Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śirasyañjalimādhāya kaikēyyānandavardhanaḥ |
babhāṣē bharatō jyēṣṭhaṁ rāmaṁ satyaparākramam || 1
pūjitā māmikā mātā dattaṁ rājyamidaṁ mama |
taddadāmi punastubhyaṁ yathā tvamadadā mama || 2
dhuramēkākinā nyastāmr̥ṣabhēṇa balīyasā |
kiśōravadguruṁ bhāraṁ na vōḍhumahamutsahē || 3
vārivēgēna mahatā bhinnaḥ sēturiva kṣaran |
durbandhanamidaṁ manyē rājyacchidramasaṁvr̥tam || 4
gatiṁ khara ivāśvasya haṁsasyēva ca vāyasaḥ |
nānvētumutsahē rāma tava mārgamarindama || 5
yathā cārōpitō vr̥kṣō jātaścāntarnivēśanē |
mahāṁśca sudurārōhō mahāskandhaḥ praśākhavān || 6
śīryēta puṣpitō bhūtvā na phalāni pradarśayan |
tasya nānubhavēdarthaṁ yasya hētōḥ sa rōpyatē || 7
ēṣōpamā mahābāhō tvadarthaṁ vēttumarhasi |
yadyasmānmanujēndra tvaṁ bhaktānbhr̥tyānna śādhi hi || 8
jagadadyābhiṣiktaṁ tvāmanupaśyatu sarvataḥ |
pratapantamivādityaṁ madhyāhnē dīptatējasam || 9
tūryasaṅghātanirghōṣaiḥ kāñcīnūpuranisvanaiḥ |
madhurairgītaśabdaiśca pratibudhyasva rāghava || 10
yāvadāvartatē cakraṁ yāvatī ca vasundharā |
tāvattvamiha sarvasya svāmitvamanuvartaya || 11
bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ |
tathēti pratijagrāha niṣasādāsanē śubhē || 12
tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ |
sukhahastāḥ suśīghrāśca rāghavaṁ paryupāsata || 13
pūrvaṁ tu bharatē snātē lakṣmaṇē ca mahābalē |
sugrīvē vānarēndrē ca rākṣasēndrē vibhīṣaṇē || 14
viśōdhitajaṭaḥ snātaścitramālyānulēpanaḥ |
mahārhavasanō rāmastasthau tatra śriyā jvalan || 15
pratikarma ca rāmasya kārayāmāsa vīryavān |
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ || 16
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ |
ātmanaiva tadā cakrurmanasvinyō manōharam || 17
tatō vānarapatnīnāṁ sarvāsāmēva śōbhanam |
cakāra yatnātkausalyā prahr̥ṣṭā putralālasā || 18
tataḥ śatrughnavacanātsumantrō nāma sārathiḥ |
yōjayitvā:’bhicakrāma rathaṁ sarvāṅgaśōbhanam || 19
arkamaṇḍalasaṅkāśaṁ divyaṁ dr̥ṣṭvā rathōttamam |
ārurōha mahābāhū rāmaḥ satyaparākramaḥ || 20
sugrīvō hanumāṁścaiva mahēndrasadr̥śadyutī |
snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau || 21
varābharaṇasampannā yayustāḥ śubhakuṇḍalāḥ |
sugrīvapatnyaḥ sītā ca draṣṭuṁ nagaramutsukāḥ || 22
ayōdhyāyāṁ tu sacivā rājñō daśarathasya yē |
purōhitaṁ puraskr̥tya mantrayāmāsurarthavat || 23
aśōkō vijayaścaiva sumantraścaiva saṅgatāḥ |
mantrayanrāmavr̥ddhyarthamr̥ddhyarthaṁ nagarasya ca || 24
sarvamēvābhiṣēkārthaṁ jayārhasya mahātmanaḥ |
kartumarhatha rāmasya yadyanmaṅgalapūrvakam || 25
iti tē mantriṇaḥ sarvē sandiśya tu purōhitam |
nagarānniryayustūrṇaṁ rāmadarśanabuddhayaḥ || 26
hariyuktaṁ sahasrākṣō rathamindra ivānaghaḥ |
prayayau rathamāsthāya rāmō nagaramuttamam || 27
jagrāha bharatō raśmīñśatrughnaśchatramādadē |
lakṣmaṇō vyajanaṁ tasya mūrdhni samparyavījayat || 28
śvētaṁ ca vālavyajanaṁ jagrāha purataḥ sthitaḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 29
r̥ṣisaṅghaistadā:’:’kāśē dēvaiśca samarudgaṇaiḥ |
stūyamānasya rāmasya śuśruvē madhuradhvaniḥ || 30
tataḥ śatruñjayaṁ nāma kuñjaraṁ parvatōpamam |
ārurōha mahātējāḥ sugrīvaḥ plavagarṣabhaḥ || 31
navanāgasahasrāṇi yayurāsthāya vānarāḥ |
mānuṣaṁ vigrahaṁ kr̥tvā sarvābharaṇabhūṣitāḥ || 32
śaṅkhaśabdapraṇādaiśca dundubhīnāṁ ca nissvanaiḥ |
prayayau puruṣavyāghrastāṁ purīṁ harmyamālinīm || 33
dadr̥śustē samāyāntaṁ rāghavaṁ sapurassaram |
virājamānaṁ vapuṣā rathēnātirathaṁ tadā || 34
tē vardhayitvā kākutsthaṁ rāmēṇa pratinanditāḥ |
anujagmurmahātmānaṁ bhrātr̥bhiḥ parivāritam || 35
amātyairbrāhmaṇaiścaiva tathā prakr̥tibhirvr̥taḥ |
śriyā virurucē rāmō nakṣatrairiva candramāḥ || 36
sa purōgāmibhistūryaistālasvastikapāṇibhiḥ |
pravyāharadbhirmuditairmaṅgalāni yayau vr̥taḥ || 37
akṣataṁ jātarūpaṁ ca gāvaḥ kanyāstathā dvijāḥ |
narā mōdakahastāśca rāmasya puratō yayuḥ || 38
sakhyaṁ ca rāmaḥ sugrīvē prabhāvaṁ cānilātmajē |
vānarāṇāṁ ca tatkarma rākṣasānāṁ ca tadbalam |
vibhīṣaṇasya samyōgamācacakṣē ca mantriṇām || 39
śrutvā tu vismayaṁ jagmurayōdhyāpuravāsinaḥ || 40
dyutimānētadākhyāya rāmō vānarasaṁvr̥taḥ |
hr̥ṣṭapuṣṭajanākīrṇāmayōdhyāṁ pravivēśa ha || 41
tatō hyabhyucchrayanpaurāḥ patākāstē gr̥hē gr̥hē || 42
aikṣvākādhyuṣitaṁ ramyamāsasāda piturgr̥ham || 43
athābravīdrājasutō bharataṁ dharmiṇāṁ varam |
arthōpahitayā vācā madhuraṁ raghunandanaḥ || 44
piturbhavanamāsādya praviśya ca mahātmanaḥ |
kausalyāṁ ca sumitrāṁ ca kaikēyīmabhivādya ca || 45
yacca madbhavanaṁ śrēṣṭhaṁ sāśōkavanikaṁ mahat |
muktāvaiḍūryasaṅkīrṇaṁ sugrīvāya nivēdaya || 46
tasya tadvacanaṁ śrutvā bharataḥ satyavikramaḥ |
pāṇau gr̥hītvā sugrīvaṁ pravivēśa tamālayam || 47
tatastailapradīpāṁśca paryaṅkāstaraṇāni ca |
gr̥hītvā viviśuḥ kṣipraṁ śatrughnēna pracōditāḥ || 48
uvāca ca mahātējāḥ sugrīvaṁ rāghavānujaḥ |
abhiṣēkāya rāmasya dūtānājñāpaya prabhō || 49
sauvarṇānvānarēndrāṇāṁ caturṇāṁ caturō ghaṭān |
dadau kṣipraṁ sa sugrīvaḥ sarvaratnavibhūṣitān || 50
yathā pratyūṣasamayē caturṇāṁ sāgarāmbhasām |
pūrṇairghaṭaiḥ pratīkṣadhvaṁ tathā kuruta vānarāḥ || 51
ēvamuktā mahātmānō vānarā vāraṇōpamāḥ |
utpēturgaganaṁ śīghraṁ garuḍā iva śīghragāḥ || 52
jāmbavāṁśca hanūmāṁśca vēgadarśī ca vānaraḥ |
r̥ṣabhaścaiva kalaśāñjalapūrṇānathānayan || 53
nadīśatānāṁ pañcānāṁ jalaṁ kumbhēṣu cāharan || 54
pūrvātsamudrātkalaśaṁ jalapūrṇamathānayat |
suṣēṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam || 55
r̥ṣabhō dakṣiṇāttūrṇaṁ samudrājjalamāharat |
raktacandanaśākhābhiḥ saṁvr̥taṁ kāñcanaṁ ghaṭam || 56
gavayaḥ paścimāttōyamājahāra mahārṇavāt |
ratnakumbhēna mahatā śītaṁ mārutavikramaḥ || 57
uttarācca jalaṁ śīghraṁ garuḍānilavikramaḥ |
ājahāra sa dharmātmā nalaḥ sarvaguṇānvitaḥ || 58
tatastairvānaraśrēṣṭhairānītaṁ prēkṣya tajjalam |
abhiṣēkāya rāmasya śatrughnaḥ sacivaiḥ saha |
purōhitāya śrēṣṭhāya suhr̥dbhyaśca nyavēdayat || 59
(- paṭ-ṭābhiṣēka ghaṭ-ṭaḥ -)
tataḥ sa prayatō vr̥ddhō vasiṣṭhō brāhmaṇaiḥ saha |
rāmaṁ ratnamayē pīṭhē sahasītaṁ nyavēśayat || 60
vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ |
kātyāyanaḥ suyajñaśca gautamō vijayastathā || 61
abhyaṣiñcannaravyāghraṁ prasannēna sugandhinā |
salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā || 62
r̥tvigbhirbrāhmaṇaiḥ pūrvaṁ kanyābhirmantribhistathā |
yōdhaiścaivābhyaṣiñcaṁstē samprahr̥ṣṭāḥ sanaigamaiḥ || 63
sarvauṣadhirasairdivyairdaivatairnabhasi sthitaiḥ |
caturbhirlōkapālaiśca sarvairdēvaiśca saṅgataiḥ || 64
[* adhikaślōkāḥ – kirīṭa varṇana
brahmaṇā nirmitaṁ pūrvaṁ kirīṭaṁ ratnaśōbhitam |
abhiṣiktaḥ purā yēna manustaṁ dīptatējasam || 65
tasyānvavāyē rājānaḥ kramādyēnābhiṣēcitāḥ |
sabhāyāṁ hēmakluptāyāṁ śōbhitāyāṁ mahājanaiḥ |
ratnairnānāvidhaiścaiva citritāyāṁ suśōbhanaiḥ || 66
nānāratnamayē pīṭhē kalpayitvā yathāvidhi |
kirīṭēna tataḥ paścādvasiṣṭhēna mahātmanā |
r̥tvigbhirbhūṣaṇaiścaiva samayōkṣyata rāghavaḥ || 67
*]
chatraṁ tu tasya jagrāha śatrughnaḥ pāṇḍuraṁ śubham |
śvētaṁ ca vālavyajanaṁ sugrīvō vānarēśvaraḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 68
mālāṁ jvalantīṁ vapuṣā kāñcanīṁ śatapuṣkarām |
rāghavāya dadau vāyurvāsavēna pracōditaḥ || 69
sarvaratnasamāyuktaṁ maṇiratnavibhūṣitam |
muktāhāraṁ narēndrāya dadau śakrapracōditaḥ || 70
prajagurdēvagandharvā nanr̥tuścāpsarōgaṇāḥ |
abhiṣēkē tadarhasya tadā rāmasya dhīmataḥ || 71
bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ |
gandhavanti ca puṣpāṇi babhūvū rāghavōtsavē || 72
sahasraśatamaśvānāṁ dhēnūnāṁ ca gavāṁ tathā |
dadau śataṁ vr̥ṣānpūrvaṁ dvijēbhyō manujarṣabhaḥ || 73
triṁśatkōṭīrhiraṇyasya brāhmaṇēbhyō dadau punaḥ |
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ || 74
arkaraśmipratīkāśāṁ kāñcanīṁ maṇivigrahām |
sugrīvāya srajaṁ divyāṁ prāyacchanmanujarṣabhaḥ || 75
vaiḍūryamaṇicitrē ca vajraratnavibhūṣitē |
vāliputrāya dhr̥timānaṅgadāyāṅgadē dadau || 76
maṇipravarajuṣṭaṁ ca muktāhāramanuttamam |
sītāyai pradadau rāmaścandraraśmisamaprabham || 77
arajē vāsasī divyē śubhānyābharaṇāni ca |
avēkṣamāṇā vaidēhī pradadau vāyusūnavē || 78
avamucyātmanaḥ kaṇṭhāddhāraṁ janakanandinī |
avaikṣata harīnsarvānbhartāraṁ ca muhurmuhuḥ || 79
tāmiṅgitajñaḥ samprēkṣya babhāṣē janakātmajām |
pradēhi subhagē hāraṁ yasya tuṣṭāsi bhāmini |
pauruṣaṁ vikramō buddhiryasminnētāni sarvaśaḥ || 80
dadau sā vāyuputrāya taṁ hāramasitēkṣaṇā |
hanumāṁstēna hārēṇa śuśubhē vānararṣabhaḥ |
candrāṁśucayagaurēṇa śvētābhrēṇa yathā:’calaḥ || 81
tatō dvividamaindābhyāṁ nīlāya ca parantapaḥ |
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ || 82
sarvavānaravr̥ddhāśca yē cānyē vānarēśvarāḥ |
vāsōbhirbhūṣaṇaiścaiva yathārhaṁ pratipūjitāḥ || 83
vibhīṣaṇō:’tha sugrīvō hanumān jāmbavāṁstathā |
sarvavānaramukhyāśca rāmēṇākliṣṭakarmaṇā || 84
yathārhaṁ pūjitāḥ sarvaiḥ kāmai ratnaiśca puṣkalaiḥ |
prahr̥ṣṭamanasaḥ sarvē jagmurēva yathāgatam || 85
natvā sarvē mahātmānaṁ tatastē plavagarṣabhāḥ |
visr̥ṣṭāḥ pārthivēndrēṇa kiṣkindhāmabhyupāgaman || 86
sugrīvō vānaraśrēṣṭhō dr̥ṣṭvā rāmābhiṣēcanam |
pūjitaścaiva rāmēṇa kiṣkindhāṁ prāviśatpurīm || 87
rāmēṇa sarvakāmaiśca yathārhaṁ pratipūjitaḥ |
labdhvā kuladhanaṁ rājā laṅkāṁ prāyādvibhīṣaṇaḥ || 88
sa rājyamakhilaṁ śāsannihatārirmahāyaśāḥ |
rāghavaḥ paramōdāraḥ śaśāsa parayā mudā || 89
uvāca lakṣmaṇaṁ rāmō dharmajñaṁ dharmavatsalaḥ || 90
ātiṣṭha dharmajña mayā sahēmāṁ
gāṁ pūrvarājādhyuṣitāṁ balēna |
tulyaṁ mayā tvaṁ pitr̥bhirdhr̥tā yā
tāṁ yauvarājyē dhuramudvahasva || 91
sarvātmanā paryanunīyamānō
yadā na saumitrirupaiti yōgam |
niyujyamānō:’pi ca yauvarājyē
tatō:’bhyaṣiñcadbharataṁ mahātmā || 92
pauṇḍarīkāśvamēdhābhyāṁ vājapēyēna cāsakr̥t |
anyaiśca vividhairyajñairayajatpārthivarṣabhaḥ || 93
rājyaṁ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ |
śatāśvamēdhānājahrē sadaśvānbhūridakṣiṇān || 94
ājānulambabāhuḥ sa mahāskandhaḥ pratāpavān |
lakṣmaṇānucarō rāmaḥ pr̥thivīmanvapālayat || 95
rāghavaścāpi dharmātmā prāpya rājyamanuttamam |
ījē bahuvidhairyajñaiḥ sasuhr̥jjñātibāndhavaḥ || 96
na paryadēvanvidhavā na ca vyālakr̥taṁ bhayam |
na vyādhijaṁ bhayaṁ vā:’pi rāmē rājyaṁ praśāsati || 97
nirdasyurabhavallōkō nānarthaḥ kaṁ-cidaspr̥śat |
na ca sma vr̥ddhā bālānāṁ prētakāryāṇi kurvatē || 98
sarvaṁ muditamēvāsītsarvō dharmaparō:’bhavat |
rāmamēvānupaśyantō nābhyahiṁsanparasparam || 99
āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ |
nirāmayā viśōkāśca rāmē rājyaṁ praśāsati || 100
rāmō rāmō rāma iti prajānāmabhavankathāḥ |
rāmabhūtaṁ jagadabhūdrāmē rājyaṁ praśāsati || 101
nityapuṣpā nityaphalāstaravaḥ skandhavistr̥tāḥ |
kālē varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ || 102
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lōbhavivarjitāḥ |
svakarmasu pravartantē tuṣṭāḥ svairēva karmabhiḥ || 103
āsanprajā dharmaratā rāmē śāsati nānr̥tāḥ |
sarvē lakṣaṇasampannāḥ sarvē dharmaparāyaṇāḥ || 104
daśa varṣasahasrāṇi daśa varṣaśatāni ca |
bhrātr̥bhiḥ sahitaḥ śrīmānrāmō rājyamakārayat || 105
(- rāmāyaṇa phalaśruti -)
dhanyaṁ yaśasyamāyuṣyaṁ rājñāṁ ca vijayāvaham |
ādikāvyamidaṁ tvārṣaṁ purā vālmīkinā kr̥tam |
yaḥ paṭhēcchr̥ṇuyāllōkē naraḥ pāpādvimucyatē || 106
putrakāmastu putrānvai dhanakāmō dhanāni ca |
labhatē manujō lōkē śrutvā rāmābhiṣēcanam || 107
mahīṁ vijayatē rājā ripūṁścāpyadhitiṣṭhati |
rāghavēṇa yathā mātā sumitrā lakṣmaṇēna ca || 108
bharatēnēva kaikēyī jīvaputrāstathā striyaḥ |
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ || 109
śrutvā rāmāyaṇamidaṁ dīrghamāyuśca vindati |
rāmasya vijayaṁ caiva sarvamakliṣṭakarmaṇaḥ || 110
śr̥ṇōti ya idaṁ kāvyamārṣaṁ vālmīkinā kr̥tam |
śraddadhānō jitakrōdhō durgāṇyatitaratyasau || 111
samāgamaṁ pravāsāntē labhatē cāpi bāndhavaiḥ |
prārthitāṁśca varānsarvānprāpnuyādiha rāghavāt || 112
śravaṇēna surāḥ sarvē prīyantē saṁ-praśr̥ṇvatām |
vināyakāśca śāmyanti gr̥hē tiṣṭhanti yasya vai || 113
vijayēta mahīṁ rājā pravāsī svastimānvrajēt |
striyō rajasvalāḥ śrutvā putrān sūyuranuttamān || 114
pūjayaṁśca paṭhaṁścēmamitihāsaṁ purātanam |
sarvapāpātpramucyēta dīrghamāyuravāpnuyāt || 115
praṇamya śirasā nityaṁ śrōtavyaṁ kṣatriyairdvijāt |
aiśvaryaṁ putralābhaśca bhaviṣyati na saṁśayaḥ || 116
rāmāyaṇamidaṁ kr̥tsnaṁ śr̥ṇvataḥ paṭhataḥ sadā |
prīyatē satataṁ rāmaḥ sa hi viṣṇuḥ sanātanaḥ || 117
ādidēvō mahābāhurharirnārāyaṇaḥ prabhuḥ |
sākṣādrāmō raghuśrēṣṭhaḥ śēṣō lakṣmaṇa ucyatē || 118
kuṭumbavr̥ddhiṁ dhanadhānyavr̥ddhiṁ
striyaśca mukhyāḥ sukhamuttamaṁ ca |
śr̥tvā śubhaṁ kāvyamidaṁ mahārthaṁ
prāpnōti sarvāṁ bhuvi cārthasiddhim || 119
āyuṣyamārōgyakaraṁ yaśasyaṁ
saubhrātr̥kaṁ buddhikaraṁ sukhaṁ ca |
śrōtavyamētanniyamēna sadbhi-
-rākhyānamōjaskaramr̥ddhikāmaiḥ || 120
ēvamētatpurāvr̥ttamākhyānaṁ bhadramastu vaḥ |
pravyāharata visrabdhaṁ balaṁ viṣṇōḥ pravardhatām || 121
dēvāśca sarvē tuṣyanti grahaṇācchravaṇāttathā |
rāmāyaṇasya śravaṇāttuṣyanti pitarastathā || 122
bhaktyā rāmasya yē cēmāṁ saṁhitāmr̥ṣiṇā kr̥tām |
lēkhayantīha ca narāstēṣāṁ vāsastriviṣṭapē || 123
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē caturviṁśatisahasrikāyāṁ saṁhitāyāṁ yuddhakāṇḍē śrīrāmapaṭ-ṭābhiṣēkō nāma ēkatriṁśaduttaraśatatamaḥ sargaḥ |
See more śrī rāma stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.