Srimad Bhagavadgita Chapter 15 – pañcadaśō:’dhyāyaḥ – puruṣōttamayōgaḥ


śrībhagavānuvāca |
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 1 ||

adhaścōrdhvaṁ prasr̥tāstasya śākhā
guṇapravr̥ddhā viṣayapravālāḥ |
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyalōkē || 2 ||

na rūpamasyēha tathōpalabhyatē
nāntō na cādirna ca sampratiṣṭhā |
aśvatthamēnaṁ suvirūḍhamūlaṁ
asaṅgaśastrēṇa dr̥ḍhēna chittvā || 3 ||

tataḥ padaṁ tat parimārgitavyaṁ
yasmin gatā na nivartanti bhūyaḥ |
tamēva cādyaṁ puruṣaṁ prapadyē |
yataḥ pravr̥ttiḥ prasr̥tā purāṇī || 4 ||

nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivr̥ttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasañjñai-
-rgacchantyamūḍhāḥ padamavyayaṁ tat || 5 ||

na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ |
yadgatvā na nivartantē taddhāma paramaṁ mama || 6 ||

mamaivāṁśō jīvalōkē jīvabhūtaḥ sanātanaḥ |
manaḥṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati || 7 ||

śarīraṁ yadavāpnōti yaccāpyutkrāmatīśvaraḥ |
gr̥hītvaitāni samyāti vāyurgandhānivāśayāt || 8 ||

śrōtraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇamēva ca |
adhiṣṭhāya manaścāyaṁ viṣayānupasēvatē || 9 ||

utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ || 10 ||

yatantō yōginaścainaṁ paśyantyātmanyavasthitam |
yatantō:’pyakr̥tātmānō nainaṁ paśyantyacētasaḥ || 11 ||

yadādityagataṁ tējō jagadbhāsayatē:’khilam |
yaccandramasi yaccāgnau tat tējō viddhi māmakam || 12 ||

gāmāviśya ca bhūtāni dhārayāmyahamōjasā |
puṣṇāmi cauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ || 13 ||

ahaṁ vaiśvānarō bhūtvā prāṇināṁ dēhamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham || 14 ||

sarvasya cāhaṁ hr̥di saṁniviṣṭō
mattaḥ smr̥tirjñānamapōhanaṁ ca |
vēdaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham || 15 ||

dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭasthō:’kṣara ucyatē || 16 ||

uttamaḥ puruṣastvanyaḥ paramātmētyudāhr̥taḥ |
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ || 17 ||

yasmāt kṣaramatītō:’hamakṣarādapi cōttamaḥ |
atō:’smi lōkē vēdē ca prathitaḥ puruṣōttamaḥ || 18 ||

yō māmēvamasammūḍhō jānāti puruṣōttamam |
sa sarvavidbhajati māṁ sarvabhāvēna bhārata || 19 ||

iti guhyatamaṁ śāstramidamuktaṁ mayānagha |
ētadbuddhvā buddhimān syāt kr̥takr̥tyaśca bhārata || 20 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjuna saṁvādē puruṣōttamayōgō nāma pañcadaśō:’dhyāyaḥ || 15 ||

ṣōḍaśō:’dhyāyaḥ – daivāsurasampadvibhāgayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed