Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
vandē dēvaṁ viṣṇumaśēṣasthitihētuṁ
tvāmadhyātmajñānibhirantarhr̥di bhāvyam |
hēyāhēyadvandvavihīnaṁ paramēkaṁ
sattāmātraṁ sarvahr̥disthaṁ dr̥śirūpam || 1 ||
prāṇāpānau niścayabuddhyā hr̥di ruddhvā
chittvā sarvaṁ saṁśayabandhaṁ viṣayaughān |
paśyantīśaṁ yaṁ gatamōhā yatayastaṁ
vandē rāmaṁ ratnakirīṭaṁ ravibhāsam || 2 ||
māyātītaṁ mādhavamādyaṁ jagadādiṁ
mānātītaṁ mōhavināśaṁ munivandyam |
yōgidhyēyaṁ yōgavidhānaṁ paripūrṇaṁ
vandē rāmaṁ rañjitalōkaṁ ramaṇīyam || 3 ||
bhāvābhāvapratyayahīnaṁ bhavamukhyai-
-ryōgāsaktairarcitapādāmbujayugmam |
nityaṁ śuddhaṁ buddhamanantaṁ praṇavākhyaṁ
vandē rāmaṁ vīramaśēṣāsuradāvam || 4 ||
tvaṁ mē nāthō nāthitakāryākhilakārī
mānātītō mādhavarūpō:’khilādhārī |
bhaktyā gamyō bhāvitarūpō bhavahārī
yōgābhyāsairbhāvitacētaḥ sahacārī || 5 ||
tvāmādyantaṁ lōkatatīnāṁ paramīśaṁ
lōkānāṁ nō laukikamānairadhigamyam |
bhaktiśraddhābhāvasamētairbhajanīyaṁ
vandē rāmaṁ sundaramindīvaranīlam || 6 ||
kō vā jñātuṁ tvāmatimānaṁ gatamānaṁ
māyāsaktō mādhava śaktō munimānyam |
vr̥ndāraṇyē vanditavr̥ndārakavr̥ndaṁ
vandē rāmaṁ bhavamukhavandyaṁ sukhakandam || 7 ||
nānāśāstrairvēdakadambaiḥ pratipādyaṁ
nityānandaṁ nirviṣayajñānamanādim |
matsēvārthaṁ mānuṣabhāvaṁ pratipannaṁ
vandē rāmaṁ marakatavarṇaṁ mathurēśam || 8 ||
śraddhāyuktō yaḥ paṭhatīmaṁ stavamādyaṁ
brāhmaṁ brahmajñānavidhānaṁ bhuvi martyaḥ |
rāmaṁ śyāmaṁ kāmitakāmapradamīśaṁ
dhyātvā dhyātā pātakajālairvigataḥ syāt || 9 ||
iti śrīmadadhyātmarāmāyaṇē yuddhakāṇḍē trayōdaśaḥ sargē brahmadēva kr̥ta śrīrāma stutiḥ |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.