Sri Vishnu Sahasranama Stotram Poorvapeetika – śrī viṣṇusahasranāma stōtram – pūrvapīṭhika


śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē || 1 ||

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvaksēnaṁ tamāśrayē || 2 ||

vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 3 ||

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmanē |
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē || 5 ||

yasya smaraṇamātrēṇa janmasaṁsārabandhanāt |
vimucyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 ||

ōm namō viṣṇavē prabhaviṣṇavē |

śrīvaiśampāyana uvāca –
śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata || 7 ||

yudhiṣṭhira uvāca –
kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||

kō dharmaḥ sarvadharmāṇāṁ bhavataḥ paramō mataḥ |
kiṁ japanmucyatē janturjanmasaṁsārabandhanāt || 9 ||

śrī bhīṣma uvāca –
jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam |
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ || 10 ||

tamēva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyanstuvannamasyaṁśca yajamānastamēva ca || 11 ||

anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram |
lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt || 12 ||

brahmaṇyaṁ sarvadharmajñaṁ lōkānāṁ kīrtivardhanam |
lōkanāthaṁ mahadbhūtaṁ sarvabhūtabhavōdbhavam || 13 ||

ēṣa mē sarvadharmāṇāṁ dharmō:’dhikatamō mataḥ |
yadbhaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā || 14 ||

paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ |
paramaṁ yō mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||

pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yō:’vyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē |
yasmiṁśca pralayaṁ yānti punarēva yugakṣayē || 17 ||

tasya lōkapradhānasya jagannāthasya bhūpatē |
viṣṇōrnāmasahasraṁ mē śr̥ṇu pāpabhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē || 19 ||

r̥ṣirnāmnāṁ sahasrasya vēdavyāsō mahāmuniḥ |
chandō:’nuṣṭup tathā dēvō bhagavāndēvakīsutaḥ || 20 ||

amr̥tāṁśūdbhavō bījaṁ śaktirdēvakinandanaḥ |
trisāmā hr̥dayaṁ tasya śāntyarthē viniyōjyatē || 21 ||

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ mahēśvaram |
anēkarūpa daityāntaṁ namāmi puruṣōttamam || 22 ||

śrī viṣṇu sahasranāma stōtram >>


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed