Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śānti ślokāḥ –
indro:’nalo daṇḍadharaśca rakṣaḥ
prācetaso vāyu kubera śarvāḥ |
majjanma r̥kṣe mama rāśi saṁsthe
sūryoparāgaṁ śamayantu sarve ||
grahaṇa pīḍā parihāra ślokāḥ –
yo:’sau vajradharo devaḥ ādityānāṁ prabhurmataḥ |
sahasranayanaḥ śakraḥ grahapīḍāṁ vyapohatu || 1
mukhaṁ yaḥ sarvadevānāṁ saptārciramitadyutiḥ |
candrasūryoparāgotthāṁ agniḥ pīḍāṁ vyapohatu || 2
yaḥ karmasākṣī lokānāṁ yamo mahiṣavāhanaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 3
rakṣo gaṇādhipaḥ sākṣāt pralayānalasannibhaḥ |
ugraḥ karālo nir-r̥tiḥ grahapīḍāṁ vyapohatu || 4
nāgapāśadharo devaḥ sadā makaravāhanaḥ |
varuṇo jalalokeśo grahapīḍāṁ vyapohatu || 5
yaḥ prāṇarūpo lokānāṁ vāyuḥ kr̥ṣṇamr̥gapriyaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 6
yo:’sau nidhipatirdevaḥ khaḍgaśūladharo varaḥ |
candrasūryoparāgotthāṁ kaluṣaṁ me vyapohatu || 7
yo:’sau śūladharo rudraḥ śaṅkaro vr̥ṣavāhanaḥ |
candrasūryoparāgotthāṁ doṣaṁ nāśayatu drutam || 8
oṁ śāntiḥ śāntiḥ śāntiḥ |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.