Sri Pratyangira Stotram 2 – śrī pratyaṅgirā stōtram – 2


|| aiṁ khphrēm ||

namō:’stu tē mahāmāyē dēhātītē nirañjanē |
pratyaṅgirā jagaddhātri rājalakṣmi namō:’stu tē || 1 ||

varṇadēhā mahāgaurī sādhakēcchāpravartitā |
padadēhā mahāsphāla mahāsiddhisamutthitā || 2 ||

tattvadēhasthitā dēvi sādhakānugrahā smr̥tā |
mahākuṇḍalinī bhittvā sahasradalabhēdinī || 3 ||

iḍāpiṅgalamadhyasthā vāyubhūtā khagāminī |
mr̥ṇālatanturūpiṇyā suṣumṇāmadhyacāriṇī || 4 ||

nādāntēnādasaṁsthānā nādātītā nirañjanā |
sūkṣmēsthūlēti sampūjyē acintyācintyavigrahē || 5 ||

parāparaparē śāntē brahmalīnē parē śivē |
acintyarūpacaritē acintyārthaphalapradē || 6 ||

ēkākinī viśvamātā karavīranivāsinī |
mahāsphālapradā nityā mahāmēlāpakāriṇī || 7 ||

bindumadhyē sthitā dēvī kuṭilē cārdhacandrikē |
dvādaśāntālayā dēvī ṣōḍaśādhāravāsinī || 8 ||

kāryakāraṇasambhinnā caitanyānāḍimadhyagā |
śaktimūlē mahācakrē navadhā saṁvyavasthitā || 9 ||

aśarīrā parādēvī śarīrē prāṇarūpiṇī |
sudhādravasamākārā ōṅkāraparavigrahā || 10 ||

vidyullatanibhā dēvī bhāvābhāvavivarjitā |
svāntapadmasthitā nityā parēśī śāntavigrahā || 11 ||

sattvarūpā rajōrūpā tamōrūpā trayātmikā |
tvamēva dēvī sarvēṣāṁ bhūtānāṁ prāṇadāyinī || 12 ||

tvayaiva sr̥jyatē viśvaṁ līlayā bahudhā sthitā |
mālinī paramā dēvī śmaśānaparabandhanī || 13 ||

hr̥ttālubhēdinī cakrē vicakrē cakrasundarī |
bindudvāranirōdhēna divyavyāptā namō:’stu tē || 14 ||

sūryakōṭipratīkāśē candrakōṭyatinirmalē |
kandarpakōṭilāvaṇyakōṭibrahmāṇḍavigrahē || 15 ||

nirākārē nirābhāsē nirlēpē nirvinigrahē |
sakalākhyē mahāmāyē varadē surapūjitē || 16 ||

khakāraphakāravahnisthaikārāntara sundari |
makārāntara vargēṣu pañcapiṇḍātmakē śivē || 17 ||

sarpavatkuṭilākāra nādaśaktiparē matē |
binducakrasthitā dēvī jālandharasvarūpiṇī || 18 ||

bhūryavaiḍūryapīṭhasthē pūrṇapīṭhavyavasthitē |
kāmasthitē kalātītē kāmākhyē ca bhagōdbhavē || 19 ||

brahmagranthikalāṭōpamadhyēsrōtapravāhinī |
śivē sarvagatē sūkṣmē nityānandamahōtsavē || 20 ||

mantranāyiki mantrajñē vidyēkōśāntavāsinī |
pañcapīṭhikamadhyasthē mērunāyaki śarvarī || 21 ||

khēcarī bhūcarī caiva śaktitrayapravāhinī |
kālāntāgnisamudbhūtā kālakālāntakālinī || 22 ||

kālikākramasambandhi kālidvādaśamaṇḍalē |
trailōkyadahanī dēvī sā ca mūrtistrayōdaśī || 23 ||

sr̥ṣṭi sthiti ca saṁhārē anākhyākhyē mahākramē |
bhāsākhyā guhyakālī ca nirvāṇēśī parēśvarī || 24 ||

jhaṅkāriṇī bhairavī ca svarṇakōṭēśvarī śivā |
rājarājēśvarī caṇḍā aghōrēśī niśēśvarī || 25 ||

sundarī tripurā padmā tārā pūrṇēśvarī jayā |
kramamaṇḍalamadhyasthā kramēśī kubjikāmbikā || 26 ||

jyēṣṭhabālavibhēdēna kubjākhyā ugracaṇḍikā |
brāhmāṇī raudrī kaumārī vaiṣṇavī dīrghanāsikā || 27 ||

vajriṇī carcikālakṣmī pūjayēddivyamātaraḥ |
asitāṅgōruruścaṇḍaḥ krōdhīśōnmatta sañjñakam || 28 ||

kapālī bhīṣaṇākhyāśca saṁhāraścāṣṭamastathā |
bhaktānāṁ sādhakānāṁ ca lakṣmīṁ siddhiṁ prayaccha mē || 29 ||

siddhilakṣmīrmahādēvīṁ bhairavēnānukīrtitā |
sādhakadvēṣṭakānāṁ ca sarvakarmavibhañjinī || 30 ||

viparītakarī dēvī pratyaṅgirā namō:’stu tē |
kālādi grasitē sarvaṁ grahabhūtādi ḍākinī || 31 ||

sādhakaṁ rakṣatē dēvī kālasaṅkarṣaṇīṁ numaḥ |
śivaṁ prayacchatē dēvī rakṣatē līlayā jagat || 32 ||

rājyalābhapradāṁ dēvī rakṣaṇī bhaktavatsalām |
pratyaṅgirāṁ namasyāmi acintitārthasiddhayē || 33 ||

sarvaśatrūn pramardantī duritaklēśanāśinīm |
pratyaṅgirāṁ namasyāmi acintitārthasiddhayē || 34 ||

āpadāmbhōdhitaraṇiṁ paraṁ nirvāṇadāyinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 35 ||

rājyadāṁ dhanadāṁ lakṣmīṁ mōkṣadāṁ duḥkhanāśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 36 ||

duṣṭaśatrupraśamanīṁ mahāvyādhivināśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 37 ||

kaliduḥkhapraśamanīṁ mahāpātakanāśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 38 ||

acintyasiddhidāṁ dēvī cintitārthaphalapradām |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 39 ||

rājōpasargaśamanīṁ mr̥tyupadravanāśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 40 ||

rājamātāṁ rājalakṣmīṁ rājyēṣṭaphaladāyinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 41 ||

phalaśrutiḥ –
siddhilakṣmīrmahāvidyā mahāsiddhipradāyikā |
paṭhēdvā pāṭhayēdvāpi stōtraṁ pratyaṅgirābhidham || 42 ||

paṭhanācchatrusainyāni stambhayējjambhayēt kṣaṇāt |
acintitāni siddhyanti paṭhanāt siddhimāpnuyāt || 43 ||

mahādōṣapraśamanaṁ mahāvyādhivināśanam |
siṁhavyāghragrahabhayē rājōpadravanāśanam || 44 ||

grahapīḍā jalāgnīnāṁ nāśanaṁ dēvi śāntidam |
pūjākālē mahāstōtraṁ yē paṭhiṣyanti sādhakāḥ || 45 ||

tēṣāṁ siddhirnadūrē:’sti dēvyāḥ santuṣṭidāyakam |
tē nāsti yannasiddhyēta kaulikē kulaśāsanē || 46 ||

yaṁ yaṁ cintayatē kāmaṁ sa sa siddhyati līlayā |
satyaṁ satyaṁ mahādēvī kaulikē tatsamō na hi || 47 ||

ardharātrē samutthāya dīpaḥ prajvalyatē niśi |
paṭhyatē stōtramētattu sarvaṁ siddhyati cintitam || 48 ||

puraścaryāṁ vinānēna stōtrapāṭhēna siddhyati |
maṇḍalē pratimāgrē vā maṇḍalāgrē paṭhēdyadi || 49 ||

idaṁ prōktaṁ mahāstōtraṁ acintitārthasiddhidam |
anyadēvaratānāṁ tu na dēyaṁ tu kadācana || 50 ||

dātavyaṁ bhaktiyuktāya kuladīkṣāratāya ca |
anyathā patanaṁ yānti ityājñā pāramēśvarī || 51 ||

iti tridaśaḍāmarē kānavīrē śrīsiddhināthāvatāritaḥ śrīsiddhilakṣmī mahāmāyā stavaṁ nāma śrī pratyaṅgirā stōtram ||


See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed