vandē gurupadadvandvamavāṅmānasagōcaram | raktaśuklaprabhāmiśramatarkyaṁ traipuraṁ mahaḥ || akhaṇḍamaṇḍalākāraṁ viśvaṁ vyāpya vyavasthitam | tatpadaṁ darśitaṁ...
amandānandēnāmaravaragr̥hē vāsaniratāṁ naraṁ gāyantaṁ yā bhuvi bhavabhayāttrāyata iha | surēśaiḥ sampūjyāṁ munigaṇanutāṁ tāṁ sukhakarīṁ namāmō gāyatrīṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa laharī stōtram kadā vr̥ndāraṇyē vipulayamunātīrapulinē carantaṁ gōvindaṁ haladharasudāmādisahitam | ahō...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → skandalaharī śriyai bhūyāḥ śrīmaccharavaṇabhava tvaṁ śivasutaḥ priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja | tvayi...
stōtranidhi → śrī lalitā stōtrāṇi → saundaryalaharī śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṁ na cēdēvaṁ dēvō na khalu kuśalaḥ spanditumapi |...
stōtranidhi → dēvī stōtrāṇi → ānandalaharī bhavāni stōtuṁ tvāṁ prabhavati caturbhirna vadanaiḥ prajānāmīśānastripuramathanaḥ pañcabhirapi | na ṣaḍbhiḥ...
stōtranidhi → śrī śiva stōtrāṇi → śivānandalaharī kalābhyāṁ cūḍālaṅkr̥taśaśikalābhyāṁ nijatapaḥ- -phalābhyāṁ bhaktēṣu prakaṭitaphalābhyāṁ bhavatu mē |...