Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvyuvāca |
bhagavan sarvadharmajña sarvaśāstrārthapāraga |
dēvyāḥ pratyaṅgirāyāśca kavacaṁ yatprakāśitam || 1 ||
sarvārthasādhanaṁ nāma kathayasva mayi prabhō |
bhairava uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ paramādbhutam || 2 ||
sarvārthasādhanaṁ nāma trailōkyē cā:’tidurlabham |
sarvasiddhimayaṁ dēvi sarvaiśvaryapradāyakam || 3 ||
paṭhanācchravaṇānmartyastrailōkyaiśvaryabhāgbhavēt |
sarvārthasādhakasyā:’sya kavacasya r̥ṣiḥ śivaḥ || 4 ||
chandō virāṭ parāśaktirjagaddhātrī ca dēvatā |
dharmā:’rthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 5 ||
nyāsaḥ –
śrīsarvārthasādhakakavacasya śiva r̥ṣayē namaḥ śirasi |
virāṭ chandasē namaḥ mukhē |
śrīmatpratyaṅgirā dēvatāyai namaḥ hr̥dayē |
aiṁ bījāya namaḥ guhyē |
hrīṁ śaktayē namaḥ pādau |
śrīṁ kīlakāya namaḥ nābhau |
dharmārthakāmamōkṣēṣu viniyōgāya namaḥ sarvāṅgē ||
kavacam –
praṇavaṁ mē śiraḥ pātu vāgbhavaṁ ca lalāṭakam |
hrīṁ pātu dakṣanētraṁ mē lakṣmīrvāma surēśvarī || 6 ||
pratyaṅgirā dakṣakarṇaṁ vāmē kāmēśvarī tathā |
lakṣmīḥ prāṇaṁ sadā pātu vadanaṁ pātu kēśavaḥ || 7 ||
gaurī tu rasanāṁ pātu kaṇṭhaṁ pātu mahēśvaraḥ |
skandhadēśaṁ ratiḥ pātu bhujau tu makaradhvajaḥ || 8 ||
śaṅkhanidhiḥ karau pātu vakṣaḥ padmanidhistathā |
brāhmī madhyaṁ sadā pātu nābhiṁ pātu mahēśvarī || 9 ||
kaumārī pr̥ṣṭhadēśaṁ tu guhyaṁ rakṣatu vaiṣṇavī |
vārāhī ca kaṭiṁ pātu caindrī pātu padadvayam || 10 ||
bhāryāṁ rakṣatu cāmuṇḍā lakṣmī rakṣatu putrakān |
indraḥ pūrvē sadā pātu āgnēyyāmagnidēvatā || 11 ||
yāmyē yamaḥ sadā pātu nairr̥tyāṁ nirr̥tistathā |
paścimē varuṇaḥ pātu vāyavyāṁ vāyudēvatā || 12 ||
saumyāṁ sōmaḥ sadā pātu caiśānyāmīśvarō vibhuḥ |
ūrdhvaṁ prajāpatiḥ pātu hyadhaścā:’nantadēvatā || 13 ||
rājadvārē śmaśānē tu araṇyē prāntarē tathā |
jalē sthalē cā:’ntarikṣē śatrūṇāṁ nivahē tathā || 14 ||
ētābhiḥ sahitā dēvī caturbījā mahēśvarī |
pratyaṅgirā mahāśaktiḥ sarvatra māṁ sadā:’vatu || 15 ||
phalaśrutiḥ –
iti tē kathitaṁ dēvi sārātsāraṁ parātparam |
sarvārthasādhanaṁ nāma kavacaṁ paramādbhutam || 16 ||
asyā:’pi paṭhanātsadyaḥ kubērō:’pi dhanēśvaraḥ |
indrādyāḥ sakalā dēvāḥ dhāraṇātpaṭhanādyataḥ || 17 ||
sarvasiddhīśvarāḥ santaḥ sarvaiśvaryamavāpnuyuḥ |
puṣpāñjalyaṣṭakaṁ dattvā mūlēnaiva sakr̥tpaṭhēt || 18 ||
saṁvatsarakr̥tāyāstu pūjāyāḥ phalamāpnuyāt |
prītimanyē:’nyataḥ kr̥tvā kamalā niścalā gr̥hē || 19 ||
vāṇī ca nivasēdvaktrē satyaṁ satyaṁ na saṁśayaḥ |
yō dhārayati puṇyātmā sarvārthasādhanābhidham || 20 ||
kavacaṁ paramaṁ puṇyaṁ sō:’pi puṇyavatāṁ varaḥ |
sarvaiśvaryayutō bhūtvā trailōkyavijayī bhavēt || 21 ||
puruṣō dakṣiṇē bāhau nārī vāmabhujē tathā |
bahuputravatī bhūyādvandhyā:’pi labhatē sutam || 22 ||
brahmāstrādīni śastrāṇi naiva kr̥ntanti tattanum |
ētatkavacamajñātvā yō japētparamēśvarīm |
dāridryaṁ paramaṁ prāpya sō:’cirānmr̥tyumāpnuyāt || 23 ||
iti śrīrudrayāmalatantrē pañcāṅgakhaṇḍē sarvārthasādhanaṁ nāma śrī pratyaṅgirā kavacam |
See more śrī pratyaṅgirā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.