Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catvāriṁśadaśakam (40) – pūtanāmōkṣam
tadanu nandamamandaśubhāspadaṁ nr̥papurīṁ karadānakr̥tē gatam |
samavalōkya jagāda bhavatpitā viditakaṁsasahāyajanōdyamaḥ || 40-1 ||
ayi sakhē tava bālakajanma māṁ sukhayatē:’dya nijātmajajanmavat |
iti bhavatpitr̥tāṁ vrajanāyakē samadhirōpya śaśaṁsa tamādarāt || 40-2 ||
iha ca santyanimittaśatāni tē kaṭakasīmni tatō laghu gamyatām |
iti ca tadvacasā vrajanāyakō bhavadapāyabhiyā drutamāyayau || 40-3 ||
avasarē khalu tatra ca kācana vrajapadē madhurākr̥tiraṅganā |
taralaṣaṭpadalālitakuntalā kapaṭapōtaka tē nikaṭaṁ gatā || 40-4 ||
sapadi sā hr̥tabālakacētanā niśicarānvayajā kila pūtanā |
vrajavadhūṣviha kēyamiti kṣaṇaṁ vimr̥śatīṣu bhavantamupādadē || 40-5 ||
lalitabhāvavilāsahr̥tātmabhiryuvatibhiḥ pratirōddhumapāritā |
stanamasau bhavanāntaniṣēduṣī pradaduṣī bhavatē kapaṭātmanē || 40-6 ||
samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalōpanarōṣitaḥ |
mahadivāmraphalaṁ kucamaṇḍalaṁ praticucūṣitha durviṣadūṣitam || 40-7 ||
asubhirēva samaṁ dhayati tvayi stanamasau stanitōpamanisvanā |
nirapatadbhayadāyi nijaṁ vapuḥ pratigatā pravisārya bhujāvubhau || 40-8 ||
bhayadaghōṣaṇabhīṣaṇavigrahaśravaṇadarśanamōhitavallavē |
vrajapadē taduraḥsthalakhēlanaṁ nanu bhavantamagr̥hṇata gōpikāḥ || 40-9 ||
bhuvanamaṅgalanāmabhirēva tē yuvatibhirbahudhā kr̥tarakṣaṇaḥ |
tvamayi vātanikētananātha māmagadayaṁ kuru tāvakasēvakam || 40-10 ||
iti catvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.