Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhajē:’haṁ kumāraṁ bhavānīkumāraṁ
galōllāsihāraṁ namatsadvihāram |
ripustōmapāraṁ nr̥siṁhāvatāraṁ
sadānirvikāraṁ guhaṁ nirvicāram || 1 ||
namāmīśaputraṁ japāśōṇagātraṁ
surārātiśatruṁ ravīndvagninētram |
mahābarhipatraṁ śivāsyābjamitraṁ
prabhāsvatkalatraṁ purāṇaṁ pavitram || 2 ||
anēkārkakōṭi-prabhāvajjvalaṁ taṁ
manōhāri māṇikya bhūṣōjjvalaṁ tam |
śritānāmabhīṣṭaṁ niśāntaṁ nitāntaṁ
bhajē ṣaṇmukhaṁ taṁ śaraccandrakāntam || 3 ||
kr̥pāvāri kallōlabhāsvatkaṭākṣaṁ
virājanmanōhāri śōṇāmbujākṣam |
prayōgapradānapravāhaikadakṣaṁ
bhajē kāntikāntaṁ parastōmarakṣam || 4 ||
sukastūrisindūrabhāsvallalāṭaṁ
dayāpūrṇacittaṁ mahādēvaputram |
ravīndūllasadratnarājatkirīṭaṁ
bhajē krīḍitākāśa gaṅgādrikūṭam || 5 ||
sukundaprasūnāvalīśōbhitāṅgaṁ
śaratpūrṇacandraprabhākāntikāntam |
śirīṣaprasūnābhirāmaṁ bhavantaṁ
bhajē dēvasēnāpatiṁ vallabhaṁ tam || 6 ||
sulāvaṇyasatsūryakōṭipratīkaṁ
prabhuṁ tārakāriṁ dviṣaḍbāhumīśam |
nijāṅkaprabhādivyamānāpadīśaṁ
bhajē pārvatīprāṇaputraṁ sukēśam || 7 ||
ajaṁ sarvalōkapriyaṁ lōkanāthaṁ
guhaṁ śūrapadmādidambhōlidhāram |
sucāruṁ sunāsāpuṭaṁ saccaritraṁ
bhajē kārtikēyaṁ sadā bāhulēyam || 8 ||
śarāraṇyasambhūtamindrādivandyaṁ
dviṣaḍbāhusaṅkhyāyudhaśrēṇiramyam |
marutsārathiṁ kukkuṭēśaṁ sukētuṁ
bhajē yōgihr̥tpadmamadhyādhivāsam || 9 ||
viriñcīndravallīśa dēvēśamukhyaṁ
praśastāmarastōmasaṁstūyamānam |
diśa tvaṁ dayālō śriyaṁ niścalāṁ mē
vinā tvāṁ gatiḥ kā prabhō mē prasīda || 10 ||
padāmbhōjasēvā samāyātabr̥ndā-
rakaśrēṇikōṭīrabhāsvallalāṭam |
kalatrōllasatpārśvayugmaṁ varēṇyaṁ
bhajē dēvamādyantahīnaprabhāvam || 11 ||
bhavāmbhōdhimadhyē taraṅgē patantaṁ
prabhō māṁ sadā pūrṇadr̥ṣṭyā samīkṣya |
bhavadbhaktināvōddhara tvaṁ dayālō
sugatyantaraṁ nāsti dēva prasīda || 12 ||
galē ratnabhūṣaṁ tanau mañjuvēṣaṁ
karē jñānaśaktiṁ darasmēramāsyē |
kaṭinyastapāṇiṁ śikhisthaṁ kumāraṁ
bhajē:’haṁ guhādanyadēvaṁ na manyē || 13 ||
dayāhīnacittaṁ paradrōhapātraṁ
sadā pāpaśīlaṁ gurōrbhaktihīnam |
ananyāvalambaṁ bhavannētrapātraṁ
kr̥pāśīla māṁ bhō pavitraṁ kuru tvam || 14 ||
mahāsēna gāṅgēya vallīsahāya
prabhō tārakārē ṣaḍāsyāmarēśa |
sadā pāyasānnapradātarguhēti
smariṣyāmi bhaktyā sadāhaṁ vibhō tvām || 15 ||
pratāpasya bāhō namadvīrabāhō
prabhō kārtikēyēṣṭakāmapradēti |
yadā yē paṭhantē bhavantaṁ tadēvaṁ
prasannastu tēṣāṁ bahuśrīṁ dadāsi || 16 ||
apārātidāridryavārāśimadhyē
bhramantaṁ janagrāhapūrṇē nitāntam |
mahāsēna māmuddhara tvaṁ kaṭākṣā-
valōkēna kiñcitprasīda prasīda || 17 ||
sthirāṁ dēhi bhaktiṁ bhavatpādapadmē
śriyaṁ niścalāṁ dēhi mahyaṁ kumāra |
guhaṁ candratāraṁ suvaṁśābhivr̥ddhiṁ
kuru tvaṁ prabhō mē manaḥ kalpasālaḥ || 18 ||
namastē namastē mahāśaktipāṇē
namastē namastē lasadvajrapāṇē |
namastē namastē kaṭinyastapāṇē
namastē namastē sadābhīṣṭapāṇē || 19 ||
namastē namastē mahāśaktidhārin
namastē surāṇāṁ mahāsaukhyadāyin |
namastē sadā kukkuṭēśākhyaka tvaṁ
samastāparādhaṁ vibhō mē kṣamasva || 20 ||
kumārātparaṁ karmayōgaṁ na jānē
kumārātparaṁ karmaśīlaṁ na jānē |
ya ēkō munīnāṁ hr̥dabjādhivāsaḥ
śivāṅkaṁ samāruhya satpīṭhakalpam || 21 ||
viriñcāya mantrōpadēśaṁ cakāra
pramōdēna sō:’yaṁ tanōtu śriyaṁ mē |
yamāhuḥ paraṁ vēda śūrēṣu mukhyaṁ
sadā yasya śaktyā jagatbhītabhītā || 22 ||
yamāśritya dēvāḥ sthiraṁ svargapālāḥ
sadōṅkārarūpaṁ cidānandamīḍē |
guhastōtramētat kr̥taṁ tārakārē
bhujaṅgaprayātēna hr̥dyēna kāntam || 23 ||
janā yē paṭhantē mahābhaktiyuktāḥ
pramōdēna sāyaṁ prabhātē viśēṣaḥ |
na janmarkṣayōgē yadā tē rudāntā
manōvāñchitān sarvakāmān labhantē || 23 ||
iti śrī subrahmaṇya bhujaṅga prayāta stōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.