Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ
dviṣatsu pāpajātajātakādivārisamyutam |
kr̥tāntadūtakālabhūtabhītihārivarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 1 ||
tvadambulīnadīnamīnadivyasampradāyakaṁ
kalau malaughabhārahārisarvatīrthanāyakam |
sumacchakacchanakracakravākacakraśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 2 ||
mahāgabhīranīrapūrapāpadhūtabhūtalaṁ
dhvanatsamastapātakāridāritāpadācalam |
jagallayē mahābhayē mr̥kaṇḍusūnuharmyadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 3 ||
gataṁ tadaiva mē bhayaṁ tvadambu vīkṣitaṁ yadā
mr̥kaṇḍusūnuśaunakāsurārisēvitaṁ sadā |
punarbhavābdhijanmajaṁ bhavābdhiduḥkhavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 4 ||
alakṣyalakṣakinnarāmarāsurādipūjitaṁ
sulakṣanīratīradhīrapakṣilakṣakūjitam |
vasiṣṭhaśiṣṭapippalādikardamādiśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 5 ||
sanatkumāranācikētakaśyapātriṣaṭpadai-
-rdhr̥taṁ svakīyamānasēṣu nāradādiṣaṭpadaiḥ |
ravīndurantidēvadēvarājakarmaśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 6 ||
alakṣalakṣalakṣapāpalakṣasārasāyudhaṁ
tatastu jīvajantutantubhuktimuktidāyakam |
viriñciviṣṇuśaṅkarasvakīyadhāmavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 7 ||
ahō dhr̥taṁ svanaṁ śrutaṁ mahēśikēśajātaṭē
kirātasūtabāḍabēṣu paṇḍitē śaṭhē naṭē |
durantapāpatāpahāri sarvajantuśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 8 ||
idaṁ tu narmadāṣṭakaṁ trikālamēva yē sadā
paṭhanti tē nirantaraṁ na yānti durgatiṁ kadā |
sulabhyadēhadurlabhaṁ mahēśadhāmagauravaṁ
punarbhavā narā na vai vilōkayanti rauravam || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī narmadāṣṭakaṁ sampūrṇam |
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.