Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēvamārādhya gaurīśaṁ dēvaṁ mr̥tyuñjayēśvaram |
mr̥tasañjīvanaṁ nāmnā kavacaṁ prajapēt sadā || 1 ||
sārātsārataraṁ puṇyaṁ guhyādguhyataraṁ śubham |
mahādēvasya kavacaṁ mr̥tasañjīvanāmakam || 2 ||
samāhitamanā bhūtvā śr̥ṇuṣva kavacaṁ śubham |
śr̥tvaitaddivya kavacaṁ rahasyaṁ kuru sarvadā || 3 ||
varābhayakarō yajvā sarvadēvaniṣēvitaḥ |
mr̥tyuñjayō mahādēvaḥ prācyāṁ māṁ pātu sarvadā || 4 ||
dadhānaḥ śaktimabhayāṁ trimukhaṁ ṣaḍbhujaḥ prabhuḥ |
sadāśivō:’gnirūpī māmāgnēyyāṁ pātu sarvadā || 5 ||
aṣṭādaśabhujōpētō daṇḍābhayakarō vibhuḥ |
yamarūpī mahādēvō dakṣiṇasyāṁ sadāvatu || 6 ||
khaḍgābhayakarō dhīrō rakṣōgaṇaniṣēvitaḥ |
rakṣōrūpī mahēśō māṁ nairr̥tyāṁ sarvadāvatu || 7 ||
pāśābhayabhujaḥ sarvaratnākaraniṣēvitaḥ |
varuṇātmā mahādēvaḥ paścimē māṁ sadāvatu || 8 ||
gadābhayakaraḥ prāṇanāyakaḥ sarvadāgatiḥ |
vāyavyāṁ mārutātmā māṁ śaṅkaraḥ pātu sarvadā || 9 ||
śaṅkhābhayakarasthō māṁ nāyakaḥ paramēśvaraḥ |
sarvātmāntaradigbhāgē pātu māṁ śaṅkaraḥ prabhuḥ || 10 ||
śūlābhayakaraḥ sarvavidyānāmadhināyakaḥ |
īśānātmā tathaiśānyāṁ pātu māṁ paramēśvaraḥ || 11 ||
ūrdhvabhāgē brahmarūpī viśvātmādhaḥ sadāvatu |
śirō mē śaṅkaraḥ pātu lalāṭaṁ candraśēkharaḥ || 12 ||
bhrūmadhyaṁ sarvalōkēśastrinētrō lōcanē:’vatu |
bhrūyugmaṁ giriśaḥ pātu karṇau pātu mahēśvaraḥ || 13 ||
nāsikāṁ mē mahādēva ōṣṭhau pātu vr̥ṣadhvajaḥ |
jihvāṁ mē dakṣiṇāmūrtirdantānmē giriśō:’vatu || 14 ||
mr̥tyuñjayō mukhaṁ pātu kaṇṭhaṁ mē nāgabhūṣaṇaḥ |
pināki matkarau pātu triśūli hr̥dayaṁ mama || 15 ||
pañcavaktraḥ stanau pātu udaraṁ jagadīśvaraḥ |
nābhiṁ pātu virūpākṣaḥ pārśvau mē pārvatīpatiḥ || 16 ||
kaṭadvayaṁ girīśō mē pr̥ṣṭhaṁ mē pramathādhipaḥ |
guhyaṁ mahēśvaraḥ pātu mamōrū pātu bhairavaḥ || 17 ||
jānunī mē jagaddhartā jaṅghē mē jagadambikā |
pādau mē satataṁ pātu lōkavandyaḥ sadāśivaḥ || 18 ||
giriśaḥ pātu mē bhāryāṁ bhavaḥ pātu sutānmama |
mr̥tyuñjayō mamāyuṣyaṁ cittaṁ mē gaṇanāyakaḥ || 19 ||
sarvāṅgaṁ mē sadā pātu kālakālaḥ sadāśivaḥ |
ētattē kavacaṁ puṇyaṁ dēvatānāṁ ca durlabham || 20 ||
mr̥tasañjīvanaṁ nāmnā mahādēvēna kīrtitam |
sahasrāvartanaṁ cāsya puraścaraṇamīritam || 21 ||
yaḥ paṭhēcchr̥ṇuyānnityaṁ śrāvayētsu samāhitaḥ |
sa kālamr̥tyuṁ nirjitya sadāyuṣyaṁ samaśnutē || 22 ||
hastēna vā yadā spr̥ṣṭvā mr̥taṁ sañjīvayatyasau |
ādhayōvyādhayastasya na bhavanti kadācana || 23 ||
kālamr̥tyumapi prāptamasau jayati sarvadā |
aṇimādiguṇaiśvaryaṁ labhatē mānavōttamaḥ || 24 ||
yuddhārambhē paṭhitvēdamaṣṭāviṁśativārakam |
yuddhamadhyē sthitaḥ śatruḥ sadyaḥ sarvairna dr̥śyatē || 25 ||
na brahmādīni cāstrāṇi kṣayaṁ kurvanti tasya vai |
vijayaṁ labhatē dēvayuddhamadhyē:’pi sarvadā || 26 ||
prātarutthāya satataṁ yaḥ paṭhētkavacaṁ śubham |
akṣayyaṁ labhatē saukhyamihalōkē paratra ca || 27 ||
sarvavyādhivinirmuktaḥ sarvarōgavivarjitaḥ |
ajarāmaraṇō bhūtvā sadā ṣōḍaśavārṣikaḥ || 28 ||
vicaratyakhilānlōkānprāpya bhōgāṁśca durlabhān |
tasmādidaṁ mahāgōpyaṁ kavacaṁ samudāhr̥tam || 29 ||
mr̥tasañjīvanaṁ nāmnā dēvatairapi durlabham || 30 ||
iti vasiṣṭha kr̥ta mr̥tasañjīvana kavaca stōtram ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.