Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ navanavatitamadaśakam (99) – vēdamantramūlātmakā viṣṇustutiḥ |
viṣṇōrvīryāṇi kō vā kathayatu dharaṇēḥ kaśca rēṇūnmimītē
yasyaivāṅghritrayēṇa trijagadabhimitaṁ mōdatē pūrṇasampat |
yō:’sau viśvāni dhattē priyamiha paramaṁ dhāma tasyābhiyāyāṁ
tadbhaktā yatra mādyantyamr̥tarasamarandasya yatra pravāhaḥ || 99-1 ||
ādyāyāśēṣakartrē pratinimiṣanavīnāya bhartrē vibhūtē-
rbhaktātmā viṣṇavē yaḥ pradiśati havirādīni yajñārcanādau |
kr̥ṣṇādyaṁ janma yō vā mahadiha mahatō varṇayētsō:’yamēva
prītaḥ pūrṇō yaśōbhistvaritamabhisarētprāpyamantē padaṁ tē || 99-2 ||
hē stōtāraḥ kavīndrāstamiha khalu yathā cētayaddhvē tathaiva
vyaktaṁ vēdasya sāraṁ praṇuvata jananōpāttalīlākathābhiḥ |
jānantaścāsya nāmānyakhilasukhakarāṇīti saṅkīrtayadhvaṁ
hē viṣṇō kīrtanādyaistava khalu mahatastattvabōdhaṁ bhajēyam || 99-3 ||
viṣṇōḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmānabadhnād-
yānīndrasyaiṣa bhr̥tyaḥ priyasakha iva ca vyātanōtkṣēmakārī |
vīkṣantē yōgasiddhāḥ parapadamaniśaṁ yasya samyakprakāśaṁ
viprēndrā jāgarūkāḥ kr̥tabahunutayō yacca nirbhāsayantē || 99-4 ||
nō jātō jāyamānō:’pi ca samadhigatastvanmahimnō:’vasānaṁ
dēva śrēyāṁsi vidvānpratimuhurapi tē nāma śaṁsāmi viṣṇō |
taṁ tvāṁ saṁstaumi nānāvidhanutivacanairasya lōkatrayasyā-
pyūrdhvaṁ vibhrājamānē viracitavasatiṁ tatra vaikuṇṭhalōkē || 99-5 ||
āpaḥ sr̥ṣṭyādijanyāḥ prathamamayi vibhō garbhadēśē dadhustvāṁ
yatra tvayyēva jīvā jalaśayana harē saṅgatā aikyamāpan |
tasyājasya prabhō tē vinihitamabhavatpadmamēkaṁ hi nābhau
dikpatraṁ yatkilāhuḥ kanakadharaṇibhr̥t karṇikaṁ lōkarūpam || 99-6 ||
hē lōkā viṣṇurētadbhuvanamajanayattanna jānītha yūyaṁ
yuṣmākaṁ hyantarasthaṁ kimapi tadaparaṁ vidyatē viṣṇurūpam |
nīhāraprakhyamāyāparivr̥tamanasō mōhitā nāmarūpaiḥ
prāṇaprītyaikatr̥ptāścaratha makhaparā hanta nēcchā mukundē || 99-7 ||
mūrdhnāmakṣṇāṁ padānāṁ vahasi khalu sahasrāṇi saṁpūrya viśvaṁ
tatprōtkramyāpi tiṣṭhanparimitavivarē bhāsi cittāntarē:’pi |
bhūtaṁ bhavyaṁ ca sarvaṁ parapuruṣa bhavān kiñca dēhēndriyādi-
ṣvāviṣṭō:’pyudgatatvādamr̥tasukharasaṁ cānubhuṅkṣē tvamēva || 99-8 ||
yattu trailōkyarūpaṁ dadhadapi ca tatō nirgatō:’nantaśuddha-
jñānātmā vartasē tvaṁ tava khalu mahimā sō:’pi tāvānkimanyat |
stōkastē bhāga ēvākhilabhuvanatayā dr̥śyatē tryaṁśakalpaṁ
bhūyiṣṭhaṁ sāndramōdātmakamupari tatō bhāti tasmai namastē || 99-9 ||
avyaktaṁ tē svarūpaṁ duradhigamatamaṁ tattu śuddhaikasattvaṁ
vyaktañcāpyētadēva sphuṭamamr̥tarasāṁbhōdhikallōlatulyam |
sarvōtkr̥ṣṭāmabhīṣṭāṁ tadiha guṇarasēnaiva cittaṁ harantīṁ
mūrtiṁ tē saṁśrayē:’haṁ pavanapurapatē pāhi māṁ sarvarōgāt || 99-10 ||
[** kr̥ṣṇa rōgāt **]
iti navanavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.