Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(r̥.vē.khi.4.5)
yāṁ kalpayanti nō:’rayaḥ krūrāṁ kr̥tyāṁ vadhūmiva |
tāṁ brahmaṇā pari niṅmaḥ pratyakkartāramr̥cchatu || 1 ||
śīrṣaṇvatīṁ karṇavatīṁ viśvarūpāṁ bhayaṁkarīm |
yaḥ prāhiṇōmi hādya tvā vi tattvaṁ yōjayāśubhi || 2 ||
yēna cittēna vadasi pratikūlamaghāyūni |
tamēvaṁ tē ni kr̥tyē māsmān r̥ṣyō anāgasaḥ || 3 ||
abhi vartasva kartāraṁ nirastāsmābhirōjasā |
āyurasya ni vartasva prajāṁ ca puruṣādini || 4 ||
yastvā kr̥tyē cakārēha taṁ tvaṁ gaccha punarnavē |
arātīḥ kr̥tyāṁ nāśaya sarvāśca yātudhānyaḥ || 5 ||
kṣipraṁ kr̥tyē ni vartasva karturēva gr̥hān prati |
paśūṁścāvāsya nāśaya vīrāṁścāsya ni barhaya || 6 ||
yastvā kr̥tyē pra jigāti vidvān aviduṣō gr̥hān |
tastyaivētaḥ parētyāśu tanuṁ kr̥dhi paruṣyasaḥ || 7 ||
pratīcīṁ tvāpasēdhatu brahma rōciṣṇvamitrahā |
agniśca kr̥tyē rakṣōhā riprahā cāja ēkapāt || 8 ||
yathā tvāṅgirasaḥ pūrvē bhr̥gavaścāpa sēdhirē |
atrayaśca vasiṣṭhāśca tathaiva tvāpasēdhima || 9 ||
yastē parūṁṣi saṁdadhau rathasyēva r̥bhurdhiyā |
taṁ gaccha tatra tē janamajñātastē:’yaṁ janaḥ || 10 ||
yō naḥ kaścidraṇasthō vā kaścidvānyō:’bhi hiṁsati |
tasya tvaṁ drōrivēddhō:’gnistanuḥ pr̥cchasva hēḷitaḥ || 11 ||
bhavā śarvā dēvahēḷimasya tē pāpakr̥tvanē |
harasvatīstvaṁ ca kr̥tyē nōcchiṣastasya kiñcana || 12 ||
yē nō śivāsaḥ panthānaḥ parāyānti parāvatam |
tairdēvyarātīḥ kr̥tyā nō gamayasvā ni vartaya || 13 ||
yō naḥ kaściddruhō:’rātirmanasāpyabhi dāsati |
dūrasthō vāntikasthō vā tasya hr̥dyamasr̥k piba || 14 ||
yēnāsi kr̥tyē prahitā dūḍhyēnāsmajjighāṁsayā |
tasya vyanaccāvyanacca hinastu śaradāśaniḥ || 15 ||
yadyu vaiṣi dvipadyasmān yadi vaiṣi catuṣpadī |
nirastātō:’vratāsmābhiḥ karturaṣṭāpadī gr̥ham || 16 ||
yō naḥ śapādaśapatō yaśca naḥ śapataḥ śapāt |
vr̥kṣa iva vidyutā hata āmūlādanuśuṣyatu || 17 ||
yaṁ dviṣmō yaśca nō dvēṣṭyaghāyuryaśca naḥ śapāt |
śunē pēṣṭramivāvakṣāmaṁ taṁ pratyasyāmi mr̥tyavē || 18 ||
yaśca sāpatnaḥ śapathō yaśca jāmyāḥ śapathaḥ |
brahmā ca yat kruddhaḥ śapāt sarvaṁ tat kr̥dhyadhaspadam || 19 ||
sabandhuścāsabandhuśca yō asmān abhi dāsati |
tasya tvaṁ bhindhyadhiṣṭhāya padā viṣpūryatē śiraḥ || 20 ||
abhi prēhi sahasrākṣaṁ yuktvāśuṁ śapatha ratham |
śatrūm̐ranvicchatī kr̥tyē vr̥kīvāvivr̥tō gr̥hān || 21 ||
pari ṇō vr̥ṅdhi śapathān dahannagniriva vrajam |
śatrūm̐rēvā vi nō jahi divyā vr̥kṣamivāśaniḥ || 22 ||
śatrūnmē prōṣṭa śapathān kr̥tyāśca suhr̥dō hr̥dyāḥ |
jihmāḥ ślakṣṇāśca durhr̥daḥ samiddhaṁ jātavēdasam || 23 ||
asapatnaṁ purastānnaḥ śivaṁ dakṣiṇataskr̥dhi |
abhayaṁ satataṁ paścādbhadramuttaratō gr̥hē || 24 ||
parēhi kr̥tyē mā tiṣṭha vr̥ddhasyēva padaṁ naya |
mr̥gasya hi mr̥gāristvaṁ taṁ tvaṁ nikartumarhasi || 25 ||
aghnyāsyē ghōrarūpē vararūpē vināśini |
jambhitāḥ pratyā gr̥bhṇīṣva svayamādāyādbhutam || 26 ||
tvamindrō yamō varuṇastvamāpō agnirathānilaḥ |
brahmā caiva rudraśca tvaṣṭā caiva prajāpatiḥ || 27 ||
āvartadhvaṁ nivartadhvamr̥tavaḥ parivatsarāḥ |
ahōrātrāścābdāśca tvaṁ diśaḥ pradiśaśca mē || 28 ||
tvamindrō yamō varuṇastvamāpō agnirathānilaḥ |
atyāhr̥tya paśūn dēvānutpātayasvādbhutam || 29 ||
abhyaktāstāḥ svalaṁkr̥tāḥ sarvaṁ nō duritaṁ jahi |
jānīthāścaiva kr̥tyānāṁ kartr̥̄n nr̥̄n pāpacētasaḥ || 30 ||
yathā hanti pūrvāsinaṁ tayaivēṣvāśukr̥jjanaḥ |
tathā tvayā yujā vayaṁ tasya nikr̥ṇma sthāsnu jaṅgamam || 31 ||
uttiṣṭhaiva parēhitō3ghnyāsyē kimihēcchasi |
grīvāstē kr̥tyē padā cāpi kartsyāmi nirdrava || 32 ||
svāyasā santi nōsayō vidmaścaiva parūṁṣi tē |
taiḥ stha nikr̥ṇma sthānyugrē yadi nō jīvayasva īm || 33 ||
māsyōcchiṣō dvipadaṁ mō ca kiṁciccatuṣpadam |
mā jñātīranujāsvanvā mā vēśaṁ prativēśinā || 34 ||
śatrūyatā prahitāmimāṁ yēnābhi yathāyathā |
tatastathā tvānudatu yō:’yamantarmayi śritaḥ || 35 ||
ēvaṁ tvaṁ nikr̥tāsmābhirbrahmaṇā dēvi sarvaśaḥ |
yathā tamāśritaṁ kartvā pāpadhīrēva nō jahi || 36 ||
yō naḥ svō araṇō yaśca niṣṭyō jighāṁsati |
dēvāstaṁ sarvē dhūrvantu brahma varma mamāntaram || 37 ||
yathā vidyuddhatō vr̥kṣa ā mūladanu śuṣyati |
ēvaṁ sa prati śuṣyatu yō mē pāpaṁ cikīrṣati || 38 ||
yathā pratihitā bhūtvā tāmēva prati dhāvati |
pāpaṁ tamēva dhāvatu yō mē pāpaṁ cikīrṣati || 39 ||
kuvīraṁ tē sukhaṁ rudraṁ nandīmānaṁ vimatha ha |
brahma varma mamāntaraṁ śarma varma mamāntaraṁ dharma varma mamāntaram || 40 ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.