisr̥ṣṭō
brahmā:’haṁ nirguṇō:’haṁ vitathamidamiti hyēṣa pāṣaṇḍavādaḥ |
tadyuktyābhāsajālaprasaraviṣatarūddāhadakṣapramāṇa-
-jvālāmālādharāgniḥ pavana vijayatē tē:’vatārastr̥tīyaḥ || 30 ||
ākrōśantō nirāśā bhayabharavivaśasvāśayāśchinnadarpā
vāśantō dēśanāśasviti bata kudhiyāṁ nāśamāśādaśā:’śu |
dhāvantō:’ślīlaśīlā vitathaśapathaśāpāśivāḥ śāntaśauryā-
-stvadvyākhyāsiṁhanādē sapadi dadr̥śirē māyigōmāyavastē || 31 ||
triṣvapyēvāvatārēṣvaribhirapaghr̥ṇaṁ hiṁsitō nirvikāraḥ
sarvajñaḥ sarvaśaktiḥ sakalaguṇagaṇāpūrṇarūpapragalbhaḥ |
svacchaḥ svacchandamr̥tyuḥ sukhayasi sujanaṁ dēva kiṁ citramatra
trātā yasya tridhāmā jagaduta vaśagaṁ kiṅkarāḥ śaṅkarādyāḥ || 32 ||
udyanmandasmitaśrīmr̥du madhumadhurālāpapīyūṣadhārā-
-pūrāsēkōpaśāntāsukhasujanamanōlōcanāpīyamānam |
sandrakṣyē sundaraṁ sanduhadiha mahadānandamānandatīrtha
śrīmadvaktrēndubimbaṁ duratanududitaṁ nityadā:’haṁ kadā nu || 33 ||
prācīnācīrṇapuṇyōccayacaturatarācārataścārucittā-
-natyuccāṁ rōcayantīṁ śruticitavacanāṁ śrāvakāṁścōdyacuñcūn |
vyākhyāmutkhātaduḥkhāṁ ciramucitamahācārya cintāratāṁstē
citrāṁ sacchāstrakartāścaraṇaparicarāñchrāvayāsmāṁśca kiñcit || 34 ||
pīṭhē ratnōkapaklr̥ptē rucirarucimaṇijyōtiṣā sanniṣaṇṇaṁ
brahmāṇaṁ bhāvinaṁ tvāṁ jvalati nijapadē vaidikādyā hi vidyāḥ |
sēvantē mūrtimatyaḥ sucarita caritaṁ bhāti gandharva gītaṁ
pratyēkaṁ dēvasaṁsatsvapi tava bhagavannartitadyōvadhūṣu || 35 ||
sānukrōśairajasraṁ janimr̥tinirayādyūrmimālāvilē:’smin
saṁsārābdhau nimagnān śaraṇamaśaraṇānicchatō vīkṣya jantūn |
yuṣmābhiḥ prārthitaḥ san jalanidhiśayanaḥ satyavatyāṁ maharṣē-
-rvyaktaścinmātramūrtirna khalu bhagavataḥ prākr̥tō jātu dēhaḥ || 36 ||
astavyastaṁ samastaśrutigatamadhamai ratnapūgaṁ yathā:’ndhai-
-rarthaṁ lōkōpakr̥tyai guṇagaṇanilayaḥ sūtrayāmāsa kr̥tsnam |
yō:’sau vyāsābhidhānastamahamaharaharbhaktitastvatprasādāt
sadyō vidyōpalabdhyai gurutamamaguruṁ dēvadēvaṁ namāmi || 37 ||
ājñāmanyairadhāryāṁ śirasi parisaradraśmikōṭīrakōṭau
kr̥ṣṇasyākliṣṭakarmā dadhadanusarāṇādarthitō dēvasaṅghaiḥ |
bhūmāvāgatya bhūmannasukaramakarōrbrahmasūtrasya bhāṣyaṁ
durbhāṣyaṁ vyasya dasyōrmaṇimata uditaṁ vēdasadyuktibhistvam || 38 ||
bhūtvā kṣētrē viśuddhē dvijagaṇanilayē raupyapīṭhābhidhānē
tatrāpi brahmajātistribhuvanaviśadē madhyagēhākhyagēhē |
pārivrājyādhirājaḥ punarapi badarīṁ prāpya kr̥ṣṇaṁ ca natvā
kr̥tvā bhāṣyāṇi samyag vyatanuta ca bhavān bhāratārthaprakāśam || 39 ||
vandē taṁ tvāṁ supūrṇapramatimanudināsēvitaṁ dēvavr̥ndaiḥ
vandē vandārumīśē śriya uta niyataṁ śrīmadānandatīrtham |
vandē mandākinīsatsaridamalajalāsēkasādhikyasaṅgaṁ
vandē:’haṁ dēva bhaktyā bhavabhayadahanaṁ sajjanānmōdayantam || 40 ||
subrahmaṇyākhyasūrēḥ suta iti subhr̥śaṁ kēśavānandatīrtha-
śrīmatpādābjabhaktaḥ stutimakr̥ta harērvāyudēvasya cāsya |
tatpādārcādarēṇa grathitapadalasanmālayā tvētayā yē
saṁrādhyāmū namanti pratatamatiguṇā muktimētē vrajanti || 41 ||
atha śrīnakhastutiḥ |
pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā
kumbhōccādrivipāṭanādhikapaṭupratyēkavajrāyitāḥ |
śrīmatkaṇṭhīravāsya pratata sunakharā dāritārātidūra-
pradhvastadhvāntaśāntapravitatamanasā bhāvitā nākivr̥ndaiḥ || 1 ||
lakṣmīkānta samantatō:’vikalayan naivēśitustē samaṁ
paśyāmyuttamavastu dūrataratō:’pāstaṁ rasō yō:’ṣṭamaḥ |
yadrōṣōtkaradakṣanētrakuṭilaprāntōtthitāgnisphurat
khadyōtōpamavisphuliṅgabhasitā brahmēśaśakrōtkarāḥ || 2 ||
iti śrītrivikramapaṇḍitācārya viracitā vāyustutiḥ samāptā |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.