Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnāśītitama daśakam (79) – rukmiṇīharaṇaṁ-vivāham
balasamētabalānugatō bhavān
puramagāhata bhīṣmakamānitaḥ |
dvijasutaṁ tvadupāgamavādinaṁ
dhr̥tarasā tarasā praṇanāma sā || 79-1 ||
bhuvanakāntamavēkṣya bhavadvapu-
rnr̥pasutasya niśamya ca cēṣṭitam |
vipulakhēdajuṣāṁ puravāsināṁ
saruditairuditairagamanniśā || 79-2 ||
tadanu vanditumindumukhī śivāṁ
vihitamaṅgalabhūṣaṇabhāsurā |
niragamadbhavadarpitajīvitā
svapurataḥ purataḥ subhaṭāvr̥tā || 79-3 ||
kulavadhūbhirupētya kumārikā
girisutāṁ paripūjya ca sādaram |
muhurayācata tatpadapaṅkajē
nipatitā patitāṁ tava kēvalam || 79-4 ||
samavalōkakutūhalasaṅkulē
nr̥pakulē nibhr̥taṁ tvayi ca sthitē |
nr̥pasutā niragādgirijālayā-
tsuruciraṁ rucirañjitadiṅmukhā || 79-5 ||
bhuvanamōhanarūparucā tadā
vivaśitākhilarājakadaṁbayā |
tvamapi dēva kaṭākṣavimōkṣaṇaiḥ
pramadayā madayāñcakr̥ṣē manāk || 79-6 ||
kvanu gamiṣyasi candramukhīti tāṁ
sarasamētya karēṇa haran kṣaṇāt |
samadhirōpya rathaṁ tvamapāhr̥thā
bhuvi tatō vitatō ninadō dviṣām || 79-7 ||
kva nu gataḥ paśupāla iti krudhā
kr̥taraṇā yadubhiśca jitā nr̥pāḥ |
na tu bhavānudacālyata tairahō
piśunakaiḥ śunakairiva kēsarī || 79-8 ||
tadanu rukmiṇamāgatamāhavē
vadhamupēkṣya nibadhya virūpayan |
hr̥tamadaṁ parimucya balōktibhiḥ
puramayā ramayā saha kāntayā || 79-9 ||
navasamāgamalajjitamānasāṁ
praṇayakautukajr̥ṁbhitamanmathām |
aramayaḥ khalu nātha yathāsukhaṁ
rahasi tāṁ hasitāṁśulasanmukhīm || 79-10 ||
vividhanarmabhirēvamaharniśaṁ
pramadamākalayanpunarēkadā |
r̥jumatēḥ kila vakrāgirā bhavān
varatanōratanōdatilōlatām || 79-11 ||
tadadhikairatha lālanakauśalaiḥ
praṇayinīmadhikaṁ sukhayannimām |
ayi mukunda bhavaccaritāni naḥ
pragadatāṁ gadatāntimapākuru || 79-12 ||
iti ēkōnāśītitamadaśakaṁ samāptaṁ |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.