Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādilakṣmī –
sumanasavandita sundari mādhavi candrasahōdari hēmamayē
munigaṇavandita mōkṣapradāyini mañjulabhāṣiṇi vēdanutē |
paṅkajavāsini dēvasupūjita sadguṇavarṣiṇi śāntiyutē
jaya jaya hē madhusūdanakāmini ādilakṣmi sadā pālaya mām || 1 ||
dhānyalakṣmī –
ayi kalikalmaṣanāśini kāmini vaidikarūpiṇi vēdamayē
kṣīrasamudbhava maṅgalarūpiṇi mantranivāsini mantranutē |
maṅgaladāyini ambujavāsini dēvagaṇāśrita pādayutē
jaya jaya hē madhusūdanakāmini dhānyalakṣmi sadā pālaya mām || 2 ||
dhairyalakṣmī –
jaya varavarṇini vaiṣṇavi bhārgavi mantrasvarūpiṇi mantramayē
suragaṇapūjita śīghraphalaprada jñānavikāsini śāstranutē |
bhavabhayahāriṇi pāpavimōcani sādhujanāśrita pādayutē
jaya jaya hē madhusūdanakāmini dhairyalakṣmi sadā pālaya mām || 3 ||
gajalakṣmī –
jaya jaya durgatināśini kāmini sarvaphalaprada śāstramayē
rathagaja turagapadādi samāvr̥ta parijanamaṇḍita lōkanutē |
harihara brahma supūjita sēvita tāpanivāraṇa pādayutē
jaya jaya hē madhusūdanakāmini gajalakṣmi rūpēṇa pālaya mām || 4 ||
santānalakṣmī –
ayi khagavāhini mōhini cakriṇi rāgavivardhini jñānamayē
guṇagaṇavāridhi lōkahitaiṣiṇi svarasaptabhūṣita gānanutē |
sakala surāsura dēvamunīśvara mānava vandita pādayutē
jaya jaya hē madhusūdanakāmini santānalakṣmi sadā pālaya mām || 5 ||
vijayalakṣmī –
jaya kamalāsani sadgatidāyini jñānavikāsini gānamayē
anudinamarcita kuṅkumadhūsarabhūṣita vāsita vādyanutē |
kanakadharāstuti vaibhava vandita śaṅkara dēśika mānyapadē
jaya jaya hē madhusūdanakāmini vijayalakṣmi sadā pālaya mām || 6 ||
vidyālakṣmī –
praṇata surēśvari bhārati bhārgavi śōkavināśini ratnamayē
maṇimayabhūṣita karṇavibhūṣaṇa śāntisamāvr̥ta hāsyamukhē |
navanidhidāyini kalimalahāriṇi kāmita phalaprada hastayutē
jaya jaya hē madhusūdanakāmini vidyālakṣmi sadā pālaya mām || 7 ||
dhanalakṣmī –
dhimidhimi dhindhimi dhindhimi dhindhimi dundubhināda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma śaṅkhanināda suvādyanutē |
vēdapurāṇētihāsa supūjita vaidikamārga pradarśayutē
jaya jaya hē madhusūdanakāmini dhanalakṣmi rūpēṇa pālaya mām || 8 ||
iti aṣṭalakṣmī stōtram |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.