Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaya janārdanā kr̥ṣṇā rādhikāpatē
janavimōcanā kr̥ṣṇā janmamōcanā
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||
sujanabāṁdhavā kr̥ṣṇā suṁdarākr̥tē
madanakōmalā kr̥ṣṇā mādhavā harē
vasumatīpatē kr̥ṣṇā vāsavānujā
varaguṇākarā kr̥ṣṇā vaiṣṇavākr̥tē ||
surucinānanā kr̥ṣṇā śauryavāridhē
muraharā vibhō kr̥ṣṇā muktidāyakā
vimalapālakā kr̥ṣṇā vallabhīpatē
kamalalōcanā kr̥ṣṇā kāmyadāyakā ||
vimalagātranē kr̥ṣṇā bhaktavatsalā
caraṇapallavaṁ kr̥ṣṇā karuṇakōmalaṁ
kuvalayēkṣaṇā kr̥ṣṇā kōmalākr̥tē
tava padāṁbujaṁ kr̥ṣṇā śaraṇamāśrayē ||
bhuvananāyakā kr̥ṣṇā pāvanākr̥tē
guṇagaṇōjvalā kr̥ṣṇā naḷinalōcanā
praṇayavāridhē kr̥ṣṇā guṇagaṇākarā
śyāmasōdarā kr̥ṣṇā dīnavatsalā ||
kāmasuṁdarā kr̥ṣṇā pāhi sarvadā
narakanāśanā kr̥ṣṇā narasahāyakā
dēvakīsutā kr̥ṣṇā kāruṇyāṁbudhē
kaṁsanāśanā kr̥ṣṇā dvārakāsthitā ||
pāvanātmakā kr̥ṣṇā dēhi maṁgaḷaṁ
tvatpadāṁbujaṁ kr̥ṣṇā śyāmakōmalaṁ
bhaktavatsalā kr̥ṣṇā kāmyadāyakā
pāliśannanū kr̥ṣṇā śrīharī namō ||
bhaktadāsanā kr̥ṣṇā harasunī sadā
kāduniṁtinā kr̥ṣṇā salahayāvibhō
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||
jaya janārdanā kr̥ṣṇā rādhikāpatē
janavimōcanā kr̥ṣṇā janmamōcanā
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.