Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama |
adhibhūtaṁ ca kiṁ prōktamadhidaivaṁ kimucyatē || 1 ||
adhiyajñaḥ kathaṁ kō:’tra dēhē:’smin madhusūdana |
prayāṇakālē ca kathaṁ jñēyō:’si niyatātmabhiḥ || 2 ||
śrībhagavānuvāca |
akṣaraṁ brahma paramaṁ svabhāvō:’dhyātmamucyatē |
bhūtabhāvōdbhavakarō visargaḥ karmasañjñitaḥ || 3 ||
adhibhūtaṁ kṣarō bhāvaḥ puruṣaścādhidaivatam |
adhiyajñō:’hamēvātra dēhē dēhabhr̥tāṁ vara || 4 ||
antakālē ca māmēva smaran muktvā kalēvaram |
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ || 5 ||
yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyantē kalēvaram |
taṁ tamēvaiti kauntēya sadā tadbhāvabhāvitaḥ || 6 ||
tasmāt sarvēṣu kālēṣu māmanusmara yudhya ca |
mayyarpitamanōbuddhirmāmēvaiṣyasyasaṁśayam || 7 ||
abhyāsayōgayuktēna cētasā nānyagāminā |
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan || 8 ||
kaviṁ purāṇamanuśāsitāra-
-maṇōraṇīyāṁsamanusmarēdyaḥ |
sarvasya dhātāramacintyarūpa-
-mādityavarṇaṁ tamasaḥ parastāt || 9 ||
prayāṇakālē manasā:’calēna
bhaktyā yuktō yōgabalēna caiva |
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṁ paraṁ puruṣamupaiti divyam || 10 ||
yadakṣaraṁ vēdavidō vadanti
viśanti yadyatayō vītarāgāḥ |
yadicchantō brahmacaryaṁ caranti
tattē padaṁ saṅgrahēṇa pravakṣyē || 11 ||
sarvadvārāṇi samyamya manō hr̥di nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām || 12 ||
ōmityēkākṣaraṁ brahma vyāharan māmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim || 13 ||
ananyacētāḥ satataṁ yō māṁ smarati nityaśaḥ |
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ || 14 ||
māmupētya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ || 15 ||
ābrahmabhuvanāllōkāḥ punarāvartinō:’rjuna |
māmupētya tu kauntēya punarjanma na vidyatē || 16 ||
sahasrayugaparyantamaharyadbrahmaṇō viduḥ |
rātriṁ yugasahasrāntāṁ tē:’hōrātravidō janāḥ || 17 ||
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgamē |
rātryāgamē pralīyantē tatraivāvyaktasañjñakē || 18 ||
bhūtagrāmaḥ sa ēvāyaṁ bhūtvā bhūtvā pralīyatē |
rātryāgamē:’vaśaḥ pārtha prabhavatyaharāgamē || 19 ||
parastasmāttu bhāvō:’nyō:’vyaktō:’vyaktāt sanātanaḥ |
yaḥ sa sarvēṣu bhūtēṣu naśyatsu na vinaśyati || 20 ||
avyaktō:’kṣara ityuktastamāhuḥ paramāṁ gatim |
yaṁ prāpya na nivartantē taddhāma paramaṁ mama || 21 ||
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṁ tatam || 22 ||
yatra kālē tvanāvr̥ttimāvr̥ttiṁ caiva yōginaḥ |
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha || 23 ||
agnirjyōtirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavidō janāḥ || 24 ||
dhūmō rātristathā kr̥ṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṁ jyōtiryōgī prāpya nivartatē || 25 ||
śuklakr̥ṣṇē gatī hyētē jagataḥ śāśvatē matē |
ēkayā yātyanāvr̥ttimanyayā:’:’vartatē punaḥ || 26 ||
naitē sr̥tī pārtha jānan yōgī muhyati kaścana |
tasmāt sarvēṣu kālēṣu yōgayuktō bhavārjuna || 27 ||
vēdēṣu yajñēṣu tapaḥsu caiva
dānēṣu yat puṇyaphalaṁ pradiṣṭam |
atyēti tatsarvamidaṁ viditvā
yōgī paraṁ sthānamupaiti cādyam || 28 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē akṣarabrahmayōgō nāmāṣṭamō:’dhyāyaḥ || 8 ||
navamō:’dhyāyaḥ – rājavidyā rājaguhyayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.