Yamunashtakam – yamunāṣṭakam


murārikāyakālimālalāmavāridhāriṇī
tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī |
manōnukūlakūlakuñjapuñjadhūtadurmadā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 1 ||

malāpahārivāripūribhūrimaṇḍitāmr̥tā
bhr̥śaṁ pravātakaprapañcanātipaṇḍitāniśā |
sunandanandināṅgasaṅgarāgarañjitā hitā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 2 ||

lasattaraṅgasaṅgadhūtabhūtajātapātakā
navīnamādhurīdhurīṇabhaktijātacātakā |
taṭāntavāsadāsahaṁsasaṁvr̥tāhrikāmadā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 3 ||

vihārarāsasvēdabhēdadhīratīramārutā
gatā girāmagōcarē yadīyanīracārutā |
pravāhasāhacaryapūtamēdinīnadīnadā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 4 ||

taraṅgasaṅgasaikatāntarātitaṁ sadāsitā
śaranniśākarāṁśumañjumañjarī sabhājitā |
bhavārcanāpracāruṇāmbunādhunā viśāradā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 5 ||

jalāntakēlikāricārurādhikāṅgarāgiṇī
svabharturanyadurlabhāṅgatāṅgatāṁśabhāginī |
svadattasuptasaptasindhubhēdinātikōvidā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 6 ||

jalacyutācyutāṅgarāgalampaṭāliśālinī
vilōlarādhikākacāntacampakālimālinī |
sadāvagāhanāvatīrṇabhartr̥bhr̥tyanāradā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 7 ||

sadaiva nandinandakēliśālikuñjamañjulā
taṭōtthaphullamallikākadambarēṇusūjjvalā |
jalāvagāhināṁ nr̥ṇāṁ bhavābdhisindhupāradā
dhunōtu nō manōmalaṁ kalindanandinī sadā || 8 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed