Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| udbandhanavyavasāyaḥ ||
sā rākṣasēndrasya vacō niśamya
tadrāvaṇasyāpriyamapriyārtā |
sītā vitatrāsa yathā vanāntē
siṁhābhipannā gajarājakanyā || 1 ||
sā rākṣasīmadhyagatā ca bhīru-
-rvāgbhirbhr̥śaṁ rāvaṇatarjitā ca |
kāntāramadhyē vijanē visr̥ṣṭā
bālēva kanyā vilalāpa sītā || 2 ||
satyaṁ batēdaṁ pravadanti lōkē
nākālamr̥tyurbhavatīti santaḥ |
yatrāhamēvaṁ paribhartsyamānā
jīvāmi kiñcitkṣaṇamapyapuṇyā || 3 ||
sukhādvihīnaṁ bahuduḥkhapūrṇa-
-midaṁ tu nūnaṁ hr̥dayaṁ sthiraṁ mē |
viśīryatē yanna sahasradhā:’dya
vajrāhataṁ śr̥ṅgamivācalasya || 4 ||
naivāsti dōṣaṁ mama nūnamatra
vadhyā:’hamasyāpriyadarśanasya |
bhāvaṁ na cāsyāhamanupradātu-
-malaṁ dvijō mantramivādvijāya || 5 ||
nūnaṁ mamāṅgānyacirādanāryaḥ
śastraiḥ śitaiśchētsyati rākṣasēndraḥ |
tasminnanāgacchati lōkanāthē
garbhasthajantōriva śalyakr̥ntaḥ || 6 ||
duḥkhaṁ batēdaṁ mama duḥkhitāyā
māsau cirāyādhigamiṣyatō dvau |
baddhasya vadhyasya tathā niśāntē
rājāparādhādiva taskarasya || 7 ||
hā rāma hā lakṣmaṇa hā sumitrē
hā rāmamātaḥ saha mē jananyā |
ēṣā vipadyāmyahamalpabhāgyā
mahārṇavē nauriva mūḍhavātā || 8 ||
tarasvinau dhārayatā mr̥gasya
sattvēna rūpaṁ manujēndraputrau |
nūnaṁ viśastau mama kāraṇāttau
siṁharṣabhau dvāviva vaidyutēna || 9 ||
nūnaṁ sa kālō mr̥garūpadhārī
māmalpabhāgyāṁ lulubhē tadānīm |
yatrāryaputraṁ visasarja mūḍhā
rāmānujaṁ lakṣmaṇapūrvajaṁ ca || 10 ||
hā rāma satyavrata dīrghabāhō
hā pūrṇacandrapratimānavaktra |
hā jīvalōkasya hitaḥ priyaśca
vadhyāṁ na māṁ vētsi hi rākṣasānām || 11 ||
ananyadēvatvamiyaṁ kṣamā ca
bhūmau ca śayyā niyamaśca dharmē |
pativratātvaṁ viphalaṁ mamēdaṁ
kr̥taṁ kr̥taghnēṣviva mānuṣāṇām || 12 ||
mōghō hi dharmaścaritō mayā:’yaṁ
tathaikapatnītvamidaṁ nirartham |
yā tvāṁ na paśyāmi kr̥śā vivarṇā
hīnā tvayā saṅgamanē nirāśā || 13 ||
piturnidēśaṁ niyamēna kr̥tvā
vanānnivr̥ttaścaritavrataśca |
strībhistu manyē vipulēkṣaṇābhi-
-stvaṁ raṁsyasē vītabhayaḥ kr̥tārthaḥ || 14 ||
ahaṁ tu rāma tvayi jātakāmā
ciraṁ vināśāya nibaddhabhāvā |
mōghaṁ caritvā:’tha tapōvrataṁ ca
tyakṣyāmi dhigjīvitamalpabhāgyā || 15 ||
sā jīvitaṁ kṣipramahaṁ tyajēyaṁ
viṣēṇa śastrēṇa śitēna vā:’pi |
viṣasya dātā na hi mē:’sti kaści-
-cchastrasya vā vēśmani rākṣasasya || 16 ||
itīva dēvī bahudhā vilapya
sarvātmanā rāmamanusmarantī |
pravēpamānā pariśuṣkavaktrā
nagōttamaṁ puṣpitamāsasāda || 17 ||
śōkābhitaptā bahudhā vicintya
sītā:’tha vēṇyudgrathanaṁ gr̥hītvā |
udbadhya vēṇyudgrathanēna śīghra-
-mahaṁ gamiṣyāmi yamasya mūlam || 18 ||
upasthitā sā mr̥dusarvagātrā
śākhāṁ gr̥hītvā:’tha nagasya tasya |
tasyāstu rāmaṁ pravicintayantyā
rāmānujaṁ svaṁ ca kulaṁ śubhāṅgyāḥ || 19 ||
śōkānimittāni tathā bahūni
dhairyārjitāni pravarāṇi lōkē |
prādurnimittāni tadā babhūvuḥ
purā:’pi siddhānyupalakṣitāni || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||
sundarakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.