Sri Krishna Ashtakam (Adi Shankaracharya Krutam) – śrī kr̥ṣṇāṣṭakam


śriyāśliṣṭō viṣṇuḥ sthiracaragururvēdaviṣayō
dhiyāṁ sākṣī śuddhō harirasurahantābjanayanaḥ |
gadī śaṅkhī cakrī vimalavanamālī sthiraruciḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 1 ||

yataḥ sarvaṁ jātaṁ viyadanilamukhyaṁ jagadidaṁ
sthitau niḥśēṣaṁ yō:’vati nijasukhāṁśēna madhuhā |
layē sarvaṁ svasminharati kalayā yastu sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 2 ||

asūnāyamyādau yamaniyamamukhyaiḥ sukaraṇai-
-rniruddhyēdaṁ cittaṁ hr̥di vilayamānīya sakalam |
yamīḍyaṁ paśyanti pravaramatayō māyinamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 3 ||

pr̥thivyāṁ tiṣṭhanyō yamayati mahīṁ vēda na dharā
yamityādau vēdō vadati jagatāmīśamamalam |
niyantāraṁ dhyēyaṁ munisuranr̥ṇāṁ mōkṣadamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 4 ||

mahēndrādirdēvō jayati ditijānyasya balatō
na kasya svātantryaṁ kvacidapi kr̥tau yatkr̥timr̥tē |
balārātērgarvaṁ pariharati yō:’sau vijayinaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 5 ||

vinā yasya dhyānam vrajati paśutāṁ sūkaramukhāṁ
vinā yasya jñānaṁ janimr̥tibhayaṁ yāti janatā |
vinā yasya smr̥tyā kr̥miśatajaniṁ yāti sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 6 ||

narātaṅkōṭṭaṅkaḥ śaraṇaśaraṇō bhrāntiharaṇō
ghanaśyāmō vāmō vrajaśiśuvayasyō:’rjunasakhaḥ |
svayambhūrbhūtānāṁ janaka ucitācārasukhadaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 7 ||

yathā dharmaglānirbhavati jagatāṁ kṣōbhakaraṇī
tadā lōkasvāmī prakaṭitavapuḥ sētudhr̥dajaḥ |
satāṁ dhātā svacchō nigamagaṇagītō vrajapatiḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 8 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī kr̥ṣṇāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed