Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcaṣaṣṭitamadaśakam (65) – gōpikānāṁ bhagavatsāmīpyaprāptiḥ |
gōpījanāya kathitaṁ niyamāvasānē
mārōtsavaṁ tvamatha sādhayituṁ pravr̥ttaḥ |
sāndrēṇa cāndramahasā śiśirīkr̥tāśē
prāpūrayō muralikāṁ yamunāvanāntē || 65-1 ||
sammūrchanābhiruditasvaramaṇḍalābhiḥ
sammūrchayantamakhilaṁ bhuvanāntarālam |
tvadvēṇunādamupakarṇya vibhō taruṇya-
stattādr̥śaṁ kamapi cittavimōhamāpuḥ || 65-2 ||
tā gēhakr̥tyaniratāstanayaprasaktāḥ
kāntōpasēvanaparāśca sarōruhākṣyaḥ |
sarvaṁ visr̥jya muralīravamōhitāstē
kāntāradēśamayi kāntatanō samētāḥ || 65-3 ||
kāścinnijāṅgaparibhūṣaṇamādadhānā
vēṇupraṇādamupakarṇya kr̥tārdhabhūṣāḥ |
tvāmāgatā nanu tathaiva vibhūṣitābhya-
stā ēva saṁrurucirē tava lōcanāya || 65-4 ||
hāraṁ nitaṁbabhuvi kācana dhārayantī
kāñcīṁ ca kaṇṭhabhuvi dēva samāgatā tvām |
hāritvamātmajaghanasya mukunda tubhyaṁ
vyaktaṁ babhāṣa iva mugdhamukhī viśēṣāt || 65-5 ||
kācitkucē punarasajjitakañculīkā
vyāmōhataḥ paravadhūbhiralakṣyamāṇā |
tvāmāyayau nirupamapraṇayātibhāra-
rājyābhiṣēkavidhayē kalaśīdharēva || 65-6 ||
kāścidgr̥hātkila nirētumapārayantya-
stvāmēva dēva hr̥dayē sudr̥ḍhaṁ vibhāvya |
dēhaṁ vidhūya paracitsukharūpamēkaṁ
tvāmāviśanparamimā nanu dhanyadhanyāḥ || 65-7 ||
jārātmanā na paramātmatayā smarantyō
nāryō gatāḥ paramahaṁsagatiṁ kṣaṇēna |
taṁ tvāṁ prakāśaparamātmatanuṁ kathañci-
ccittē vahannamr̥tamaśramamaśnuvīya || 65-8 ||
abhyāgatābhirabhitō vrajasundarībhi-
rmugdhasmitārdravadanaḥ karuṇāvalōkī |
nissīmakāntijaladhistvamavēkṣyamāṇō
viśvaikahr̥dya hara mē pavanēśa rōgān || 65-9 ||
iti pañcaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.