Narmadashtakam – śrī narmadāṣṭakam


sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ
dviṣatsu pāpajātajātakādivārisamyutam |
kr̥tāntadūtakālabhūtabhītihārivarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 1 ||

tvadambulīnadīnamīnadivyasampradāyakaṁ
kalau malaughabhārahārisarvatīrthanāyakam |
sumacchakacchanakracakravākacakraśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 2 ||

mahāgabhīranīrapūrapāpadhūtabhūtalaṁ
dhvanatsamastapātakāridāritāpadācalam |
jagallayē mahābhayē mr̥kaṇḍusūnuharmyadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 3 ||

gataṁ tadaiva mē bhayaṁ tvadambu vīkṣitaṁ yadā
mr̥kaṇḍusūnuśaunakāsurārisēvitaṁ sadā |
punarbhavābdhijanmajaṁ bhavābdhiduḥkhavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 4 ||

alakṣyalakṣakinnarāmarāsurādipūjitaṁ
sulakṣanīratīradhīrapakṣilakṣakūjitam |
vasiṣṭhaśiṣṭapippalādikardamādiśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 5 ||

sanatkumāranācikētakaśyapātriṣaṭpadai-
-rdhr̥taṁ svakīyamānasēṣu nāradādiṣaṭpadaiḥ |
ravīndurantidēvadēvarājakarmaśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 6 ||

alakṣalakṣalakṣapāpalakṣasārasāyudhaṁ
tatastu jīvajantutantubhuktimuktidāyakam |
viriñciviṣṇuśaṅkarasvakīyadhāmavarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 7 ||

ahō dhr̥taṁ svanaṁ śrutaṁ mahēśikēśajātaṭē
kirātasūtabāḍabēṣu paṇḍitē śaṭhē naṭē |
durantapāpatāpahāri sarvajantuśarmadē
tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 8 ||

idaṁ tu narmadāṣṭakaṁ trikālamēva yē sadā
paṭhanti tē nirantaraṁ na yānti durgatiṁ kadā |
sulabhyadēhadurlabhaṁ mahēśadhāmagauravaṁ
punarbhavā narā na vai vilōkayanti rauravam || 9 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī narmadāṣṭakaṁ sampūrṇam |


See more vividha stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed