Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aiṁ khphrēm ||
namō:’stu tē mahāmāyē dēhātītē nirañjanē |
pratyaṅgirā jagaddhātri rājalakṣmi namō:’stu tē || 1 ||
varṇadēhā mahāgaurī sādhakēcchāpravartitā |
padadēhā mahāsphāla mahāsiddhisamutthitā || 2 ||
tattvadēhasthitā dēvi sādhakānugrahā smr̥tā |
mahākuṇḍalinī bhittvā sahasradalabhēdinī || 3 ||
iḍāpiṅgalamadhyasthā vāyubhūtā khagāminī |
mr̥ṇālatanturūpiṇyā suṣumṇāmadhyacāriṇī || 4 ||
nādāntēnādasaṁsthānā nādātītā nirañjanā |
sūkṣmēsthūlēti sampūjyē acintyācintyavigrahē || 5 ||
parāparaparē śāntē brahmalīnē parē śivē |
acintyarūpacaritē acintyārthaphalapradē || 6 ||
ēkākinī viśvamātā karavīranivāsinī |
mahāsphālapradā nityā mahāmēlāpakāriṇī || 7 ||
bindumadhyē sthitā dēvī kuṭilē cārdhacandrikē |
dvādaśāntālayā dēvī ṣōḍaśādhāravāsinī || 8 ||
kāryakāraṇasambhinnā caitanyānāḍimadhyagā |
śaktimūlē mahācakrē navadhā saṁvyavasthitā || 9 ||
aśarīrā parādēvī śarīrē prāṇarūpiṇī |
sudhādravasamākārā ōṅkāraparavigrahā || 10 ||
vidyullatanibhā dēvī bhāvābhāvavivarjitā |
svāntapadmasthitā nityā parēśī śāntavigrahā || 11 ||
sattvarūpā rajōrūpā tamōrūpā trayātmikā |
tvamēva dēvī sarvēṣāṁ bhūtānāṁ prāṇadāyinī || 12 ||
tvayaiva sr̥jyatē viśvaṁ līlayā bahudhā sthitā |
mālinī paramā dēvī śmaśānaparabandhanī || 13 ||
hr̥ttālubhēdinī cakrē vicakrē cakrasundarī |
bindudvāranirōdhēna divyavyāptā namō:’stu tē || 14 ||
sūryakōṭipratīkāśē candrakōṭyatinirmalē |
kandarpakōṭilāvaṇyakōṭibrahmāṇḍavigrahē || 15 ||
nirākārē nirābhāsē nirlēpē nirvinigrahē |
sakalākhyē mahāmāyē varadē surapūjitē || 16 ||
khakāraphakāravahnisthaikārāntara sundari |
makārāntara vargēṣu pañcapiṇḍātmakē śivē || 17 ||
sarpavatkuṭilākāra nādaśaktiparē matē |
binducakrasthitā dēvī jālandharasvarūpiṇī || 18 ||
bhūryavaiḍūryapīṭhasthē pūrṇapīṭhavyavasthitē |
kāmasthitē kalātītē kāmākhyē ca bhagōdbhavē || 19 ||
brahmagranthikalāṭōpamadhyēsrōtapravāhinī |
śivē sarvagatē sūkṣmē nityānandamahōtsavē || 20 ||
mantranāyiki mantrajñē vidyēkōśāntavāsinī |
pañcapīṭhikamadhyasthē mērunāyaki śarvarī || 21 ||
khēcarī bhūcarī caiva śaktitrayapravāhinī |
kālāntāgnisamudbhūtā kālakālāntakālinī || 22 ||
kālikākramasambandhi kālidvādaśamaṇḍalē |
trailōkyadahanī dēvī sā ca mūrtistrayōdaśī || 23 ||
sr̥ṣṭi sthiti ca saṁhārē anākhyākhyē mahākramē |
bhāsākhyā guhyakālī ca nirvāṇēśī parēśvarī || 24 ||
jhaṅkāriṇī bhairavī ca svarṇakōṭēśvarī śivā |
rājarājēśvarī caṇḍā aghōrēśī niśēśvarī || 25 ||
sundarī tripurā padmā tārā pūrṇēśvarī jayā |
kramamaṇḍalamadhyasthā kramēśī kubjikāmbikā || 26 ||
jyēṣṭhabālavibhēdēna kubjākhyā ugracaṇḍikā |
brāhmāṇī raudrī kaumārī vaiṣṇavī dīrghanāsikā || 27 ||
vajriṇī carcikālakṣmī pūjayēddivyamātaraḥ |
asitāṅgōruruścaṇḍaḥ krōdhīśōnmatta sañjñakam || 28 ||
kapālī bhīṣaṇākhyāśca saṁhāraścāṣṭamastathā |
bhaktānāṁ sādhakānāṁ ca lakṣmīṁ siddhiṁ prayaccha mē || 29 ||
siddhilakṣmīrmahādēvīṁ bhairavēnānukīrtitā |
sādhakadvēṣṭakānāṁ ca sarvakarmavibhañjinī || 30 ||
viparītakarī dēvī pratyaṅgirā namō:’stu tē |
kālādi grasitē sarvaṁ grahabhūtādi ḍākinī || 31 ||
sādhakaṁ rakṣatē dēvī kālasaṅkarṣaṇīṁ numaḥ |
śivaṁ prayacchatē dēvī rakṣatē līlayā jagat || 32 ||
rājyalābhapradāṁ dēvī rakṣaṇī bhaktavatsalām |
pratyaṅgirāṁ namasyāmi acintitārthasiddhayē || 33 ||
sarvaśatrūn pramardantī duritaklēśanāśinīm |
pratyaṅgirāṁ namasyāmi acintitārthasiddhayē || 34 ||
āpadāmbhōdhitaraṇiṁ paraṁ nirvāṇadāyinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 35 ||
rājyadāṁ dhanadāṁ lakṣmīṁ mōkṣadāṁ duḥkhanāśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 36 ||
duṣṭaśatrupraśamanīṁ mahāvyādhivināśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 37 ||
kaliduḥkhapraśamanīṁ mahāpātakanāśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 38 ||
acintyasiddhidāṁ dēvī cintitārthaphalapradām |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 39 ||
rājōpasargaśamanīṁ mr̥tyupadravanāśinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 40 ||
rājamātāṁ rājalakṣmīṁ rājyēṣṭaphaladāyinīm |
pratyaṅgirāṁ namasyāmi siddhilakṣmīṁ jayapradām || 41 ||
phalaśrutiḥ –
siddhilakṣmīrmahāvidyā mahāsiddhipradāyikā |
paṭhēdvā pāṭhayēdvāpi stōtraṁ pratyaṅgirābhidham || 42 ||
paṭhanācchatrusainyāni stambhayējjambhayēt kṣaṇāt |
acintitāni siddhyanti paṭhanāt siddhimāpnuyāt || 43 ||
mahādōṣapraśamanaṁ mahāvyādhivināśanam |
siṁhavyāghragrahabhayē rājōpadravanāśanam || 44 ||
grahapīḍā jalāgnīnāṁ nāśanaṁ dēvi śāntidam |
pūjākālē mahāstōtraṁ yē paṭhiṣyanti sādhakāḥ || 45 ||
tēṣāṁ siddhirnadūrē:’sti dēvyāḥ santuṣṭidāyakam |
tē nāsti yannasiddhyēta kaulikē kulaśāsanē || 46 ||
yaṁ yaṁ cintayatē kāmaṁ sa sa siddhyati līlayā |
satyaṁ satyaṁ mahādēvī kaulikē tatsamō na hi || 47 ||
ardharātrē samutthāya dīpaḥ prajvalyatē niśi |
paṭhyatē stōtramētattu sarvaṁ siddhyati cintitam || 48 ||
puraścaryāṁ vinānēna stōtrapāṭhēna siddhyati |
maṇḍalē pratimāgrē vā maṇḍalāgrē paṭhēdyadi || 49 ||
idaṁ prōktaṁ mahāstōtraṁ acintitārthasiddhidam |
anyadēvaratānāṁ tu na dēyaṁ tu kadācana || 50 ||
dātavyaṁ bhaktiyuktāya kuladīkṣāratāya ca |
anyathā patanaṁ yānti ityājñā pāramēśvarī || 51 ||
iti tridaśaḍāmarē kānavīrē śrīsiddhināthāvatāritaḥ śrīsiddhilakṣmī mahāmāyā stavaṁ nāma śrī pratyaṅgirā stōtram ||
See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.