Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catuścatvāriṁśadaśakam (44) – nāmakaraṇasaṁskārādi
gūḍhaṁ vasudēvagirā kartuṁ tē niṣkriyasya saṁskārān |
hr̥dgatahōrātatvō gargamunistvadgr̥haṁ vibhō gatavān || 44-1 ||
nandō:’tha nanditātmā vr̥ndiṣṭaṁ mānayannamuṁ yaminām |
mandasmitārdramūcē tvatsaṁskārān vidhātumutsukadhīḥ || 44-2 ||
yaduvaṁśācāryatvātsunibhr̥tamidamārya kāryamiti kathayan |
gargō nirgatapulakaścakrē tava sāgrajasya nāmāni || 44-3 ||
kathamasya nāma kurvē sahasranāmnō hyanantanāmnō vā |
iti nūnaṁ gargamuniścakrē tava nāma nāma rahasi vibhō || 44-4 ||
kr̥ṣidhātuṇakārābhyāṁ sattānandātmatāṁ kilābhilapat |
jagadaghakarṣitvaṁ vā kathayadr̥ṣiḥ kr̥ṣṇanāma tē vyatanōt || 44-5 ||
anyāṁśca nāmabhēdān vyākurvannagrajē ca rāmādīn |
atimānuṣānubhāvaṁ nyagadattvāmaprakāśayanpitrē || 44-6 ||
snihyati yastava putrē muhyati sa na māyikaiḥ punaśśōkaiḥ |
druhyati yassa tu naśyēdityavadattē mahattvamr̥ṣivaryaḥ || 44-7 ||
jēṣyati bahutaradaityān nēṣyati nijabandhulōkamamalapadam |
śrōṣyati suvimalakīrtīrasyēti bhavadvibhūtimr̥ṣirūcē || 44-8 ||
amunaiva sarvadurgaṁ taritāstha kr̥tāsthamatra tiṣṭhadhvam |
harirēvētyanabhilapannityādi tvāmavarṇayatsa muniḥ || 44-9 ||
gargē:’tha nirgatē:’smin nanditanandādinandyamānastvam |
madgadamudgatakaruṇō nirgamaya śrīmarutpurādhīśa || 44-10 ||
iti catuścatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.