Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcaviṁśadaśakam (25) – narasiṁhāvatāram
staṁbhē ghaṭṭayatō hiraṇyakaśipōḥ karṇau samācūrṇaya-
nnāghūrṇajjagadaṇḍakuṇḍakuharō ghōrastavābhūdravaḥ |
śrutvā yaṁ kila daityarājahr̥dayē pūrvaṁ kadāpyaśrutaṁ
kampaḥ kaścana sampapāta calitō:’pyaṁbhōjabhūrviṣṭarāt || 25-1 ||
daityē dikṣu visr̥ṣṭacakṣuṣi mahāsaṁraṁbhiṇi staṁbhataḥ
saṁbhūtaṁ na mr̥gātmakaṁ na manujākāraṁ vapustē vibhō |
kiṁ kiṁ bhīṣaṇamētadadbhutamiti vyudbhrāntacittē:’surē
visphūrjaddhavalōgrarōmavikasadvarṣmā samājr̥ṁbhathāḥ || 25-2 ||
taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṁ saṭākēsara-
prōtkampapranikuṁbitāṁbaramahō jīyāttavēdaṁ vapuḥ |
vyāttavyāptamahādarīsakhamukhaṁ khaḍgōgravalganmahā-
jihvānirgamadr̥śyamānasumahādaṁṣṭrāyugōḍḍāmaram || 25-3 ||
utsarpadvalibhaṅgabhīṣaṇahanuṁ hrasvasthavīyastara-
grīvaṁ pīvaradōśśatōdgatanakhakrūrāṁśudūrōlbaṇam |
vyōmōllaṅghi ghanāghanōpamaghanapradhvānanirdhāvita-
spardhāluprakaraṁ namāmi bhavatastannārasiṁhaṁ vapuḥ || 25-4 ||
nūnaṁ viṣṇurayaṁ nihanmyamumiti bhrāmyadgadābhīṣaṇaṁ
daityēndraṁ samupādravantamadhr̥thā dōrbhyāṁ pr̥thubhyāmamum |
vīrō nirgalitō:’tha khaḍgaphalakē gr̥hṇanvicitraśramān
vyāvr̥ṇvanpunarāpapāta bhuvanagrāsōdyataṁ tvāmahō || 25-5 ||
bhrāmyantaṁ ditijādhamaṁ punarapi prōdgr̥hya dōrbhyāṁ javāt
dvārē:’thōruyugē nipātya nakharānvyutkhāya vakṣōbhuvi |
nirbhindannadhigarbhanirbharagaladraktāṁbu baddhōtsavaṁ
pāyaṁ pāyamudairayō bahujagatsaṁhārisiṁhāravān || 25-6 ||
tyaktvā taṁ hatamāśu raktalaharīsiktōnnamadvarṣmaṇi
pratyutpatya samastadaityapaṭalīṁ cākhādyamānē tvayi | [** cāsvādyamānē **]
bhrāmyadbhūmi vikampitāṁbudhikulaṁ vyālōlaśailōtkaraṁ
prōtsarpatkhacaraṁ carācaramahō duḥsthāmavasthāṁ dadhau || 25-7 ||
tāvanmāṁsavapākarālavapuṣaṁ ghōrāntramālādharaṁ
tvāṁ madhyēsabhamiddharōṣamuṣitaṁ durvāragurvāravam |
abhyētuṁ na śaśāka kō:’pi bhuvanē dūrē sthitā bhīravaḥ
sarvē śarvaviriñcavāsavamukhāḥ pratyēkamastōṣata || 25-8 ||
bhūyō:’pyakṣatarōṣadhāmni bhavati brahmājñayā bālakē
prahlādē padayōrnamatyapabhayē kāruṇyabhārākulaḥ |
śāntastvaṁ karamasya mūrdhni samadhāḥ stōtrairathōdgāyata-
stasyākāmadhiyō:’pi tēnitha varaṁ lōkāya cānugraham || 25-9 ||
ēvaṁ nāṭitaraudracēṣṭita vibhō śrītāpanīyābhidha-
śrutyantasphuṭagītasarvamahimannatyantaśuddhākr̥tē |
tattādr̥ṅnikhilōttaraṁ punarahō kastvāṁ parō laṅghayēt
prahlādapriya hē marutpurapatē sarvāmayātpāhi mām || 25-10 ||
iti pañcaviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.