Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca |
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 1 ||
adhaścōrdhvaṁ prasr̥tāstasya śākhā
guṇapravr̥ddhā viṣayapravālāḥ |
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyalōkē || 2 ||
na rūpamasyēha tathōpalabhyatē
nāntō na cādirna ca sampratiṣṭhā |
aśvatthamēnaṁ suvirūḍhamūlaṁ
asaṅgaśastrēṇa dr̥ḍhēna chittvā || 3 ||
tataḥ padaṁ tat parimārgitavyaṁ
yasmin gatā na nivartanti bhūyaḥ |
tamēva cādyaṁ puruṣaṁ prapadyē |
yataḥ pravr̥ttiḥ prasr̥tā purāṇī || 4 ||
nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivr̥ttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasañjñai-
-rgacchantyamūḍhāḥ padamavyayaṁ tat || 5 ||
na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ |
yadgatvā na nivartantē taddhāma paramaṁ mama || 6 ||
mamaivāṁśō jīvalōkē jīvabhūtaḥ sanātanaḥ |
manaḥṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati || 7 ||
śarīraṁ yadavāpnōti yaccāpyutkrāmatīśvaraḥ |
gr̥hītvaitāni samyāti vāyurgandhānivāśayāt || 8 ||
śrōtraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇamēva ca |
adhiṣṭhāya manaścāyaṁ viṣayānupasēvatē || 9 ||
utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || 10 ||
yatantō yōginaścainaṁ paśyantyātmanyavasthitam |
yatantō:’pyakr̥tātmānō nainaṁ paśyantyacētasaḥ || 11 ||
yadādityagataṁ tējō jagadbhāsayatē:’khilam |
yaccandramasi yaccāgnau tat tējō viddhi māmakam || 12 ||
gāmāviśya ca bhūtāni dhārayāmyahamōjasā |
puṣṇāmi cauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ || 13 ||
ahaṁ vaiśvānarō bhūtvā prāṇināṁ dēhamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham || 14 ||
sarvasya cāhaṁ hr̥di saṁniviṣṭō
mattaḥ smr̥tirjñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham || 15 ||
dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭasthō:’kṣara ucyatē || 16 ||
uttamaḥ puruṣastvanyaḥ paramātmētyudāhr̥taḥ |
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ || 17 ||
yasmāt kṣaramatītō:’hamakṣarādapi cōttamaḥ |
atō:’smi lōkē vēdē ca prathitaḥ puruṣōttamaḥ || 18 ||
yō māmēvamasammūḍhō jānāti puruṣōttamam |
sa sarvavidbhajati māṁ sarvabhāvēna bhārata || 19 ||
iti guhyatamaṁ śāstramidamuktaṁ mayānagha |
ētadbuddhvā buddhimān syāt kr̥takr̥tyaśca bhārata || 20 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjuna saṁvādē puruṣōttamayōgō nāma pañcadaśō:’dhyāyaḥ || 15 ||
ṣōḍaśō:’dhyāyaḥ – daivāsurasampadvibhāgayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.