Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcāśattamadaśakam (50)- vatsāsura-bakāsurayōḥ vadham |
taralamadhukr̥dvr̥ndē vr̥ndāvanē:’tha manōharē
paśupaśiśubhissākaṁ vatsānupālanalōlupaḥ |
haladharasakhō dēva śrīman vicēritha dhārayan
gavalamuralīvētraṁ nētrābhirāmatanudyutiḥ || 50-1 ||
vihitajagatīrakṣaṁ lakṣmīkarāṁbujalālitaṁ
dadati caraṇadvandvaṁ vr̥ndāvanē tvayi pāvanē |
kimiva na babhau sampatsaṁpūritaṁ taruvallarī-
saliladharaṇīgōtrakṣētrādikaṁ kamalāpatē || 50-2 ||
vilasadulapē kāntārāntē samīraṇaśītalē
vipulayamunātīrē gōvardhanācalamūrdhasu |
lalitamuralīnādassañcārayankhalu vātsakaṁ
kvacana divasē daityaṁ vatsākr̥tiṁ tvamudaikṣathāḥ || 50-3 ||
rabhasavilasatpucchaṁ vicchāyatō:’sya vilōkayan
kimapi valitaskandhaṁ randhrapratīkṣamudīkṣitam |
tamatha caraṇē bibhradvibhrāmayanmuhuruccakaiḥ
kuhacana mahāvr̥kṣē cikṣēpitha kṣatajīvitam || 50-4 ||
nipatati mahādaityē jātyā durātmani tatkṣaṇaṁ
nipatanajavakṣuṇṇakṣōṇīruhakṣatakānanē |
divi paramiladvr̥ndā vr̥ndārakāḥ kusumōtkaraiḥ
śirasi bhavatō harṣādvarṣanti nāma tadā harē || 50-5 ||
surabhilatamā mūrdhanyūrdhvaṁ kutaḥ kusumāvalī
nipatati tavētyuktō bālaiḥ sahēlamudairayaḥ |
jhaṭiti danujakṣēpēṇōrdhvaṁ gatastarumaṇḍalāt
kusumanikarassō:’yaṁ nūnaṁ samēti śanairiti || 50-6 ||
kvacana divasē bhūyō bhūyastarē paruṣātapē
tapanatanayāpāthaḥ pātuṁ gatā bhavadādayaḥ |
calitagarutaṁ prēkṣāmāsurbakaṁ khalu vismr̥taṁ
kṣitidharagarucchēdē kailāsaśailamivāparam || 50-7 ||
pibati salilaṁ gōpavrātē bhavantamabhidrutaḥ
sa kila nigilannagniprakhyaṁ punardrutamudvaman |
dalayitumagāttrōṭyāḥ kōṭyā tadā tu bhavānvibhō
khalajanabhidā cuñcuścañcū pragr̥hya dadāra tam || 50-8 ||
sapadi sahajāṁ sandraṣṭuṁ vā mr̥tāṁ khalu pūtanā-
manujamaghamapyagrē gatvā pratīkṣitumēva vā |
śamananilayaṁ yātē tasminbakē sumanōgaṇē
kirati sumanōvr̥ndaṁ vr̥ndāvanādgr̥hamaiyathāḥ || 50-9 ||
lalitamuralīnādaṁ dūrānniśamya vadhūjanai-
stvaritamupagamyārādārūḍhamōdamudīkṣitaḥ |
janitajananīnandānandassamīraṇamandira-
prathitavasatē śaurē dūrīkuruṣva mamāmayān || 50-10 ||
iti pañcāśattamaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.