Sri Medha Dakshinamurthy Stotram – śrī mēdhā dakṣiṇāmūrti mantravarṇapada stutiḥ


ōmityēkākṣaraṁ brahma vyāharanti trayaśśikhāḥ |
tasmaitārātmanē mēdhādakṣiṇāmūrtayē namaḥ || 1 ||

natvā yaṁ munayassarvē paramyānti durāsadam |
nakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 2 ||

mōhajālavinirmuktō brahmavidyāti yatpadam |
mōkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 3 ||

bhavamāśrityayaṁ vidvān nabhavōhyabhavatparaḥ |
bhakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 4 ||

gaganākāravadbhāntamanubhātyakhilaṁ jagat |
gakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 5 ||

vaṭamūlanivāsō yō lōkānāṁ prabhuravyayaḥ |
vakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 6 ||

tējōbhiryasyasūryō:’sau kālaklr̥ptikarō bhavēt |
tēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 7 ||

dakṣatripurasaṁhārē yaḥ kālaviṣabhañjanē |
dakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 8 ||

kṣipraṁ bhavati vāksiddhiryannāmasmaraṇānnr̥ṇām |
kṣikārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 9 ||

ṇākāravācyōyassuptaṁ sandīpayati mē manaḥ |
ṇākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 10 ||

mūrtayō hyaṣṭadhāyasya jagajjanmādikāraṇam |
mūkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 11 ||

tattvaṁ brahmāsi paramamiti yadgurubōdhitaḥ |
sarēphatātmanē mēdhādakṣiṇāmūrtayē namaḥ || 12 ||

yēyaṁ viditvā brahmādyā r̥ṣayō yānti nirvr̥tim |
yēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 13 ||

mahatāṁ dēvamityāhurnigamāgamayōśśivaḥ |
makārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 14 ||

sarvasyajagatō hyantarbahiryō vyāpyasaṁsthitaḥ |
hyakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 15 ||

tvamēva jagatassākṣī sr̥ṣṭisthityantakāraṇam |
mēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 16 ||

dhāmēti dhātr̥sr̥ṣṭēryatkāraṇaṁ kāryamucyatē |
dhāṅkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 17 ||

prakr̥tēryatparaṁ dhyātvā tādātmyaṁ yāti vai muniḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 18 ||

jñāninōyamupāsyanti tattvātītaṁ cidātmakam |
jñākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 19 ||

prajñā sañjāyatē yasya dhyānanāmārcanādibhiḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 20 ||

yasya smaraṇamātrēṇa narōmuktassabandhanāt | [** sarōmukta **]
yakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 21 ||

chavēryannēndriyāṇyāpurviṣayēṣviha jāḍyatām |
chakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 22 ||

svāntēvidāṁ jaḍānāṁ yō dūrētiṣṭhati cinmayaḥ |
svākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 23 ||

hāraprāyaphaṇīndrāya sarvavidyāpradāyinē |
hākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 24 ||

iti śrī mēdhādakṣiṇāmūrti mantravarṇapada stutiḥ ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed