Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
raṇatkṣudraghaṇṭāninādābhirāmaṁ
calattāṇḍavōddaṇḍavatpadmatālam |
lasattundilāṅgōparivyālahāraṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 1 ||
dhvanidhvaṁsavīṇālayōllāsivaktraṁ
sphuracchuṇḍadaṇḍōllasadbījapūram |
galaddarpasaugandhyalōlālimālaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 2 ||
prakāśajjapāraktaratnaprasūna-
-pravālaprabhātāruṇajyōtirēkam |
pralambōdaraṁ vakratuṇḍaikadantaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 3 ||
vicitrasphuradratnamālākirīṭaṁ
kirīṭōllasaccandrarēkhāvibhūṣam |
vibhūṣaikabhūṣaṁ bhavadhvaṁsahētuṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 4 ||
udañcadbhujāvallarīdr̥śyamūlō-
-ccaladbhrūlatāvibhramabhrājadakṣam |
marutsundarīcāmaraiḥ sēvyamānaṁ
gaṇādhīśamīśānasūnuṁ tamīḍē || 5 ||
sphuranniṣṭhurālōlapiṅgākṣitāraṁ
kr̥pākōmalōdāralīlāvatāram |
kalābindugaṁ gīyatē yōgivaryai-
-rgaṇādhīśamīśānasūnuṁ tamīḍē || 6 ||
yamēkākṣaraṁ nirmalaṁ nirvikalpaṁ
guṇātītamānandamākāraśūnyam |
paraṁ pāramōṅkāramāmnāyagarbhaṁ
vadanti pragalbhaṁ purāṇaṁ tamīḍē || 7 ||
cidānandasāndrāya śāntāya tubhyaṁ
namō viśvakartrē ca hartrē ca tubhyam |
namō:’nantalīlāya kaivalyabhāsē
namō viśvabīja prasīdēśasūnō || 8 ||
imaṁ sustavaṁ prātarutthāya bhaktyā
paṭhēdyastu martyō labhētsarvakāmān |
gaṇēśaprasādēna sidhyanti vācō
gaṇēśē vibhau durlabhaṁ kiṁ prasannē || 9 ||
iti śrīmacchaṅkarācārya kr̥ta śrīgaṇēśa bhujaṅgam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.