ōṁ hanumatē namaḥ | ōṁ añjanāputrāya namaḥ | ōṁ vāyusūnavē namaḥ | ōṁ mahābalāya namaḥ | ōṁ rāmadūtāya namaḥ | ōṁ hariśrēṣṭhāya namaḥ | ōṁ...
hanumānañjanāputrō vāyusūnurmahābalaḥ | rāmadūtō hariśrēṣṭhaḥ sūrī kēsarinandanaḥ || 1 || sūryaśrēṣṭhō mahākāyō vajrī vajraprahāravān | mahāsattvō mahārūpō...
ēkadā sukhamāsīnaṁ śaṅkaraṁ lōkaśaṅkaram | papraccha girijākāntaṁ karpūradhavalaṁ śivam || 1 || pārvatyuvāca | bhagavan dēvadēvēśa lōkanātha jagadgurō |...
vāmē karē vairibhidaṁ vahantaṁ śailaṁ parē śr̥ṅkhalahāraṭaṅkam | dadānamacchācchasuvarṇavarṇaṁ bhajē jvalatkuṇḍalamāñjanēyam || 1 ||...
śaṁ śaṁ śaṁ siddhināthaṁ praṇamati caraṇaṁ vāyuputraṁ ca raudraṁ vaṁ vaṁ vaṁ viśvarupaṁ ha ha ha ha hasitaṁ garjitaṁ mēghakṣatram | taṁ taṁ...
śritajanaparipālaṁ rāmakāryānukūlaṁ dhr̥taśubhaguṇajālaṁ yātutantvārtimūlam | smitamukhasukapōlaṁ pītapāṭīracēlaṁ patinatinutilōlaṁ naumi vātēśabālam || 1 ||...
ēkavīraṁ mahāraudraṁ taptakāñcanakuṇḍalam | lambavālaṁ sthūlakāyaṁ vandē:'haṁ vāyunandanam || 1 || mahāvīryaṁ mahāśauryaṁ mahadugraṁ mahēśvaram |...
namāmyañjanīnandanaṁ vāyuputraṁ namāmi prabhuṁ vānarāṇāṁ gaṇānām | sadā rāmanāmāmr̥taṁ sēvamānaṁ namāmi prabhuṁ mārutiṁ rāmadūtam || 1 || taḍittējasaṁ...
ōṁ namō bhagavatē vicitravīrahanumatē pralayakālānala prajvalanāya pratāpavajradēhāya añjanīgarbhasambhūtāya prakaṭavikramavīradaitya-dānavayakṣarākṣōgaṇagrahabandhanāya...
vandē sindūravarṇābhaṁ lōhitāmbarabhūṣitam | raktāṅgarāgaśōbhāḍhyaṁ śōṇapucchaṁ kapīśvaram || bhajē samīranandanaṁ subhaktacittarañjanaṁ...
maitrēya uvāca | kathamārādhyatē cittē hanumān mārutātmajaḥ | kīdr̥śairupacārairvā vada mē vistarānmunē || 1 || śrīparāśara uvaca | hanumantaṁ mahātmānaṁ piṅgākṣaṁ...
tatō:'haṁ tulasīdāsaḥ smarāmi raghundanam | hanūmantaṁ tatpurastādrakṣārthē bhaktarakṣakam || 1 || hanūmannañjanāsūnō vāyuputra mahābala |...
sindūrapūrarucirō balavīryasindhuḥ buddhiprabhāvanidhiradbhutavaibhavaśrīḥ | dīnārtidāvadahanō varadō varēṇyaḥ saṅkaṣṭamōcanavibhustanutāṁ śubhaṁ naḥ || 1 ||...
bhavabhayāpahaṁ bhāratīpatiṁ bhajakasaukhyadaṁ bhānudīdhitim | bhuvanasundaraṁ bhūtidaṁ hariṁ bhajata sajjanā mārutātmajam || 1 || amitavikramaṁ hyañjanāsutaṁ...
śrīrāmapādasarasīruhabhr̥ṅgarāja saṁsāravārdhipatitōddharaṇāvatāra | dōḥsādhyarājyadhanayōṣidadabhrabuddhē pañcānanēśa mama dēhi karāvalambam || 1 ||...
asya śrīhanumatpañjarasya r̥ṣiḥ śrīrāmacandra bhagavāniti ca, chandō:'nuṣṭup śrīpañcavaktrahanumāna dēvatēti ca hrāṁ bījaṁ svāhā śaktiḥ praṇavō kīlakaṁ...
asya śrīpañcavaktra hanumat hr̥dayastōtramantrasya bhagavān śrīrāmacandra r̥ṣiḥ anuṣṭup chandaḥ śrīpañcavaktrahanumān dēvatā ōṁ bījaṁ rudramūrtayē iti śaktiḥ...
asya śrīsaptamukhavīrahanumatkavaca stōtramantrasya, nārada r̥ṣiḥ, anuṣṭup chandaḥ, śrīsaptamukhīkapiḥ paramātmā dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ...
vibhīṣaṇa uvāca | sītāviyuktē śrīrāmē śōkaduḥkhabhayāpaha | tāpatrayāgnisaṁhārinnāñjanēya namō:'stu tē || 1 || ādhivyādhimahāmārigrahapīḍāpahāriṇē |...
śrīdēvyuvāca | śaivāni gāṇapatyāni śāktāni vaiṣṇavāni ca | kavacāni ca saurāṇi yāni cānyāni tāni ca || 1 || śrutāni dēvadēvēśa tvadvaktrānniḥsr̥tāni ca |...
asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ śrīhanumānmahārudrō dēvatā hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ śrīṁ iti śaktiḥ...
ōṁ suvarcalāyai namaḥ | ōṁ āñjanēya satyai namaḥ | ōṁ lakṣmyai namaḥ | ōṁ sūryaputryai namaḥ | ōṁ niṣkalaṅkāyai namaḥ | ōṁ śaktyai namaḥ | ōṁ nityāyai...
stōtranidhi → śrī hanumān stōtrāṇi → śrī rāmadūta (āñjanēya) stōtram raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ raṁ raṁ raṁ...
stōtranidhi → śrī hanumān stōtrāṇi → śrī hanumatsahasranāmāvalī ōṁ hanumatē namaḥ | ōṁ śrīpradāya namaḥ | ōṁ vāyuputrāya namaḥ | ōṁ rudrāya namaḥ | ōṁ...