Shiva aparadha kshamapana stotram – śivāparādhakṣamāpaṇastōtram


ādau karma prasaṅgātkalayati kaluṣaṁ mātr̥kukṣau sthitaṁ māṁ
viṇmūtrāmēdhyamadhyē kathayati nitarāṁ jāṭharō jātavēdāḥ |
yadyadvai tatra duḥkhaṁ vyathayati nitarāṁ śakyatē kēna vaktuṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 1 ||

bālyē duḥkhātirēkānmalalulitavapuḥ stanyapānē pipāsu-
-rnō śaktaścēndriyēbhyō bhava malajanitā jantavō māṁ tudanti |
nānārōgātiduḥkhādruditaparavaśaḥ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 2 ||

prauḍhō:’haṁ yauvanasthō viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭō naṣṭō vivēkaḥ sutadhanayuvatisvādasaukhyē niṣaṇṇaḥ |
śaivē cintāvihīnaṁ mama hr̥dayamahō mānagarvādhirūḍhaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 3 ||

vārdhakyē cēndriyāṇāṁ vikalagatimataścādhidaivāditāpaiḥ
prāptai rōgairviyōgairvyasanakr̥śatanōr̆jñaptihīnaṁ ca dīnam |
mithyāmōhābhilāṣairbhramati mama manō dhūrjaṭērdhyānaśūnyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 4 ||

snātvā pratyūṣakālē snapanavidhividhau nāhr̥taṁ gāṅgatōyaṁ
pūjārthaṁ vā kadācidbahutaragahanē:’khaṇḍabilvīdalaṁ vā |
nānītā padmamālā sarasi vikasitā gandhapūṣpaistvadarthaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 5 ||

dugdhairmadhvājyayuktairdadhiguḍasahitaiḥ snāpitaṁ naiva liṅgaṁ
nō liptaṁ candanādyaiḥ kanakaviracitaiḥ pūjitaṁ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyōpahāraiḥ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 6 ||

nō śakyaṁ smārtakarma pratipadagahanē pratyavāyākulāḍhyē
śrautē vārtā kathaṁ mē dvijakulavihitē brahmamārgānusārē |
tattvō:’jñātē vicārē śravaṇamananayōḥ kiṁ nididhyāsitavyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 7 ||

dhyātvā cittē śivākhyaṁ pracurataradhanaṁ naiva dattaṁ dvijēbhyō
havyaṁ tē lakṣasaṅkhyairhutavahavadanē nārpitaṁ bījamantraiḥ |
nō taptaṁ gāṅgatīrē vratajapaniyamaiḥ rudrajāpyaṁ na japtaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 8 ||

nagnō niḥsaṅgaśuddhastriguṇavirahitō dhvastamōhāndhakārō
nāsāgranyastadr̥ṣṭirviditabhavaguṇō naiva dr̥ṣṭaḥ kadācit |
unmanyāvasthayā tvāṁ vigatagatimatiḥ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 9 ||

sthitvā sthānē sarōjē praṇavamayamarutkumbhitē sūkṣmamārgē
śāntē svāntē pralīnē prakaṭitavibhavē divyarūpē śivākhyē |
liṅgāgrē brahmavākyē sakalatanugataṁ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 10 ||

hr̥dyaṁ vēdāntavēdyaṁ hr̥dayasarasijē dīptamudyatprakāśaṁ
satyaṁ śāntasvarūpaṁ sakalamunimanaḥpadmaṣaṇḍaikavēdyam |
jāgratsvapnē suṣuptau triguṇavirahitaṁ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 11 ||

candrōdbhāsitaśēkharē smaraharē gaṅgādharē śaṅkarē
sarpairbhūṣitakaṇṭhakarṇavivarē nētrōtthavaiśvānarē |
dantitvakkr̥tasundarāmbaradharē trailōkyasārē harē
mōkṣārthaṁ kuru citta vr̥ttimamalāmanyaistu kiṁ karmabhiḥ || 12 ||

kiṁ yānēna dhanēna vājikaribhiḥ prāptēna rājyēna kiṁ
kiṁ vā putrakalatramitrapaśubhirdēhēna gēhēna kim |
jñātvaitatkṣaṇabhaṅguraṁ sapadi rē tyājyaṁ manō dūrataḥ
svātmārthaṁ guruvākyatō bhaja bhaja śrīpārvatīvallabham || 13 ||

paurōhityaṁ rajanicaritaṁ grāmaṇītvaṁ niyōgō
māṭhāpatyaṁ hyanr̥tavacanaṁ sākṣivādaḥ parānnam |
brahmadvēṣaḥ khalajanaratiḥ prāṇināṁ nirdayatvaṁ
mā bhūdēvaṁ mama paśupatē janmajanmāntarēṣu || 14 ||

āyurnaśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ
pratyāyānti gatāḥ punarna divasāḥ kālō jagadbhakṣakaḥ |
lakṣmīstōyataraṅgabhaṅgacapalā vidyuccalaṁ jīvitaṁ
tasmānmāṁ śaraṇāgataṁ karuṇayā tvaṁ rakṣa rakṣādhunā || 15 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī śivāparādhakṣamāpaṇa stōtram sampūrṇam ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed