Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītābhāṣitānuvacanam ||
ēvamuktastu hanumānrāghavēṇa mahātmanā |
sītāyā bhāṣitaṁ sarvaṁ nyavēdayata rāghavē || 1 ||
idamuktavatī dēvī jānakī puruṣarṣabha |
pūrvavr̥ttamabhijñānaṁ citrakūṭē yathātatham || 2 ||
sukhasuptā tvayā sārdhaṁ jānakī pūrvamutthitā |
vāyasaḥ sahasōtpatya vidadāra stanāntarē || 3 ||
paryāyēṇa ca suptastvaṁ dēvyaṅkē bharatāgraja |
punaśca kila pakṣī sa dēvyā janayati vyathām || 4 ||
punaḥ punarupāgamya virarāda bhr̥śaṁ kila | [vidadāra]
tatastvaṁ bōdhitastasyāḥ śōṇitēna samukṣitaḥ || 5 ||
vāyasēna ca tēnaiva satataṁ bādhyamānayā |
bōdhitaḥ kila dēvyā tvaṁ sukhasuptaḥ parantapa || 6 ||
tāṁ tu dr̥ṣṭvā mahābāhō dāritāṁ ca stanāntarē |
āśīviṣa iva kruddhō niḥśvasannabhyabhāṣathāḥ || 7 ||
nakhāgraiḥ kēna tē bhīru dāritaṁ tu stanāntaram |
kaḥ krīḍati sarōṣēṇa pañcavaktrēṇa bhōginā || 8 ||
nirīkṣamāṇaḥ sahasā vāyasaṁ samavaikṣathāḥ |
nakhaiḥ sarudhiraistīkṣṇaistāmēvābhimukhaṁ sthitam || 9 ||
sutaḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ |
dharāntaracaraḥ śīghraṁ pavanasya gatau samaḥ || 10 ||
tatastasminmahābāhō kōpasaṁvartitēkṣaṇaḥ |
vāyasē tvaṁ kr̥thāḥ krūrāṁ matiṁ matimatāṁ vara || 11 ||
sa darbhaṁ saṁstarādgr̥hya brahmāstrēṇa hyayōjayaḥ |
sa dīpta iva kālāgnirjajvālābhimukhaḥ khagam || 12 ||
kṣiptavāṁstvaṁ pradīptaṁ hi darbhaṁ taṁ vāyasaṁ prati |
tatastu vāyasaṁ dīptaḥ sa darbhō:’nujagāma ha || 13 ||
sa pitrā ca parityaktaḥ suraiśca samaharṣibhiḥ |
trīm̐llōkānsamparikramya trātāraṁ nādhigacchati || 14 ||
punarēvāgatastrastastvatsakāśamarindama |
sa taṁ nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam || 15 ||
vadhārhamapi kākutstha kr̥payā paryapālayaḥ |
mōghamastraṁ na śakyaṁ tu kartumityēva rāghava || 16 ||
bhavāṁstasyākṣi kākasya hinasti sma sa dakṣiṇam |
rāma tvāṁ sa namaskr̥tya rājñē daśarathāya ca || 17 ||
visr̥ṣṭastu tadā kākaḥ pratipēdē svamālayam |
ēvamastravidāṁ śrēṣṭhaḥ sattvavān śīlavānapi || 18 ||
kimarthamastraṁ rakṣaḥsu na yōjayati rāghavaḥ |
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ || 19 ||
na ca sarvē raṇē śaktā rāmaṁ pratisamāsitum |
tasya vīryavataḥ kaścidyadyasti mayi sambhramaḥ || 20 ||
kṣipraṁ suniśitairbāṇairhanyatāṁ yudhi rāvaṇaḥ |
bhrāturādēśamājñāya lakṣmaṇō vā parantapaḥ || 21 ||
sa kimarthaṁ naravarō na māṁ rakṣati rāghavaḥ |
śaktau tau puruṣavyāghrau vāyvagnisamatējasau || 22 ||
surāṇāmapi durdharṣau kimarthaṁ māmupēkṣataḥ |
mamaiva duṣkr̥taṁ kiñcinmahadasti na saṁśayaḥ || 23 ||
samarthāvapi tau yanmāṁ nāvēkṣētē parantapau | [sahitau]
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśru bhāṣitam || 24 ||
punarapyahamāryāṁ tāmidaṁ vacanamabravam |
tvacchōkavimukhō rāmō dēvi satyēna tē śapē || 25 ||
rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē |
kathañcidbhavatī dr̥ṣṭā na kālaḥ pariśōcitum || 26 ||
imaṁ muhūrtaṁ duḥkhānāmantaṁ drakṣyasi bhāmini |
tāvubhau naraśārdūlau rājaputrāvaninditau || 27 ||
tvaddarśanakr̥tōtsāhau laṅkāṁ bhasmīkariṣyataḥ |
hatvā ca samarē raudraṁ rāvaṇaṁ sahabāndhavam || 28 ||
rāghavastvāṁ varārōhē svāṁ purīṁ nayatē dhruvam |
yattu rāmō vijānīyādabhijñānamaninditē || 29 ||
prītisañjananaṁ tasya pradātuṁ tvamihārhasi |
sābhivīkṣya diśaḥ sarvā vēṇyudgrathanamuttamam || 30 ||
muktvā vastrāddadau mahyaṁ maṇimētaṁ mahābala |
pratigr̥hya maṇiṁ divyaṁ tava hētō raghūdvaha || 31 ||
śirasā tāṁ praṇamyāryāmahamāgamanē tvarē |
gamanē ca kr̥tōtsāhamavēkṣya varavarṇinī || 32 ||
vivardhamānaṁ ca hi māmuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpasaṁ-digdhabhāṣiṇī || 33 ||
mamōtpatanasambhrāntā śōkavēgasamāhatā |
hanumansiṁhasaṅkāśau tāvubhau rāmalakṣmaṇau |
sugrīvaṁ ca sahāmātyaṁ sarvānbrūyā hyanāmayam || 34 ||
yathā ca sa mahābāhurmāṁ tārayati rāghavaḥ |
asmādduḥkhāmbusaṁrōdhāttvaṁ samādhātumarhasi || 35 ||
imaṁ ca tīvraṁ mama śōkavēgaṁ
rakṣōbhirēbhiḥ paribhartsanaṁ ca |
brūyāstu rāmasya gataḥ samīpaṁ
śivaśca tē:’dhvāstu haripravīra || 36 ||
ētattavāryā nr̥parājasiṁha
sītā vacaḥ prāha viṣādapūrvam |
ētacca buddhvā gaditaṁ mayā tvaṁ
śraddhatsva sītāṁ kuśalāṁ samagrām || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||
sundarakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.