Saundaryalahari – saundaryalaharī


śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṁ
na cēdēvaṁ dēvō na khalu kuśalaḥ spanditumapi |
atastvāmārādhyāṁ hariharaviriñcādibhirapi
praṇantuṁ stōtuṁ vā kathamakr̥tapuṇyaḥ prabhavati || 1 ||

tanīyāṁsaṁ pāṁsuṁ tava caraṇapaṅkēruhabhavaṁ
viriñciḥ sañcinvanviracayati lōkānavikalam |
vahatyēnaṁ śauriḥ kathamapi sahasrēṇa śirasāṁ
haraḥ saṅkṣudyainaṁ bhajati bhasitōddhūlanavidhim || 2 ||

avidyānāmantastimiramihiradvīpanagarī
jaḍānāṁ caitanyastabakamakarandasrutijharī |
daridrāṇāṁ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṁ daṁṣṭrā muraripuvarāhasya bhavatī || 3 ||

tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇa-
-stvamēkā naivāsi prakaṭitavarābhītyabhinayā |
bhayāttrātuṁ dātuṁ phalamapi ca vāñchāsamadhikaṁ
śaraṇyē lōkānāṁ tava hi caraṇāvēva nipuṇau || 4 ||

haristvāmārādhya praṇatajanasaubhāgyajananīṁ
purā nārī bhūtvā puraripumapi kṣōbhamanayat |
smarō:’pi tvāṁ natvā ratinayanalēhyēna vapuṣā
munīnāmapyantaḥ prabhavati hi mōhāya mahatām || 5 ||

dhanuḥ pauṣpaṁ maurvī madhukaramayī pañca viśikhā
vasantaḥ sāmantō malayamarudāyōdhanarathaḥ |
tathāpyēkaḥ sarvaṁ himagirisutē kāmapi kr̥pā-
-mapāṅgāttē labdhvā jagadidamanaṅgō vijayatē || 6 ||

kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhyē pariṇataśaraccandravadanā |
dhanurbāṇānpāśaṁ sr̥ṇimapi dadhānā karatalaiḥ
purastādāstāṁ naḥ puramathiturāhōpuruṣikā || 7 ||

sudhāsindhōrmadhyē suraviṭapivāṭīparivr̥tē
maṇidvīpē nīpōpavanavati cintāmaṇigr̥hē |
śivākārē mañcē paramaśivaparyaṅkanilayāṁ
bhajanti tvāṁ dhanyāḥ katicana cidānandalaharīm || 8 ||

mahīṁ mūlādhārē kamapi maṇipūrē hutavahaṁ
sthitaṁ svādhiṣṭhānē hr̥di marutamākāśamupari |
manō:’pi bhrūmadhyē sakalamapi bhittvā kulapathaṁ
sahasrārē padmē saha rahasi patyā viharasē || 9 ||

sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ
prapañcaṁ siñcantī punarapi rasāmnāyamahasaḥ |
avāpya svāṁ bhūmiṁ bhujaganibhamadhyuṣṭavalayaṁ
svamātmānaṁ kr̥tvā svapiṣi kulakuṇḍē kuhariṇi || 10 ||

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi
prabhinnābhiḥ śambhōrnavabhirapi mūlaprakr̥tibhiḥ |
catuścatvāriṁśadvasudalakalāśratrivalaya-
-trirēkhābhiḥ sārdhaṁ tava śaraṇakōṇāḥ pariṇatāḥ || 11 ||

tvadīyaṁ saundaryaṁ tuhinagirikanyē tulayituṁ
kavīndrāḥ kalpantē kathamapi viriñciprabhr̥tayaḥ |
yadālōkautsukyādamaralalanā yānti manasā
tapōbhirduṣprāpāmapi giriśasāyujyapadavīm || 12 ||

naraṁ varṣīyāṁsaṁ nayanavirasaṁ narmasu jaḍaṁ
tavāpāṅgālōkē patitamanudhāvanti śataśaḥ |
galadvēṇībandhāḥ kucakalaśavisrastasicayā
haṭhāttruṭyatkāñcyō vigalitadukūlā yuvatayaḥ || 13 ||

kṣitau ṣaṭpañcāśaddvisamadhikapañcāśadudakē
hutāśē dvāṣaṣṭiścaturadhikapañcāśadanilē |
divi dviḥṣaṭtriṁśanmanasi ca catuḥṣaṣṭiriti yē
mayūkhāstēṣāmapyupari tava pādāmbujayugam || 14 ||

śarajjyōtsnāśuddhāṁ śaśiyutajaṭājūṭamakuṭāṁ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām |
sakr̥nna tvā natvā kathamiva satāṁ saṁnidadhatē
madhukṣīradrākṣāmadhurimadhurīṇāḥ phaṇitayaḥ || 15 ||

kavīndrāṇāṁ cētaḥkamalavanabālātaparuciṁ
bhajantē yē santaḥ katicidaruṇāmēva bhavatīm |
viriñciprēyasyāstaruṇataraśr̥ṅgāralaharī-
-gabhīrābhirvāgbhirvidadhati satāṁ rañjanamamī || 16 ||

savitrībhirvācāṁ śaśimaṇiśilābhaṅgarucibhi-
-rvaśinyādyābhistvāṁ saha janani sañcintayati yaḥ |
sa kartā kāvyānāṁ bhavati mahatāṁ bhaṅgirucibhi-
-rvacōbhirvāgdēvīvadanakamalāmōdamadhuraiḥ || 17 ||

tanucchāyābhistē taruṇataraṇiśrīsaraṇibhi-
-rdivaṁ sarvāmurvīmaruṇimani magnāṁ smarati yaḥ |
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ
sahōrvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ || 18 ||

mukhaṁ binduṁ kr̥tvā kucayugamadhastasya tadadhō
harārdhaṁ dhyāyēdyō haramahiṣi tē manmathakalām |
sa sadyaḥ saṅkṣōbhaṁ nayati vanitā ityatilaghu
trilōkīmapyāśu bhramayati ravīndustanayugām || 19 ||

kirantīmaṅgēbhyaḥ kiraṇanikurumbāmr̥tarasaṁ
hr̥di tvāmādhattē himakaraśilāmūrtimiva yaḥ |
sa sarpāṇāṁ darpaṁ śamayati śakuntādhipa iva
jvarapluṣṭān dr̥ṣṭyā sukhayati sudhādhārasirayā || 20 ||

taṭillēkhātanvīṁ tapanaśaśivaiśvānaramayīṁ
niṣaṇṇāṁ ṣaṇṇāmapyupari kamalānāṁ tava kalām |
mahāpadmāṭavyāṁ mr̥ditamalamāyēna manasā
mahāntaḥ paśyantō dadhati paramāhlādalaharīm || 21 ||

bhavāni tvaṁ dāsē mayi vitara dr̥ṣṭiṁ sakaruṇā-
-miti stōtuṁ vāñchankathayati bhavāni tvamiti yaḥ |
tadaiva tvaṁ tasmai diśasi nijasāyujyapadavīṁ
mukundabrahmēndrasphuṭamakuṭanīrājitapadām || 22 ||

tvayā hr̥tvā vāmaṁ vapuraparitr̥ptēna manasā
śarīrārdhaṁ śambhōraparamapi śaṅkē hr̥tamabhūt |
yadētattvadrūpaṁ sakalamaruṇābhaṁ trinayanaṁ
kucābhyāmānamraṁ kuṭilaśaśicūḍālamakuṭam || 23 ||

jagatsūtē dhātā hariravati rudraḥ kṣapayatē
tiraskurvannētatsvamapi vapurīśastirayati |
sadāpūrvaḥ sarvaṁ tadidamanugr̥hṇāti ca śiva-
-stavājñāmālambya kṣaṇacalitayōrbhrūlatikayōḥ || 24 ||

trayāṇāṁ dēvānāṁ triguṇajanitānāṁ tava śivē
bhavētpūjā pūjā tava caraṇayōryā viracitā |
tathāhi tvatpādōdvahanamaṇipīṭhasya nikaṭē
sthitā hyētē śaśvanmukulitakarōttaṁsamakuṭāḥ || 25 ||

viriñciḥ pañcatvaṁ vrajati harirāpnōti viratiṁ
vināśaṁ kīnāśō bhajati dhanadō yāti nidhanam |
vitandrī māhēndrī vitatirapi saṁmīlitadr̥śā
mahāsaṁhārē:’sminviharati sati tvatpatirasau || 26 ||

japō jalpaḥ śilpaṁ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ |
praṇāmaḥ saṁvēśaḥ sukhamakhilamātmārpaṇadr̥śā
saparyāparyāyastava bhavatu yanmē vilasitam || 27 ||

sudhāmapyāsvādya pratibhayajarāmr̥tyuhariṇīṁ
vipadyantē viśvē vidhiśatamakhādyā diviṣadaḥ |
karālaṁ yatkṣvēlaṁ kabalitavataḥ kālakalanā
na śambhōstanmūlaṁ tava janani tāṭaṅkamahimā || 28 ||

kirīṭaṁ vairiñcaṁ parihara puraḥ kaiṭabhabhidaḥ
kaṭhōrē kōṭīrē skhalasi jahi jambhārimakuṭam |
praṇamrēṣvētēṣu prasabhamupayātasya bhavanaṁ
bhavasyābhyutthānē tava parijanōktirvijayatē || 29 ||

svadēhōdbhūtābhirghr̥ṇibhiraṇimādyābhirabhitō
niṣēvyē nityē tvāmahamiti sadā bhāvayati yaḥ |
kimāścaryaṁ tasya trinayanasamr̥ddhiṁ tr̥ṇayatō
mahāsaṁvartāgnirviracayati nīrājanavidhim || 30 ||

catuḥṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanaṁ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ |
punastvannirbandhādakhilapuruṣārthaikaghaṭanā-
-svatantraṁ tē tantraṁ kṣititalamavātītaradidam || 31 ||

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ
smarō haṁsaḥ śakrastadanu ca parāmāraharayaḥ |
amī hr̥llēkhābhistisr̥bhiravasānēṣu ghaṭitā
bhajantē varṇāstē tava janani nāmāvayavatām || 32 ||

smaraṁ yōniṁ lakṣmīṁ tritayamidamādau tava manō-
-rnidhāyaikē nityē niravadhimahābhōgarasikāḥ |
bhajanti tvāṁ cintāmaṇiguṇanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighr̥tadhārāhutiśataiḥ || 33 ||

śarīraṁ tvaṁ śambhōḥ śaśimihiravakṣōruhayugaṁ
tavātmānaṁ manyē bhagavati navātmānamanagham |
ataḥ śēṣaḥ śēṣītyayamubhayasādhāraṇatayā
sthitaḥ sambandhō vāṁ samarasaparānandaparayōḥ || 34 ||

manastvaṁ vyōma tvaṁ marudasi marutsārathirasi
tvamāpastvaṁ bhūmistvayi pariṇatāyāṁ na hi param |
tvamēva svātmānaṁ pariṇamayituṁ viśvavapuṣā
cidānandākāraṁ śivayuvati bhāvēna bibhr̥ṣē || 35 ||

tavājñācakrasthaṁ tapanaśaśikōṭidyutidharaṁ
paraṁ śambhuṁ vandē parimilitapārśvaṁ paracitā |
yamārādhyanbhaktyā raviśaśiśucīnāmaviṣayē
nirālōkē:’lōkē nivasati hi bhālōkabhuvanē || 36 ||

viśuddhau tē śuddhasphaṭikaviśadaṁ vyōmajanakaṁ
śivaṁ sēvē dēvīmapi śivasamānavyavasitām |
yayōḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇē-
-rvidhūtāntardhvāntā vilasati cakōrīva jagatī || 37 ||

samunmīlatsaṁvitkamalamakarandaikarasikaṁ
bhajē haṁsadvandvaṁ kimapi mahatāṁ mānasacaram |
yadālāpādaṣṭādaśaguṇitavidyāpariṇati-
-ryadādattē dōṣādguṇamakhilamadbhyaḥ paya iva || 38 ||

tava svādhiṣṭhānē hutavahamadhiṣṭhāya nirataṁ
tamīḍē saṁvartaṁ janani mahatīṁ tāṁ ca samayām |
yadālōkē lōkāndahati mahati krōdhakalitē
dayārdrā yā dr̥ṣṭiḥ śiśiramupacāraṁ racayati || 39 ||

taṭittvantaṁ śaktyā timiraparipanthisphuraṇayā
sphurannānāratnābharaṇapariṇaddhēndradhanuṣam |
tava śyāmaṁ mēghaṁ kamapi maṇipūraikaśaraṇaṁ
niṣēvē varṣantaṁ haramihirataptaṁ tribhuvanam || 40 ||

tavādhārē mūlē saha samayayā lāsyaparayā
navātmānaṁ manyē navarasamahātāṇḍavanaṭam |
ubhābhyāmētābhyāmudayavidhimuddiśya dayayā
sanāthābhyāṁ jajñē janakajananīmajjagadidam || 41 ||

gatairmāṇikyatvaṁ gaganamaṇibhiḥ sāndraghaṭitaṁ
kirīṭaṁ tē haimaṁ himagirisutē kīrtayati yaḥ |
sa nīḍēyacchāyācchuraṇaśabalaṁ candraśakalaṁ
dhanuḥ śaunāsīraṁ kimiti na nibadhnāti dhiṣaṇām || 42 ||

dhunōtu dhvāntaṁ nastulitadalitēndīvaravanaṁ
ghanasnigdhaślakṣṇaṁ cikuranikurumbaṁ tava śivē |
yadīyaṁ saurabhyaṁ sahajamupalabdhuṁ sumanasō
vasantyasminmanyē valamathanavāṭīviṭapinām || 43 ||

tanōtu kṣēmaṁ nastava vadanasaundaryalaharī-
-parīvāhaḥ srōtaḥsaraṇiriva sīmantasaraṇiḥ |
vahantī sindūraṁ prabalakabarībhāratimira-
-dviṣāṁ br̥ndairbandīkr̥tamiva navīnārkakiraṇam || 44 ||

arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
parītaṁ tē vaktraṁ parihasati paṅkēruharucim |
darasmērē yasmindaśanarucikiñjalkarucirē
sugandhau mādyanti smaradahanacakṣurmadhulihaḥ || 45 ||

lalāṭaṁ lāvaṇyadyutivimalamābhāti tava ya-
-ddvitīyaṁ tanmanyē makuṭaghaṭitaṁ candraśakalam |
viparyāsanyāsādubhayamapi sambhūya ca mithaḥ
sudhālēpasyūtiḥ pariṇamati rākāhimakaraḥ || 46 ||

bhruvau bhugnē kiñcidbhuvanabhayabhaṅgavyasanini
tvadīyē nētrābhyāṁ madhukararucibhyāṁ dhr̥taguṇam |
dhanurmanyē savyētarakaragr̥hītaṁ ratipatēḥ
prakōṣṭhē muṣṭau ca sthagayati nigūḍhāntaramumē || 47 ||

ahaḥ sūtē savyaṁ tava nayanamarkātmakatayā
triyāmāṁ vāmaṁ tē sr̥jati rajanīnāyakatayā |
tr̥tīyā tē dr̥ṣṭirdaradalitahēmāmbujaruciḥ
samādhattē sandhyāṁ divasaniśayōrantaracarīm || 48 ||

viśālā kalyāṇī sphuṭarucirayōdhyā kuvalayaiḥ
kr̥pādhārādhārā kimapi madhurābhōgavatikā |
avantī dr̥ṣṭistē bahunagaravistāravijayā
dhruvaṁ tattannāmavyavaharaṇayōgyā vijayatē || 49 ||

kavīnāṁ sandarbhastabakamakarandaikarasikaṁ
kaṭākṣavyākṣēpabhramarakalabhau karṇayugalam |
amuñcantau dr̥ṣṭvā tava navarasāsvādataralā-
-vasūyāsaṁsargādalikanayanaṁ kiñcidaruṇam || 50 ||

śivē śr̥ṅgārārdrā taditarajanē kutsanaparā
sarōṣā gaṅgāyāṁ giriśacaritē vismayavatī |
harāhibhyō bhītā sarasiruhasaubhāgyajananī
sakhīṣu smērā tē mayi janani dr̥ṣṭiḥ sakaruṇā || 51 ||

gatē karṇābhyarṇaṁ garuta iva pakṣmāṇi dadhatī
purāṁ bhēttuścittapraśamarasavidrāvaṇaphalē |
imē nētrē gōtrādharapatikulōttaṁsakalikē
tavākarṇākr̥ṣṭasmaraśaravilāsaṁ kalayataḥ || 52 ||

vibhaktatraivarṇyaṁ vyatikaritalīlāñjanatayā
vibhāti tvannētratritayamidamīśānadayitē |
punaḥ sraṣṭuṁ dēvāndruhiṇaharirudrānuparatā-
-nrajaḥ sattvaṁ bibhrattama iti guṇānāṁ trayamiva || 53 ||

pavitrīkartuṁ naḥ paśupatiparādhīnahr̥dayē
dayāmitrairnētrairaruṇadhavalaśyāmarucibhiḥ |
nadaḥ śōṇō gaṅgā tapanatanayēti dhruvamamuṁ
trayāṇāṁ tīrthānāmupanayasi sambhēdamanagham || 54 ||

nimēṣōnmēṣābhyāṁ pralayamudayaṁ yāti jagatī
tavētyāhuḥ santō dharaṇidhararājanyatanayē |
tvadunmēṣājjātaṁ jagadidamaśēṣaṁ pralayataḥ
paritrātuṁ śaṅkē parihr̥tanimēṣāstava dr̥śaḥ || 55 ||

tavāparṇē karṇējapanayanapaiśunyacakitā
nilīyantē tōyē niyatamanimēṣāḥ śapharikāḥ |
iyaṁ ca śrīrbaddhacchadapuṭakavāṭaṁ kuvalayaṁ
jahāti pratyūṣē niśi ca vighaṭayya praviśati || 56 ||

dr̥śā drāghīyasyā daradalitanīlōtpalarucā
davīyāṁsaṁ dīnaṁ snapaya kr̥payā māmapi śivē |
anēnāyaṁ dhanyō bhavati na ca tē hāniriyatā
vanē vā harmyē vā samakaranipātō himakaraḥ || 57 ||

arālaṁ tē pālīyugalamagarājanyatanayē
na kēṣāmādhattē kusumaśarakōdaṇḍakutukam |
tiraścīnō yatra śravaṇapathamullaṅghya vilasa-
-nnapāṅgavyāsaṅgō diśati śarasandhānadhiṣaṇām || 58 ||

sphuradgaṇḍābhōgapratiphalitatāṭaṅkayugalaṁ
catuścakraṁ manyē tava mukhamidaṁ manmatharatham | [sukha]
yamāruhya druhyatyavanirathamarkēnducaraṇaṁ
mahāvīrō māraḥ pramathapatayē sajjitavatē || 59 ||

sarasvatyāḥ sūktīramr̥talaharīkauśalaharīḥ
pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam |
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇō
jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva tē || 60 ||

asau nāsāvaṁśastuhinagirivaṁśadhvajapaṭi
tvadīyō nēdīyaḥ phalatu phalamasmākamucitam |
vahatyantarmuktāḥ śiśirakaraniśvāsagalitaṁ
samr̥ddhyā yattāsāṁ bahirapi ca muktāmaṇidharaḥ || 61 ||

prakr̥tyā raktāyāstava sudati dantacchadarucēḥ
pravakṣyē sādr̥śyaṁ janayatu phalaṁ vidrumalatā |
na bimbaṁ tadbimbapratiphalanarāgādaruṇitaṁ
tulāmadhyārōḍhuṁ kathamiva vilajjēta kalayā || 62 ||

smitajyōtsnājālaṁ tava vadanacandrasya pibatāṁ
cakōrāṇāmāsīdatirasatayā cañcujaḍimā |
atastē śītāṁśōramr̥talaharīmamlarucayaḥ
pibanti svacchandaṁ niśi niśi bhr̥śaṁ kāñjikadhiyā || 63 ||

aviśrāntaṁ patyurguṇagaṇakathāmrēḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadr̥ṣadacchacchavimayī
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64 ||

raṇē jitvā daityānapahr̥taśirastraiḥ kavacibhi-
-rnivr̥ttaiścaṇḍāṁśatripuraharanirmālyavimukhaiḥ |
viśākhēndrōpēndraiḥ śaśiviśadakarpūraśakalā
vilīyantē mātastava vadanatāmbūlakabalāḥ || 65 ||

vipañcyā gāyantī vividhamapadānaṁ paśupatē-
-stvayārabdhē vaktuṁ calitaśirasā sādhuvacanē |
tadīyairmādhuryairapalapitatantrīkalaravāṁ
nijāṁ vīṇāṁ vāṇī niculayati cōlēna nibhr̥tam || 66 ||

karāgrēṇa spr̥ṣṭaṁ tuhinagiriṇā vatsalatayā
girīśēnōdastaṁ muhuradharapānākulatayā |
karagrāhyaṁ śambhōrmukhamukuravr̥ntaṁ girisutē
kathaṅkāraṁ brūmastava cibukamaupamyarahitam || 67 ||

bhujāślēṣānnityaṁ puradamayituḥ kaṇṭakavatī
tava grīvā dhattē mukhakamalanālaśriyamiyam |
svataḥ śvētā kālāgurubahulajambālamalinā
mr̥ṇālīlālityaṁ vahati yadadhō hāralatikā || 68 ||

galē rēkhāstisrō gatigamakagītaikanipuṇē
vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ |
virājantē nānāvidhamadhurarāgākarabhuvāṁ
trayāṇāṁ grāmāṇāṁ sthitiniyamasīmāna iva tē || 69 ||

mr̥ṇālīmr̥dvīnāṁ tava bhujalatānāṁ catasr̥ṇāṁ
caturbhiḥ saundaryaṁ sarasijabhavaḥ stauti vadanaiḥ |
nakhēbhyaḥ santrasyanprathamamathanādandhakaripō-
-ścaturṇāṁ śīrṣāṇāṁ samamabhayahastārpaṇadhiyā || 70 ||

nakhānāmudyōtairnavanalinarāgaṁ vihasatāṁ
karāṇāṁ tē kāntiṁ kathaya kathayāmaḥ kathamumē |
kayācidvā sāmyaṁ bhajatu kalayā hanta kamalaṁ
yadi krīḍallakṣmīcaraṇatalalākṣārasacaṇam || 71 ||

samaṁ dēvi skandadvipavadanapītaṁ stanayugaṁ
tavēdaṁ naḥ khēdaṁ haratu satataṁ prasnutamukham |
yadālōkyāśaṅkākulitahr̥dayō hāsajanakaḥ
svakumbhau hērambaḥ parimr̥śati hastēna jhaḍiti || 72 ||

amū tē vakṣōjāvamr̥tarasamāṇikyakutupau
na sandēhaspandō nagapatipatākē manasi naḥ |
pibantau tau yasmādaviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñcadalanau || 73 ||

vahatyamba stambēramadanujakumbhaprakr̥tibhiḥ
samārabdhāṁ muktāmaṇibhiramalāṁ hāralatikām |
kucābhōgō bimbādhararucibhirantaḥ śabalitāṁ
pratāpavyāmiśrāṁ puradamayituḥ kīrtimiva tē || 74 ||

tava stanyaṁ manyē dharaṇidharakanyē hr̥dayataḥ
payaḥpārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṁ draviḍaśiśurāsvādya tava ya-
-tkavīnāṁ prauḍhānāmajani kamanīyaḥ kavayitā || 75 ||

harakrōdhajvālāvalibhiravalīḍhēna vapuṣā
gabhīrē tē nābhīsarasi kr̥tasaṅgō manasijaḥ |
samuttasthau tasmādacalatanayē dhūmalatikā
janastāṁ jānītē tava janani rōmāvaliriti || 76 ||

yadētatkālindītanutarataraṅgākr̥ti śivē
kr̥śē madhyē kiñcijjanani tava yadbhāti sudhiyām |
vimardādanyōnyaṁ kucakalaśayōrantaragataṁ
tanūbhūtaṁ vyōma praviśadiva nābhiṁ kuhariṇīm || 77 ||

sthirō gaṅgāvartaḥ stanamukularōmāvalilatā-
-kalāvālaṁ kuṇḍaṁ kusumaśaratējōhutabhujaḥ |
ratērlīlāgāraṁ kimapi tava nābhirgirisutē
biladvāraṁ siddhērgiriśanayanānāṁ vijayatē || 78 ||

nisargakṣīṇasya stanataṭabharēṇa klamajuṣō
namanmūrtērnārītilaka śanakaistruṭyata iva |
ciraṁ tē madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthēmnō bhavatu kuśalaṁ śailatanayē || 79 ||

kucau sadyaḥ svidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dōrmūlē kanakakalaśābhau kalayatā |
tava trātuṁ bhaṅgādalamiti valagnaṁ tanubhuvā
tridhā naddhaṁ dēvi trivali lavalīvallibhiriva || 80 ||

gurutvaṁ vistāraṁ kṣitidharapatiḥ pārvati nijā-
-nnitambādācchidya tvayi haraṇarūpēṇa nidadhē |
atastē vistīrṇō gururayamaśēṣāṁ vasumatīṁ
nitambaprāgbhāraḥ sthagayati laghutvaṁ nayati ca || 81 ||

karīndrāṇāṁ śuṇḍānkanakakadalīkāṇḍapaṭalī-
-mubhābhyāmūrubhyāmubhayamapi nirjitya bhavatī |
suvr̥ttābhyāṁ patyuḥ praṇatikaṭhinābhyāṁ girisutē
vidhijñyē jānubhyāṁ vibudhakarikumbhadvayamasi || 82 ||

parājētuṁ rudraṁ dviguṇaśaragarbhau girisutē
niṣaṅgau jaṅghē tē viṣamaviśikhō bāḍhamakr̥ta |
yadagrē dr̥śyantē daśaśaraphalāḥ pādayugalī-
-nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ || 83 ||

śrutīnāṁ mūrdhānō dadhati tava yau śēkharatayā
mamāpyētau mātaḥ śirasi dayayā dhēhi caraṇau |
yayōḥ pādyaṁ pāthaḥ paśupatijaṭājūṭataṭinī
yayōrlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ || 84 ||

namōvākaṁ brūmō nayanaramaṇīyāya padayō-
-stavāsmai dvandvāya sphuṭarucirasālaktakavatē |
asūyatyatyantaṁ yadabhihananāya spr̥hayatē
paśūnāmīśānaḥ pramadavanakaṅkēlitaravē || 85 ||

mr̥ṣā kr̥tvā gōtraskhalanamatha vailakṣyanamitaṁ
lalāṭē bhartāraṁ caraṇakamalē tāḍayati tē |
cirādantaḥśalyaṁ dahanakr̥tamunmūlitavatā
tulākōṭikvāṇaiḥ kilikilitamīśānaripuṇā || 86 ||

himānīhantavyaṁ himagirinivāsaikacaturau
niśāyāṁ nidrāṇaṁ niśi caramabhāgē ca viśadau |
varaṁ lakṣmīpātraṁ śriyamatisr̥jantau samayināṁ
sarōjaṁ tvatpādau janani jayataścitramiha kim || 87 ||

padaṁ tē kīrtīnāṁ prapadamapadaṁ dēvi vipadāṁ
kathaṁ nītaṁ sadbhiḥ kaṭhinakamaṭhīkarparatulām |
kathaṁ vā bāhubhyāmupayamanakālē purabhidā
yadādāya nyastaṁ dr̥ṣadi dayamānēna manasā || 88 ||

nakhairnākastrīṇāṁ karakamalasaṅkōcaśaśibhi-
-starūṇāṁ divyānāṁ hasata iva tē caṇḍi caraṇau |
phalāni svaḥsthēbhyaḥ kisalayakarāgrēṇa dadatāṁ
daridrēbhyō bhadrāṁ śriyamaniśamahnāya dadatau || 89 ||

dadānē dīnēbhyaḥ śriyamaniśamāśānusadr̥śī-
-mamandaṁ saundaryaprakaramakarandaṁ vikirati |
tavāsminmandārastabakasubhagē yātu caraṇē
nimajjanmajjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām || 90 ||

padanyāsakrīḍāparicayamivārabdhumanasaḥ
skhalantastē khēlaṁ bhavanakalahaṁsā na jahati |
atastēṣāṁ śikṣāṁ subhagamaṇimañjīraraṇita-
-cchalādācakṣāṇaṁ caraṇakamalaṁ cārucaritē || 91 ||

gatāstē mañcatvaṁ druhiṇaharirudrēśvarabhr̥taḥ
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ |
tvadīyānāṁ bhāsāṁ pratiphalanarāgāruṇatayā
śarīrī śr̥ṅgārō rasa iva dr̥śāṁ dōgdhi kutukam || 92 ||

arālā kēśēṣu prakr̥tisaralā mandahasitē
śirīṣābhā cittē dr̥ṣadupalaśōbhā kucataṭē |
bhr̥śaṁ tanvī madhyē pr̥thururasijārōhaviṣayē
jagattrātuṁ śambhōrjayati karuṇā kācidaruṇā || 93 ||

kalaṅkaḥ kastūrī rajanikarabimbaṁ jalamayaṁ
kalābhiḥ karpūrairmarakatakaraṇḍaṁ nibiḍitam |
atastvadbhōgēna pratidinamidaṁ riktakuharaṁ
vidhirbhūyō bhūyō nibiḍayati nūnaṁ tava kr̥tē || 94 ||

purārātērantaḥpuramasi tatastvaccaraṇayōḥ
saparyāmaryādā taralakaraṇānāmasulabhā |
tathā hyētē nītāḥ śatamakhamukhāḥ siddhimatulāṁ
tava dvārōpāntasthitibhiraṇimādyābhiramarāḥ || 95 ||

kalatraṁ vaidhātraṁ katikati bhajantē na kavayaḥ
śriyō dēvyāḥ kō vā na bhavati patiḥ kairapi dhanaiḥ |
mahādēvaṁ hitvā tava sati satīnāmacaramē
kucābhyāmāsaṅgaḥ kuravakatarōrapyasulabhaḥ || 96 ||

girāmāhurdēvīṁ druhiṇagr̥hiṇīmāgamavidō
harēḥ patnīṁ padmāṁ harasahacarīmadritanayām |
turīyā kāpi tvaṁ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṁ bhramayasi parabrahmamahiṣi || 97 ||

kadā kālē mātaḥ kathaya kalitālaktakarasaṁ
pibēyaṁ vidyārthī tava caraṇanirṇējanajalam |
prakr̥tyā mūkānāmapi ca kavitākāraṇatayā
kadā dhattē vāṇīmukhakamalatāmbūlarasatām || 98 ||

sarasvatyā lakṣmyā vidhiharisapatnō viharatē
ratēḥ pātivratyaṁ śithilayati ramyēṇa vapuṣā |
ciraṁ jīvannēva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyaṁ rasayati rasaṁ tvadbhajanavān || 99 ||

pradīpajvālābhirdivasakaranīrājanavidhiḥ
sudhāsūtēścandrōpalajalalavairarghyaracanā |
svakīyairambhōbhiḥ salilanidhisauhityakaraṇaṁ
tvadīyābhirvāgbhistava janani vācāṁ stutiriyam || 100 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau saundaryalaharī |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Saundaryalahari – saundaryalaharī

Leave a Reply

error: Not allowed