Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmaṅghripadmamakarandakulāmr̥taṁ tē
nityaṁ bhajanti divi yatsurasiddhasaṅghāḥ |
jñātvāmr̥taṁ ca kaṇaśastadahaṁ bhajāmi
śrīvallabhēśa mama dēhi karāvalambam || 1 ||
śrīmātr̥sūnumadhunā śaraṇaṁ prapadyē
dāridryaduḥkhaśamanaṁ kuru mē gaṇēśa |
matsaṅkaṭaṁ ca sakalaṁ hara vighnarāja
śrīvallabhēśa mama dēhi karāvalambam || 2 ||
gaṅgādharātmaja vināyaka bālamūrtē
vyādhiṁ javēna vinivāraya phālacandra |
vijñānadr̥ṣṭimaniśaṁ mayi sannidhēhi
śrīvallabhēśa mama dēhi karāvalambam || 3 ||
gaṇyaṁ madīyabhavanaṁ ca vidhāya dr̥ṣṭyā
maddāraputratanayān sahajāṁśca sarvān |
āgatya cāśu paripālaya śūrpakarṇa
śrīvallabhēśa mama dēhi karāvalambam || 4 ||
ṇākāramantraghaṭitaṁ tava yantrarājaṁ
bhaktyā smarāmi satataṁ diśa sampadō mē |
udyōgasiddhimatulāṁ kavitāṁ ca lakṣmīṁ
śrīvallabhēśa mama dēhi karāvalambam || 5 ||
pādādikēśamakhilaṁ sudhayā ca pūrṇaṁ
kōśāgnipañcakamidaṁ śivabhūtabījam |
tvadrūpavaibhavamahō janatā na vētti
śrīvallabhēśa mama dēhi karāvalambam || 6 ||
tāpatrayaṁ mama harāmr̥tadr̥ṣṭivr̥ṣṭyā
pāpaṁ vyapōhaya gajānana cāpadō mē |
duṣṭaṁ vidhātr̥likhitaṁ parimārjayāśu
śrīvallabhēśa mama dēhi karāvalambam || 7 ||
yē tvāṁ vidanti śivakalpataruṁ praśastaṁ
tēbhyō dadāsi kuśalaṁ nikhilārthalābham |
mahyaṁ tadaiva sakalaṁ diśa vakratuṇḍa
śrīvallabhēśa mama dēhi karāvalambam || 8 ||
nādāntavēdyamamalaṁ tava pādapadmaṁ
nityaṁ bhajē vibudha ṣaṭpadasēvyamānam |
sattāśamādyamakhilaṁ diśa mē gaṇēśa
śrīvallabhēśa mama dēhi karāvalambam || 9 ||
mōdāmr̥tēna tava māṁ snapayāśu bālaṁ
pāpābdhipaṅkalulitaṁ ca sahāyahīnam |
vastrādibhūṣaṇadhanāni ca vāhanādīn
śrīvallabhēśa mama dēhi karāvalambam || 10 ||
śrīvallabhēśadaśakaṁ haṭhayōgasādhyaṁ
hēramba tē bhagavatīśvara bhr̥ṅganādam |
śr̥tvāniśaṁ śrutividaḥ kulayōginō yē
bhūtipradaṁ bhuvi janāḥ sudhiyō ramantām || 11 ||
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.