Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhavāni tvāṁ vandē bhavamahiṣi saccitsukhavapuḥ
parākārāṁ dēvīmamr̥talaharīmaindavakalām |
mahākālātītāṁ kalitasaraṇīkalpitatanuṁ
sudhāsindhōrantarvasatimaniśaṁ vāsaramayīm || 1 ||
manastattvaṁ jitvā nayanamatha nāsāgraghaṭitaṁ
punarvyāvr̥ttākṣaḥ svayamapi yadā paśyati parām |
tadānīmēvāsya sphurati bahirantarbhagavatī
parānandākārā paraśivaparā kācidaparā || 2 ||
manōmārgaṁ jitvā maruta iha nāḍīgaṇajuṣō
nirudhyārkaṁ sēnduṁ dahanamapi sañjvālya śikhayā |
suṣumṇāṁ samyōjya ślathayati ca ṣaḍgranthiśaśinaṁ
tavājñācakrasthaṁ vilayati mahāyōgisamayī || 3 ||
yadā tau candrārkau nijasadanasaṁrōdhanavaśā-
-daśaktau pīyūṣasravaṇaharaṇē sā ca bhujagī |
prabuddhā kṣutkruddhā daśati śaśinaṁ baindavagataṁ
sudhādhārāsāraiḥ snapayasi tanuṁ baindavakalē || 4 ||
pr̥thivyāpastējaḥ pavanagaganē tatprakr̥tayaḥ
sthitāstanmātrāstā viṣayadaśakaṁ mānasamiti |
tatō māyā vidyā tadanu ca mahēśaḥ śiva itaḥ
paraṁ tattvātītaṁ militavapurindōḥ parakalā || 5 ||
kumārī yanmandraṁ dhvanati ca tatō yōṣidaparā
kulaṁ tyaktvā rauti sphuṭati ca mahākālabhujagī |
tataḥ pātivratyaṁ bhajati daharākāśakamalē
sukhāsīnā yōṣā bhavasi bhavasītkārarasikā || 6 ||
trikōṇaṁ tē kaulāḥ kulagr̥hamiti prāhuraparē
catuṣkōṇaṁ prāhuḥ samayina imē baindavamiti |
sudhāsindhau tasmin suramaṇigr̥hē sūryaśaśinō-
-ragamyē raśmīnāṁ samayasahitē tvaṁ viharasē || 7 ||
trikhaṇḍaṁ tē cakraṁ śuciraviśaśāṅkātmakatayā
mayūkhaiḥ ṣaṭtriṁśaddaśayutatayā khaṇḍakalitaiḥ |
pr̥thivyādau tattvē pr̥thaguditavadbhiḥ parivr̥taṁ
bhavēnmūlādhārātprabhr̥ti tava ṣaṭcakrasadanam || 8 ||
śataṁ cāṣṭau vahnēḥ śatamapi kalāḥ ṣōḍaśa ravēḥ
śataṁ ṣaṭ ca triṁśatsitamayamayūkhāścaraṇajāḥ |
ya ētē ṣaṣṭiśca triśatamabhavaṁstvaccaraṇajā
mahākaulēstasmānna hi tava śivē kālakalanā || 9 ||
trikōṇaṁ cādhāraṁ tripuratanu tē:’ṣṭāramanaghē
bhavēt svādhiṣṭhānaṁ punarapi daśāraṁ maṇipuram |
daśāraṁ tē saṁvitkamalamatha manvaśrakamumē
viśuddhaṁ syādājñā śiva iti tatō baindavagr̥ham || 10 ||
trikōṇē tē vr̥ttatritayamibhakōṇē vasudalaṁ
kalāśraṁ miśrērē bhavati bhuvanāśrē ca bhuvanam |
catuścakraṁ śaivaṁ nivasati bhagē śāktikamumē
pradhānaikyaṁ ṣōḍhā bhavati ca tayōḥ śaktiśivayōḥ || 11 ||
kalāyāṁ bindvaikyaṁ tadanu ca tayōrnādavibhavē
tayōrnādēnaikyaṁ tadanu ca kalāyāmapi tayōḥ |
tayōrbindāvaikyaṁ tritayavibhavaikyaṁ paraśivē
tadēvaṁ ṣōḍhaikyaṁ bhavati hi saparyā samayinām || 12 ||
kalā nādō binduḥ kramaśa iha varṇāśca caraṇaṁ
ṣaḍabjaṁ cādhāraprabhr̥tikamamīṣāṁ ca milanam |
tadēvaṁ ṣōḍhaikyaṁ bhavati khalu yēṣāṁ samayināṁ
caturdhaikyaṁ tēṣāṁ bhavati hi saparyā samayinām || 13 ||
taḍillēkhāmadhyē sphurati maṇipūrē bhagavatī
caturdhaikyaṁ tēṣāṁ bhavati ca caturbāhuruditā |
dhanurbāṇānikṣūdbhavakusumajānaṅkuśavaraṁ
tathā pāśaṁ bibhratyuditaravibimbākr̥tiruciḥ || 14 ||
bhavatyaikyaṁ ṣōḍhā bhavati bhagavatyāḥ samayināṁ
marutvatkōdaṇḍadyutiniyutabhāsā samaruciḥ |
bhavatpāṇivrātō daśavidha itīdaṁ maṇipurē
bhavāni pratyakṣaṁ tava vapurupāstē na hi param || 15 ||
ityaikyanirūpaṇam ||
bhavāni śrīhastairvahasi phaṇipāśaṁ sr̥ṇimathō
dhanuḥ pauṇḍraṁ pauṣpaṁ śaramatha japasrakchukavarau |
atha dvābhyāṁ mudrāmabhayavaradānaikarasikāṁ
kvaṇadvīṇāṁ dvābhyāṁ tvamurasi karābhyāṁ ca bibhr̥ṣē || 16 ||
trikōṇairaṣṭāraṁ tribhirapi daśāraṁ samudabhū-
-ddaśāraṁ bhūgēhādapi ca bhuvanāśraṁ samabhavat |
tatō:’bhūnnāgāraṁ nr̥patidalamasmāt trivalayaṁ
caturdvāḥprākāratritayamidamēvāmba śaraṇam || 17 ||
catuḥṣaṣṭistantrāṇyapi kulamataṁ ninditamabhū-
-dyadētanmiśrākhyaṁ matamapi bhavēnninditamiha |
śubhākhyāḥ pañcaitāḥ śrutisaraṇisiddhāḥ prakr̥tayō
mahāvidyāstāsāṁ bhavati paramārthō bhagavatī || 18 ||
smarō mārō māraḥ smara iti parō māramadanaḥ
smarānaṅgāścēti smaramadanamārāḥ smara iti |
trikhaṇḍaḥ khaṇḍāntē kalitabhuvanēśyakṣarayuta-
-ścatuḥ pañcārṇāstē traya iti ca pañcākṣaramanuḥ || 19 ||
trikhaṇḍē tvanmantrē śaśisavitr̥vahnyātmakatayā
svarāścandrē līnāḥ savitari kalāḥ kādaya iha |
yakārādyā vahnāvatha kaṣayugaṁ baindavagr̥hē
nilīnaṁ sādākhyē śivayuvati nityaindavakalē || 20 ||
kakārākārābhyāṁ svaragaṇamavaṣṭabhya nikhilaṁ
kalāpratyāhārāt sakalamabhavadvyañjanagaṇaḥ |
trikhaṇḍē syāt pratyāharaṇamidamanvakkaṣayugaṁ
kṣakāraścākāśē:’kṣaratanutayā cākṣaramiti || 21 ||
vidēhēndrāpatyaṁ śruta iha r̥ṣiryasya ca manō-
-rayaṁ cārthaḥ samyak śrutiśirasi taittiryakar̥ci |
r̥ṣiṁ hitvā cāsyā hr̥dayakamalē naitamr̥ṣimi-
-tyr̥cābhyuktaḥ pūjāvidhiriha bhavatyāḥ samayinām || 22 ||
trikhaṇḍastvanmantrastava ca saraghāyāṁ niviśatē
śriyō dēvyāḥ śēṣō yata iha samastāḥ śaśikalāḥ |
trikhaṇḍē traikhaṇḍyaṁ nivasati samantrē ca subhagē
ṣaḍabjāraṇyānī tritayayutakhaṇḍē nivasati || 23 ||
trayaṁ caitat svāntē paramaśivaparyaṅkanilayē
parē sādākhyē:’sminnivasati caturdhaikyakalanāt |
svarāstē līnāstē bhagavati kalāśrē ca sakalāḥ
kakārādyā vr̥ttē tadanu caturaśrē ca yamukhāḥ || 24 ||
halō bindurvargāṣṭakamibhadalaṁ śāmbhavavapu-
-ścatuścakraṁ śakrasthitamanubhayaṁ śaktiśivayōḥ |
niśādyā darśādyāḥ śrutinigaditāḥ pañcadaśadhā
bhavēyurnityāstāstava janani mantrākṣaragaṇāḥ || 25 ||
imāstāḥ ṣōḍaśyāstava ca saraghāyāṁ śaśikalā-
-svarūpāyāṁ līnā nivasati tava śrīśaśikalā |
ayaṁ pratyāhāraḥ śruta iha kalāvyañjanagaṇaḥ
kakārēṇākāraḥ svaragaṇamaśēṣaṁ kathayati || 26 ||
kṣakāraḥ pañcāśatkala iti halō baindavagr̥haṁ
kakārādūrdhvaṁ syājjanani tava nāmākṣaramiti |
bhavētpūjākālē maṇikhacitabhūṣābhirabhitaḥ
prabhābhirvyālīḍhaṁ bhavati maṇipūraṁ sarasijam || 27 ||
vadantyēkē vr̥ddhā maṇiriti jalaṁ tēna nibiḍaṁ
parē tu tvadrūpaṁ maṇidhanuritīdaṁ samayinaḥ |
anāhatyā nādaḥ prabhavati suṣumṇādhvajanita-
-stadā vāyōstatra prabhava idamāhuḥ samayinaḥ || 28 ||
tadētattē saṁvitkamalamiti sañjñāntaramumē
bhavētsaṁvitpūjā bhavati kamalē:’smin samayinām |
viśuddhyākhyē cakrē viyaduditamāhuḥ samayinaḥ
sadāpūrvō dēvaḥ śiva iti himānīsamatanuḥ || 29 ||
tvadīyairuddyōtairbhavati ca viśuddhyākhyasadanaṁ
bhavētpūjā dēvyā himakarakalābhiḥ samayinām |
sahasrārē cakrē nivasati kalāpañcadaśakaṁ
tadētannityākhyaṁ bhramati sitapakṣē samayinām || 30 ||
ataḥ śuklē pakṣē pratidinamiha tvāṁ bhagavatīṁ
niśāyāṁ sēvantē niśi caramabhāgē samayinaḥ |
śuciḥ svādhiṣṭhānē ravirupari saṁvitsarasijē
śaśī cājñācakrē hariharavidhigranthaya imē || 31 ||
kalāyāḥ ṣōḍaśyāḥ pratiphalitabimbēna sahitaṁ
tadīyaiḥ pīyūṣaiḥ punaradhikamāplāvitatanuḥ |
sitē pakṣē sarvāstithaya iha kr̥ṣṇē:’pi ca samā
yadā cāmāvāsyā bhavati na hi pūjā samayinām || 32 ||
iḍāyāṁ piṅgalyāṁ carata iha tau sūryaśaśinau
tamasyādhārē tau yadi tu militau sā tithiramā |
tadājñācakrasthaṁ śiśirakarabimbē ravinibhaṁ
dr̥ḍhavyālīḍhaṁ sadvigalitasudhāsāravisaram || 33 ||
mahāvyōmasthēndōramr̥talaharīplāvitatanuḥ
praśuṣyadvai nāḍīprakaramaniśaṁ plāvayati tat |
yadājñāyāṁ vidyunniyutaniyutābhākṣaramayī
sthitā vidyullēkhā bhagavati vidhigranthimabhinat || 34 ||
tatō gatvā jyōtsnāmayasamayalōkaṁ samayināṁ
parākhyā sādākhyā jayati śivatattvēna militā |
sahasrārē padmē śiśiramahasāṁ bimbamaparaṁ
tadēva śrīcakraṁ saraghamiti tadbaindavamiti || 35 ||
vadantyēkē santaḥ paraśivapadē tattvamilitē
tatastvaṁ ṣaḍviṁśī bhavasi śivayōrmēlanavapuḥ |
trikhaṇḍē:’smin svāntē paramapadaparyaṅkasadanē
parē sādākhyē:’sminnivasati caturdhaikyakalanāt || 36 ||
kṣitau vahnirvahnau vasudalajalē diṅmaruti dik-
-kalāśrē manvaśraṁ dr̥śi vasurathō rājakamalē |
pratidvaitagranthistadupari caturdvārasahitaṁ
mahīcakraṁ caikaṁ bhavati bhagakōṇaikyakalanāt || 37 ||
iti mantracakraikyam ||
ṣaḍabjāraṇyē tvāṁ samayina imē pañcakasamāṁ
yadā saṁvidrūpāṁ vidadhati ca ṣōḍhaikyakalitām |
manō jitvā cājñāsarasija iha prādurabhavat
taḍillēkhā nityā bhagavati tavādhārasadanāt || 38 ||
bhavatsāmyaṁ kēcit tritayamiti kaulaprabhr̥tayaḥ
paraṁ tattvākhyaṁ cētyaparamidamāhuḥ samayinaḥ |
kriyāvasthārūpaṁ prakr̥tirabhidhāpañcakasamaṁ
tadēṣāṁ sāmyaṁ syādavaniṣu ca yō vētti sa muniḥ || 39 ||
ityaikyanirūpaṇam ||
vaśinyādyā aṣṭāvakacaṭatapādyāḥ prakr̥tayaḥ
svavargasthāḥ svasvāyudhakalitahastāḥ svaviṣayāḥ |
yathāvargaṁ varṇapracuratanavō yābhirabhavaṁ-
-stava prastārāstē traya iti jagustē samayinaḥ || 40 ||
imā nityā varṇāstava caraṇasammēlanavaśā-
-nmahāmērusthāḥ syurmanumilanakailāsavapuṣaḥ |
vaśinyādyā ētā api tava sabindvātmakatayā
mahīprastārō:’yaṁ krama iti rahasyaṁ samayinām || 41 ||
iti prastāratrayanirūpaṇam ||
bhavēnmūlādhāraṁ taduparitanaṁ cakramapi ta-
-ddvayaṁ tāmisrākhyaṁ śikhikiraṇasammēlanavaśāt |
tadētatkaulānāṁ pratidinamanuṣṭhēyamuditaṁ
bhavatyā vāmākhyaṁ matamapi parityājyamubhayam || 42 ||
amīṣāṁ kaulānāṁ bhagavati bhavētpūjanavidhi-
-stava svādhiṣṭhānē tadanu ca bhavēnmūlasadanē |
atō bāhyā pūjā bhavati bhagarūpēṇa ca tatō
niṣiddhācārō:’yaṁ nigamavirahō:’nindyacaritē || 43 ||
navavyūhaṁ kaulaprabhr̥tikamataṁ tēna sa vibhu-
-rnavātmā dēvō:’yaṁ jagadudayakr̥dbhairavavapuḥ |
navātmā vāmādiprabhr̥tibhiridaṁ bhairavavapu-
-rmahādēvī tābhyāṁ janakajananīmajjagadidam || 44 ||
bhavēdētaccakradvitayamatidūraṁ samayināṁ
visr̥jyaitadyugmaṁ tadanu maṇipūrākhyasadanē |
tvayā sr̥ṣṭairvāripratiphalitasūryēndukiraṇai-
-rdvidhā lōkē pūjāṁ vidadhati bhavatyāḥ samayinaḥ || 45 ||
adhiṣṭhānādhāradvitayamidamēvaṁ daśadalaṁ
sahasrārājjātaṁ maṇipuramatō:’bhūddaśadalam |
hr̥dambhōjānmūlānnr̥padalamabhūt svāntakamalaṁ
tadēvaikō bindurbhavati jagadutpattikr̥dayam || 46 ||
sahasrāraṁ bindurbhavati ca tatō baindavagr̥haṁ
tadētasmājjātaṁ jagadidamaśēṣaṁ sakaraṇam |
tatō mūlādhārāddvitayamabhavat taddaśadalaṁ
sahasrārājjātaṁ taditi daśadhā bindurabhavat || 47 ||
tadētadbindōryaddaśakamabhavattatprakr̥tikaṁ
daśāraṁ sūryāraṁ nr̥padalamabhūt svāntakamalam |
rahasyaṁ kaulānāṁ dvitayamabhavanmūlasadanaṁ
tathādhiṣṭhānaṁ ca prakr̥timiha sēvanta iha tē || 48 ||
atastē kaulāstē bhagavati dr̥ḍhaprākr̥tajanā
iti prāhuḥ prājñāḥ kulasamayamārgadvayavidaḥ |
mahāntaḥ sēvantē sakalajananīṁ baindavagr̥hē
śivākārāṁ nityāmamr̥tajharikāmaindavakalām || 49 ||
idaṁ kālōtpattisthitilayakaraṁ padmanikaraṁ
trikhaṇḍaṁ śrīcakraṁ manurapi ca tēṣāṁ ca milanam |
tadaikyaṁ ṣōḍhā vā bhavati ca caturdhēti ca tathā
tayōḥ sāmyaṁ pañcaprakr̥tikamidaṁ śāstramuditam || 50 ||
upāstērētasyāḥ phalamapi ca sarvādhikamabhū-
-ttadētatkaulānāṁ phalamiha hi caitat samayinām |
sahasrārē padmē subhagasubhagōdēti subhagē
paraṁ saubhāgyaṁ yattadiha tava sāyujyapadavī || 51 ||
atō:’syāḥ saṁsiddhau subhagasubhagākhyā gurukr̥pā-
-kaṭākṣavyāsaṅgāt sravadamr̥taniṣyandasulabhā |
tayā viddhō yōgī vicarati niśāyāmapi divā
divā bhānū rātrau vidhuriva kr̥tārthīkr̥tamatiḥ || 52 ||
iti paramapūjya śrīgauḍapādācarya viracitā subhagōdaya stutiḥ ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.