stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanātha stōtram garbha uvāca | namastē gaṇanāthāya brahmaṇē brahmarūpiṇē | anāthānāṁ praṇāthāya vighnēśāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī bhānuvināyaka stōtram aruṇa uvāca | namastē gaṇanāthāya tējasāṁ patayē namaḥ | anāmayāya dēvēśa ātmanē tē namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mayūrēśa stutiḥ dēvarṣaya ūcuḥ | namastē śikhivāhāya mayūradhvajadhāriṇē | mayūrēśvaranāmnē vai gaṇēśāya namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī hēramba stutiḥ (naranārāyaṇakr̥tā) naranārāyaṇāvūcatuḥ | namastē gaṇanāthāya bhaktasaṁrakṣakāya tē | bhaktēbhyō...
śrī bhairava uvāca | adhunā dēvi vakṣyē:'haṁ kavacaṁ mantragarbhakam | durgāyāḥ sārasarvasvaṁ kavacēśvarasañjñakam || 1 || paramārthapradaṁ nityaṁ mahāpātakanāśanam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram - 3 (dāridryadahanam) suvarṇavarṇasundaraṁ sitaikadantabandhuraṁ gr̥hītapāśakāṅkuśaṁ...
agniruvāca | namastē vighnanāśāya bhaktānāṁ hitakāraka | namastē vighnakartrē vai hyabhaktānāṁ vināyaka || 1 || namō mūṣakavāhāya gajavaktrāya dhīmatē |...
sanakādaya ūcuḥ | namō vināyakāyaiva kaśyapapriyasūnavē | aditērjaṭharōtpannabrahmacārinnamō:'stu tē || 1 || gaṇēśāya sadā māyādhāra caitadvivarjita | bhaktyadhīnāya vai...
ōṁ namō bhagavati jaya jaya cāmuṇḍikē, caṇḍēśvari, caṇḍāyudhē, caṇḍarūpē, tāṇḍavapriyē, kuṇḍalībhūtadiṅnāgamaṇḍita gaṇḍasthalē, samasta...
mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē | mōhini mōhapramathini manmathamathanapriyē namastē:'stu || 1 || stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |...
namāmi dēvīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām | āmnāyavākyaiḥ pratipādanārthē prabōdhayantīṁ śukamādarēṇa || 1 || kr̥tārthayantīṁ padavīṁ...
amba śaśibimbavadanē kambugrīvē kaṭhōrakucakumbhē | ambarasamānamadhyē śambararipuvairidēvi māṁ pāhi || 1 || kundamukulāgradantāṁ kuṅkumapaṅkēna liptakucabhārām |...
namāmi varadāṁ dēvīṁ sumukhīṁ sarvasiddhidām | sūryakōṭinibhāṁ dēvīṁ vahnirūpāṁ vyavasthitām || 1 || raktavastra nitambāṁ ca raktamālyōpaśōbhitām |...
asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||...
ōṁ saṅgītayōginyai namaḥ | ōṁ śyāmāyai namaḥ | ōṁ śyāmalāyai namaḥ | ōṁ mantranāyikāyai namaḥ | ōṁ mantriṇyai namaḥ | ōṁ sacivēśyai namaḥ | ōṁ...
asya śrīśyāmalāṣṭōttaraśatanāmastōtra mahāmantrasya, mahābhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrīmātaṅgīśvarī dēvatā, ādiśaktiriti bījaṁ, sarvakāmapradēti...
stōtranidhi → dēvī stōtrāṇi → śrī jvālāmukhī stōtram - 2 jājvalyamānavapuṣā daśadigvibhāgān sandīpayantyabhayapadmagadāvarāḍhyā | siṁhasthitā śaśikalābharaṇā...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī pratyaṅgirā stōtram - 3 pratyaṅgirāṁ āśritakalpavallīṁ anantakalyāṇaguṇābhirāmām | surāsurēśārcita...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa aṣṭōttaraśatanāma stōtram - 2 dhyānam - vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē | namō vai brahmanidhayē...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa aṣṭōttaraśatanāmāvalī - 2 ōṁ nārāyaṇakulōdbhūtāya namaḥ | ōṁ nārāyaṇaparāya namaḥ | ōṁ varāya namaḥ...
stōtranidhi → dēvī stōtrāṇi → śrī jvālāmukhi aṣṭakam jālandharāvanivanīnavanīradābha- -prōttālaśailavalayākalitādhivāsām | āśātiśāyiphalakalpanakalpavallīṁ...
stōtranidhi → dēvī stōtrāṇi → śrī jvālāmukhī stōtram - 1 śrībhairava uvāca | tāraṁ yō bhajatē mātarbījaṁ tava sudhākaram | pārāvārasutā nityaṁ niścalā tadgr̥hē...
stōtranidhi → śrī śiva stōtrāṇi → śrī kālabhairava kakāra aṣṭōttaraśatanāma stōtram asya śrīśāktānandapīyūṣasya nāma śrīkālabhairavāṣṭōttaraśatanāma...
stōtranidhi → śrī śiva stōtrāṇi → śrī kālabhairava kakāra aṣṭōttaraśatanāmāvalī || hrīṁ krīṁ hūṁ hrīm || ōṁ kālabhairavadēvāya namaḥ | ōṁ kālakālāya...