Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ trinavatitamadaśakam (93) – pañcaviṁśati guravaḥ |
bandhusnēhaṁ vijahyāṁ tava hi karuṇayā tvayyupāvēśitātmā
sarvaṁ tyaktvā carēyaṁ sakalamapi jagadvīkṣya māyāvilāsam |
nānātvādbhrāntijanyātsati khalu guṇadōṣāvabōdhē vidhirvā
vyāsēdhō vā kathaṁ tau tvayi nihitamatērvītavaiṣamyabuddhēḥ || 93-1 ||
kṣuttr̥ṣṇālōpamātrē satatakr̥tadhiyō jantavaḥ santyanantā-
stēbhyō vijñānavattvātpuruṣa iha varastajjanirdurlabhaiva |
tatrāpyātmā:’:’tmanaḥ syātsuhr̥dapi ca ripuryastvayi nyastacētā-
stāpōcchittērupāyaṁ smarati sa hi suhr̥tsvātmavairī tatō:’nyaḥ || 93-2 ||
tvatkāruṇyē pravr̥ttē ka iva na hi gururlōkavr̥ttē:’pi bhūman
sarvākrāntāpi bhūmirna hi calati tataḥ satkṣamāṁ śikṣayēyam |
gr̥hṇīyāmīśa tattadviṣayaparicayē:’pyaprasaktiṁ samīrāt-
vyāptatvañcātmanō mē gaganaguruvaśādbhātu nirlēpatā ca || 93-3 ||
svacchaḥ syāṁ pāvanō:’haṁ madhura udakavadvahnivanmā sma gr̥hṇāṁ
sarvānnīnō:’pi dōṣaṁ taruṣu tamiva māṁ sarvabhūtēṣvavēyām |
puṣṭirnaṣṭiḥ kalānāṁ śaśina iva tanōrnātmanō:’stīti vidyāṁ
tōyādivyastamārtāṇḍavadapi ca tanuṣvēkatāṁ tvatprasādāt || 93-4 ||
snēhādvyādhāstaputrapraṇayamr̥takapōtāyitō mā sma bhūvaṁ
prāptaṁ prāśnansahēya kṣudhamapi śayuvatsindhuvatsyāmagādhaḥ |
mā paptaṁ yōṣidādau śikhini śalabhavadbhr̥ṅgavatsārabhāgī
bhūyāsaṁ kintu tadvaddhanacayanavaśānmāhamīśa praṇēśam || 93-5 ||
mā baddhyāsaṁ taruṇyā gaja iva vaśayā nārjayēyaṁ dhanaughaṁ
hartānyastaṁ hi mādhvīhara iva mr̥gavanmā muhaṁ grāmyagītaiḥ |
nātyāsajjēya bhōjyē jhaṣa iva baliśē piṅgalāvannirāśaḥ [** baḍiśē **]
supyāṁ bhartavyayōgātkurara iva vibhō sāmiṣō:’nyairna hanyai || 93-6 ||
vartēya tyaktamānaḥ sukhamatiśiśuvannissahāyaścarēyaṁ
kanyāyā ēkaśēṣō valaya iva vibhō varjitānyōnyaghōṣaḥ |
tvaccittō nāvabudhyai paramiṣukr̥diva kṣmābhr̥dāyānaghōṣaṁ
gēhēṣvanyapraṇītēṣvahiriva nivasānyundurōrmandirēṣu || 93-7 ||
tvayyēva tvatkr̥taṁ tvaṁ kṣapayasi jagadityūrṇanābhātpratīyāṁ
tvaccintā tvatsvarūpaṁ kuruta iti dr̥ḍhaṁ śikṣēyē pēśakārāt |
viḍbhasmātmā ca dēhō bhavati guruvarō yō vivēkaṁ viraktiṁ
dhattē sañcintyamānō mama tu bahurujāpīḍitō:’yaṁ viśēṣāt || 93-8 ||
hī hī mē dēhamōhaṁ tyaja pavanapurādhīśa yatprēmahētō-
rgēhē vittē kalatrādiṣu ca vivaśitāstvatpadaṁ vismaranti |
sō:’yaṁ vahnēḥ śunō vā paramiha parataḥ sāmpratañcākṣikarṇa-
tvagjihvādyā vikarṣantyavaśamata itaḥ kō:’pi na tvatpadābjē || 93-9 ||
durvārō dēhamōhō yadi punaradhunā tarhi niśśēṣarōgān
hr̥tvā bhaktiṁ draḍhiṣṭhāṁ kuru tava padapaṅkēruhē paṅkajākṣa |
nūnaṁ nānābhavāntē samadhigatamimaṁ muktidaṁ vipradēhaṁ
kṣudrē hā hanta mā mā kṣipa viṣayarasē pāhi māṁ mārutēśa || 93-10 ||
iti trinavatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.