Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrīsarasvatīstōtramantrasya | brahmā r̥ṣiḥ | gāyatrī chandaḥ | śrīsarasvatī dēvatā | dharmārthakāmamōkṣārthē japē viniyōgaḥ |
ārūḍhā śvētahaṁsē bhramati ca gaganē dakṣiṇē cākṣasūtraṁ
vāmē hastē ca divyāmbarakanakamayaṁ pustakaṁ jñānagamyā |
sā vīṇāṁ vādayantī svakarakarajapaiḥ śāstravijñānaśabdaiḥ
krīḍantī divyarūpā karakamaladharā bhāratī suprasannā || 1 ||
śvētapadmāsanā dēvī śvētagandhānulēpanā |
arcitā munibhiḥ sarvaiḥ r̥ṣibhiḥ stūyatē sadā |
ēvaṁ dhyātvā sadā dēvīṁ vāñchitaṁ labhatē naraḥ || 2 ||
śuklāṁ brahmavicārasāraparamāmādyāṁ jagadvyāpinīṁ
vīṇāpustakadhāriṇīmabhayadāṁ jāḍyāndhakārāpahām |
hastē sphāṭikamālikāṁ vidadhatīṁ padmāsanē saṁsthitāṁ
vandē tāṁ paramēśvarīṁ bhagavatīṁ buddhipradāṁ śāradām || 3 ||
yā kundēndutuṣārahāradhavalā yā śubhravastrāvr̥tā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaiḥ sadā vanditā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā || 4 ||
hrīṁ hrīṁ hr̥dyaikabījē śaśirucikamalē kalpavispaṣṭaśōbhē
bhavyē bhavyānukūlē kumativanadavē viśvavandyāṅghripadmē |
padmē padmōpaviṣṭē praṇatajanamanōmōdasampādayitri
prōtphullajñānakūṭē harinijadayitē dēvi saṁsārasārē || 5 ||
aiṁ aiṁ aiṁ dr̥ṣṭamantrē kamalabhavamukhāmbhōjabhūtasvarūpē
rūpārūpaprakāśē sakalaguṇamayē nirguṇē nirvikārē |
na sthūlē naiva sūkṣmē:’pyaviditavibhavē nāpi vijñānatatvē
viśvē viśvāntarātmē suravaranamitē niṣkalē nityaśuddhē || 6 ||
hrīṁ hrīṁ hrīṁ jāpyatuṣṭē himarucimukuṭē vallakīvyagrahastē
mātarmātarnamastē daha daha jaḍatāṁ dēhi buddhiṁ praśastām |
vidyē vēdāntavēdyē pariṇatapaṭhitē mōkṣadē muktimārgē |
mārgātītasvarūpē bhava mama varadā śāradē śubhrahārē || 7 ||
dhīṁ dhīṁ dhīṁ dhāraṇākhyē dhr̥timatinatibhirnāmabhiḥ kīrtanīyē
nityē:’nityē nimittē munigaṇanamitē nūtanē vai purāṇē |
puṇyē puṇyapravāhē hariharanamitē nityaśuddhē suvarṇē
mātarmātrārdhatatvē matimati matidē mādhavaprītimōdē || 8 ||
hrūṁ hrūṁ hrūṁ svasvarūpē daha daha duritaṁ pustakavyagrahastē
santuṣṭākāracittē smitamukhi subhagē jr̥mbhiṇi stambhavidyē |
mōhē mugdhapravāhē kuru mama vimatidhvāntavidhvaṁsamīḍē
gīrgaurvāgbhārati tvaṁ kavivararasanāsiddhidē siddhisādhyē || 9 ||
staumi tvāṁ tvāṁ ca vandē mama khalu rasanāṁ nō kadācittyajēthā
mā mē buddhirviruddhā bhavatu na ca manō dēvi mē yātu pāpam |
mā mē duḥkhaṁ kadācitkvacidapi viṣayē:’pyastu mē nākulatvaṁ
śāstrē vādē kavitvē prasaratu mama dhīrmāstu kuṇṭhā kadāpi || 10 ||
ityētaiḥ ślōkamukhyaiḥ pratidinamuṣasi stauti yō bhaktinamrō
vāṇī vācaspatērapyaviditavibhavō vākpaṭurmr̥ṣṭakaṇṭhaḥ |
saḥ syādiṣṭādyarthalābhaiḥ sutamiva satataṁ pātitaṁ sā ca dēvī
saubhāgyaṁ tasya lōkē prabhavati kavitā vighnamastaṁ vrayāti || 11 ||
nirvighnaṁ tasya vidyā prabhavati satataṁ cāśrutagranthabōdhaḥ
kīrtisrailōkyamadhyē nivasati vadanē śāradā tasya sākṣāt |
dīrghāyurlōkapūjyaḥ sakalaguṇanidhiḥ santataṁ rājamānyō
vāgdēvyāḥ samprasādāttrijagati vijayī jāyatē satsabhāsu || 12 ||
brahmacārī vratī maunī trayōdaśyāṁ nirāmiṣaḥ |
sārasvatō janaḥ pāṭhātsakr̥diṣṭārthalābhavān || 13 ||
pakṣadvayē trayōdaśyāmēkaviṁśatisaṅkhyayā |
avicchinnaḥ paṭhēddhīmāndhyātvā dēvīṁ sarasvatīm || 14 ||
sarvapāpavinirmuktaḥ subhagō lōkaviśrutaḥ |
vāñchitaṁ phalamāpnōti lōkē:’sminnātra saṁśayaḥ || 15 ||
brahmaṇēti svayaṁ prōktaṁ sarasvatyāḥ stavaṁ śubham |
prayatnēna paṭhēnnityaṁ sō:’mr̥tatvāya kalpatē || 16 ||
See more śrī sarasvatī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.