Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūta uvāca |
śirō mē viṭhṭhalaḥ pātu kapōlau mudgarapriyaḥ |
nētrayōrviṣṇurūpī ca vaikuṇṭhō ghrāṇamēva ca || 1 ||
munisēvyō mukhaṁ pātu dantapaṅktiṁ surēśvaraḥ |
vidyādhīśastu mē jihvāṁ kaṇṭhaṁ viśvēśavanditaḥ || 2 ||
vyāpakō hr̥dayaṁ pātu skandhau pātu sukhapradaḥ |
bhujau mē nr̥hariḥ pātu karau ca suranāyakaḥ || 3 ||
madhyaṁ pātu surādhīśō nābhiṁ pātu surālayaḥ |
suravandyaḥ kaṭiṁ pātu jānunī kamalāsanaḥ || 4 ||
jaṅghē pātu hr̥ṣīkēśaḥ pādau pātu trivikramaḥ |
akhilaṁ ca śarīraṁ mē pātāṁ gōvindamādhavau || 5 ||
akārō vyāpakō viṣṇurakṣarātmaka ēva ca |
pāvakaḥ sarvapāpānāmakārāya namō namaḥ || 6 ||
tārakaḥ sarvabhūtānāṁ dharmaśāstrēṣu gīyatē |
punātu viśvabhuvanaṁ tvōṅkārāya namō namaḥ || 7 ||
mūlaprakr̥tirūpā yā mahāmāyā ca vaiṣṇavī |
tasyā bījēna samyuktō yakārāya namō namaḥ || 8 ||
vaikuṇṭhādhipatiḥ sākṣādvaikuṇṭhapadadāyakaḥ |
vaijayantīsamāyuktō vikārāya namō namaḥ || 9 ||
snātaḥ sarvēṣu tīrthēṣu pūtō yajñādikarmasu |
pāvanō dvijapaṅktīnāṁ ṭhakārāya namō namaḥ || 10 ||
vāhanaṁ garuḍō yasya bhujaṅgaḥ śayanaṁ tathā |
vāmabhāgē ca lakṣmīśca lakārāya namō namaḥ || 11 ||
nāradādisamāyuktaṁ vaiṣṇavaṁ paramaṁ padam |
labhatē mānavō nityaṁ vaiṣṇavaṁ dharmamāśritaḥ || 12 ||
vyādhayō vilayaṁ yānti pūrvakarmasamudbhavāḥ |
bhūtāni ca palāyantē mantrōpāsakadarśanāt || 13 ||
idaṁ ṣaḍakṣaraṁ stōtraṁ yō japēcchraddhayānvitaḥ |
viṣṇusāyujyamāpnōti satyaṁ satyaṁ na saṁśayaḥ || 14 ||
iti śrīpadmapurāṇē sūtaśaunakasaṁvādē śrī viṭhṭhala kavacam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.