Sri Yoga Meenakshi Stotram – śrī yōgamīnākṣī stōtram


śivānandapīyūṣaratnākarasthāṁ
śivabrahmaviṣṇvāmarēśābhivandyām |
śivadhyānalagnāṁ śivajñānamūrtiṁ
śivākhyāmatītāṁ bhajē pāṇḍyabālām || 1 ||

śivādisphuratpañcamañcādhirūḍhāṁ
dhanurbāṇapāśāṅkuśōdbhāsihastām |
navīnārkavarṇāṁ navīnēnducūḍāṁ
parabrahmapatnīṁ bhajē pāṇḍyabālām || 2 ||

kirīṭāṅgadōdbhāsimāṅgalyasūtrāṁ
sphuranmēkhalāhāratāṭaṅkabhūṣām |
parāmantrakāṁ pāṇḍyasiṁhāsanasthāṁ
parandhāmarūpāṁ bhajē pāṇḍyabālām || 3 ||

lalāmāñcitasnigdhaphālēndubhāgāṁ
lasannīrajōtphullakalhārasaṁsthām |
lalāṭēkṣaṇārdhāṅgalagnōjjvalāṅgīṁ
parandhāmarūpāṁ bhajē pāṇḍyabālām || 4 ||

trikhaṇḍātmavidyāṁ tribindusvarūpāṁ
trikōṇē lasantīṁ trilōkāvanamrām |
tribījādhirūḍhāṁ trimūrtyātmavidyāṁ
parabrahmapatnīṁ bhajē pāṇḍyabālām || 5 ||

sadā bindumadhyōllasadvēṇiramyāṁ
samuttuṅgavakṣōjabhārāvanamrām |
kvaṇannūpurōpētalākṣārasārdra-
-sphuratpādapadmāṁ bhajē pāṇḍyabālām || 6 ||

yamādyaṣṭayōgāṅgarūpāmarūpā-
-makārātkṣakārāntavarṇāmavarṇām |
akhaṇḍāmananyāmacintyāmalakṣyā-
-mamēyātmavidyāṁ bhajē pāṇḍyabālām || 7 ||

sudhāsāgarāntē maṇidvīpamadhyē
lasatkalpavr̥kṣōjjvaladbinducakrē |
mahāyōgapīṭhē śivākāramañcē
sadā sanniṣaṇṇāṁ bhajē pāṇḍyabālām || 8 ||

suṣumnāntarandhrē sahasrārapadmē
ravīndvagnisamyuktaciccakramadhyē |
sudhāmaṇḍalasthē sunirvāṇapīṭhē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 9 ||

ṣaḍantē navāntē lasaddvādaśāntē
mahābindumadhyē sunādāntarālē |
śivākhyē kalātītaniśśabdadēśē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 10 ||

caturmārgamadhyē sukōṇāntaraṅgē
kharandhrē sudhākārakūpāntarālē |
nirālambapadmē kalāṣōḍaśāntē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 11 ||

puṭadvandvanirmuktavāyupralīna-
-prakāśāntarālē dhruvōpētaramyē |
mahāṣōḍaśāntē manōnāśadēśē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 12 ||

catuṣpatramadhyē sukōṇatrayāntē
trimūrtyādhivāsē trimārgāntarālē |
sahasrārapadmōcitāṁ citprakāśa-
-pravāhapralīnāṁ bhajē pāṇḍyabālām || 13 ||

lasaddvādaśāntēndupīyūṣadhārā-
-vr̥tāṁ mūrtimānandamagnāntaraṅgām |
parāṁ tristanīṁ tāṁ catuṣkūṭamadhyē
parandhāmarūpāṁ bhajē pāṇḍyabālām || 14 ||

sahasrārapadmē suṣumnāntamārgē
sphuraccandrapīyūṣadhārāṁ pibantīm |
sadā srāvayantīṁ sudhāmūrtimambāṁ
parañjyōtirūpāṁ bhajē pāṇḍyabālām || 15 ||

namastē sadā pāṇḍyarājēndrakanyē
namastē sadā sundarēśāṅkavāsē |
namastē namastē sumīnākṣi dēvi
namastē namastē punastē namō:’stu || 16 ||

iti agastya kr̥ta śrī yōgamīnākṣī stōtram |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed